1. 2. 3. 1
Assāda suttaṃ
 
73. Sāvatthiyaṃ:
Assutavā bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti.
 
Sutavā ca kho bhikkhave ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, [PTS Page 082] [\q 82/] vedanāya assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, saññāya assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, saṃkhārānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātīti.
 
1. 2. 3. 2
 
Paṭhama samudaya suttaṃ
 
74. Sāvatthiyaṃ:
Assutavā bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Saṃkhārānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti.
 
Sutavā ca kho bhikkhave ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, saṃkhāranaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātīti.
Yathābhūtaṃ pajānāti.
 
1. 2. 3. 3
Dutiya samudaya suttaṃ
 
75. Sāvatthiyaṃ:
Sutavā bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Saṃkhārānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātīti.
 
[BJT Page 144] [\x 144/]
 
1. 2. 3. 4
 
Paṭhama arahanta suttaṃ
 
76. Sāvatthiyaṃ:
Rūpaṃ bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ [PTS Page 083] [\q 83/] mama, neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Viññāṇaṃ aniccaṃ yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjatī, virāgā vimuccati. Vimuttaṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
 
Yāvatā bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā ete seṭṭhā lokasmiṃ yadidaṃ arahanto'ti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
1. Sukhino vata arahanto - taṇhā tesaṃ na vijjati
Asmimāno samucchinno - mohajālaṃ padālitaṃ.
 
2. Anejaṃ te anuppattā - cittaṃ tesaṃ anāvilaṃ
Loke anupalittā te - brahmabhūtā anāsavā.
 
3. Pañcakkhandhe pariññāya - sattasaddhammagocarā
Pāsaṃsiyā sappurisā - puttā buddhassa orasā.
 
4. Sattaratanasampannā - tīsu sikkhāsu sikkhitā
Anuvicaranti mahāvīrā - pahīnabhayabheravā.
 
5. Dasahaṅgehi sampannā - mahānāgā samāhitā
Ete kho seṭṭhā lokasmiṃ - taṇhā tesaṃ na vijjati.
 
6. Asekhañāṇaṃ uppannaṃ - antimoyaṃ samussayo
Yo sāro brahmacariyassa - tasmiṃ aparapaccayā.
 
[PTS Page 084] [\q 84/]
 
7. Vidhāsu na vikampanti - vippamuttā punabbhavā
Dantabhumiṃ anuppattā - te loke vijitāvino.
 
8. Uddhaṃ tiriyaṃ apācīnaṃ - nandī tesaṃ na vijjati
Nadanti te sīhanādaṃ - buddhā loke anuttarā'ti.
 
[BJT Page 146] [\x 146/]
 
1. 2. 3. 5
 
Dutiya arahanta suttaṃ
 
77. Sāvatthiyaṃ:
Rūpaṃ bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi, nameso attā"ti evametaṃ yathābhūtaṃ sammappaññāva daṭṭhabbaṃ. Vedanā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Viññāṇaṃ aniccaṃ yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjatī, virāgā vimuccati. Vimuttaṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
 
Yāvatā bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā ete seṭṭhā lokasmiṃ yadidaṃ arahanto'ti.
 
1. 2. 3. 6
 
Sīhopama suttaṃ
 
78. Sāvatthiyaṃ:
 
Sīho bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.
 
[PTS Page 085] [\q 85/] ye keci bhikkhave, tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti, yebhuyyena bhayaṃ santāsaṃ saṃvegaṃ āpajjanti, bilaṃ bilāsayā pavisanti, dakaṃ dakāsayā pavisanti, vanaṃ vanāsayā pavisanti, ākāsaṃ pakkhino bhajanti. Yepi te bhikkhave, rañño nāgā gāmanigamarājadhānīsu daḷhehi carattehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāḷetvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti. Evaṃ mahiddhiko kho bhikkhave, sīho migarājā tiracchānagatānaṃ pāṇānaṃ evaṃ mahesakkho evaṃ mahānubhāvo.
 
Evameva kho bhikkhave, yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā, so dhammaṃ deseti: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā iti vedanassa samudayo, iti vedanassa atthagamo. Iti saññā, iti saññassa samudayo, iti saññassa atthaṅgamo. Iti saṅkhārā iti saṅkhārassa samudayo, iti saṅkhārassa atthaṅgamo. Iti viññāṇaṃ iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo.
 
[BJT Page 148] [\x 148/]
 
Yepi te bhikkhave, devā dīghayukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ santāsaṃ saṃvegaṃ āpajjanti. Aniccāva kira bho mayaṃ samānā niccamhāti amaññimha, addhuvāva kira bho mayaṃ samānā dhuvambhāti amaññimha, mayaṃ'pi kira bho aniccā addhuvā asassatā sakkāyapariyāpannāti.
 
Evaṃ mahiddhiko kho bhikkhave, tathāgato sadevakassa lokassa evaṃ mahesakkho evaṃ mahānubhāvoti idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
[PTS Page 086] [\q 86/] yadā buddho abhiññāya dhammacakkaṃ pavattayi
Sadevakassa lokassa satthā appaṭipuggalo,
 
Sakkāyañca nirodhañca sakkāyassa ca sambhavaṃ
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ,
 
Yepi dīghāyukā devā vaṇṇavanto yasassino
Bhītā santāsamāpāduṃ sīhassevitare migā.
 
Avītivattā sakkāyaṃ aniccā kira bho mayaṃ
Sutvā arahato vākyaṃ vippamuttassa tādinoti.
1.2.3.7.
 
Khajjanīya suttaṃ
 
79.Sāvatthiyaṃ:
 
Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā anekavihitaṃ pubbenivāsaṃ anussaramānā anussaranti, sabbe te pañcupādānakkhandhe anussaranti, etesaṃ vā aññataraṃ.
 
"Evaṃrūpo ahosiṃ atītamaddhānanti" iti vā hi bhikkhave, anussaramāno rūpaññeva anussarati. "Evaṃvedano ahosīṃ atītamaddhānanti" iti vā bhikkhave, anussaramāno vedanaññe ca anussarati. Evaṃsaññī1- ahosiṃ atītamaddhānanti iti vā bhikkhave anussaramāno saññaṃ yeva anussarati. Evaṃ saṃkhāro ahosiṃ atītamaddhānanti iti vā hi, bhikkhave, anussaramāno saṃkhāreyeva anussarati. Evaṃ viññāṇo ahosiṃ atītamaddhānanti iti vā hi bhikkhave, anussaramāno viññāṇameva
Anussarati.
 
Kiñca bhikkhave, rūpaṃ vadetha: rūppatīti kho bhikkhave, tasmā rūpanti vuccati. Kena rūppati: sītena'pi ruppati uṇhena'pi ruppati jighacchāya'pi ruppati pipāsāya'pi ruppati ḍaṃsamakasavātātapasiriṃsapasamphassena'pi ruppati. Ruppatīti kho bhikkhave, tasmā rūpanti vuccati.
 
1. Evaṃ sañño - machasaṃ, syā.
 
[BJT Page 150] [\x 150/]
 
Kiñca bhikkhave, vedanaṃ vadetha: vediyatīti 1- kho bhikkhave, tasmā vedanāti vuccati kiñca vediyati 1sukhampi vediyati dukkhampi vediyati [PTS Page 087] [\q 87/] adukkhamasukhampi vediyati. Vediyatīti kho bhikkhave, tasmā vedanāti vuccati.
 
Kiñca bhikkhave, saññaṃ vadetha: sañjānātīti kho bhikkhave, tasmā saññāti vuccati kiñca sañjānāti: nīlampi sañjānāti; pītakampi sañjānāti; lohitakampi sañjānāti. Odātampi sañjānāti; sañjānātīti kho bhikkhave, tasmā saññāti vuccati.
 
Kiñca bhikkhave, saṃkhāre vadetha: saṃkhataṃ abhisaṃkharontīti bhikkhave, tasmā saṃkhārāti vuccanti. Kiñca saṃkhataṃ abhisaṃkharonti: rūpaṃ rūpattāya 2- saṃkhataṃ abhisaṃkharonti. Vedanaṃ vedanattāya saṃkhataṃ abhisaṃkharonti. Saññaṃ saññattāya saṃkhataṃ abhisaṃkharonti. Saṃkhāre saṃkhārattāya saṃkhataṃ abhisaṃkharonti. Viññāṇaṃ viññāṇattāya saṃkhataṃ abhisaṃkharonti. Saṃkhataṃ abhisaṃkharontīti kho bhikkhave, tasmā saṃkhārāti vuccanti.
 
Kiñca bhikkhave, viññāṇaṃ vadetha: vijānātīti kho bhikkhave, tasmā viññāṇanti vuccati. Kiñca vijānāti: ambilampi vijānāti, tittakampi vijānāti, kaṭukampi vijānāti, madhurakampi 3- vijānāti, khārikampi vijānāti, akhārikampi vijānāti,loṇikampi vijānāti, aloṇikampi vijānāti. Vijānātīti kho bhikkhave, tasmā viññāṇanti vuccati.
 
Tatra bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati: ahaṃ kho etarahi rūpena khajjāmī, atītampahaṃ addhānaṃ evameva rūpena khajjiṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmi. Ahaṃ ceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anagatampahaṃ addhānaṃ evameva rūpena khajjeyyaṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmīti. So iti paṭisaṅkhāya atītasmiṃ rūpasmiṃ anapekho hoti anāgataṃ rūpaṃ nābhinandati paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Ahaṃ kho etarahi vedanāya khajjāmi, atītampahaṃ addhānaṃ evameva vedanāya khajjiṃ seyyathāpi etarahi [PTS Page 088] [\q 88/] paccuppannāya vedanāya khajjāmi. Ahaṃ ceva kho pana anāgataṃ vedanaṃ abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva vedanāya khajjeyyaṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti. So iti paṭisaṃkhāya atītāya vedanāya anapekho hoti, anāgataṃ vedanaṃ nābhinandati paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
1. Vedayatīti - machasaṃ, syā
2. Rūpatthāya - aṭṭhakathā.
3. Madhurampi - machasaṃ, syā
 
[BJT Page 152] [\x 152/]
 
Ahaṃ kho etarahi saññāya khajjāmi, atītampahaṃ addhānaṃ evameva saññāya khajjiṃ seyyathāpi etarahi paccuppannāya saññāya khajjāmi. Ahaṃ ceva kho pana anāgataṃ saññaṃ abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva saññāya khajjeyyaṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti. So iti paṭisaṅkhāya atītāya saññāya anapekho hoti, anāgataṃ saññaṃ nābhinandati paccuppannāya saññāya nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Ahaṃ kho etarahi saṃkhārehi khajjāmi, atītampahaṃ addhānaṃ evameva saṃkhārehi khajjiṃ seyyathāpi etarahi paccuppannehi saṃkhārehi khajjāmi. Ahaṃ ceva kho pana anāgate saṃkhāre abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva saṃkhārehi khajjeyyaṃ, seyyathāpi etarahi paccuppannehi saṃkhārehi khajjāmīti. So iti paṭisaṃkhāya atītesu saṃkhāresu anapekho hoti, anāgate saṃkhāre nābhinandati paccuppannānaṃ saṃkharānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Ahaṃ kho etarahi viññāṇena khajjāmi, atītampahaṃ addhānaṃ evameva viññāṇena khajjiṃ seyyathāpi etarahi paccuppannena viññāṇena khajjāmi. Ahaṃ ceva kho pana anāgataṃ viññāṇaṃ abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva viññāṇena khajjeyyaṃ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmī. So iti paṭisaṅkhāya atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? " Aniccaṃ bhante" 'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? "No hetaṃ bhante,
 
Taṃ kiṃ maññatha bhikkhave vedanā niccā vā aniccā vāti? "Aniccā bhante, " yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā vāti? "Dukkhaṃ bhantena', yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante".
 
Taṃ kiṃ maññatha bhikkhave, saññā niccā vā aniccā vāti? " Aniccaṃ bhante" 'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? "No hetaṃ bhante,
 
Taṃ kiṃ maññatha bhikkhave, saṅkhārā niccā vā aniccā vāti? " Aniccaṃ bhante" 'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? "No hetaṃ bhante,
 
Taṃ kiṃ maññatha bhikkhave, viññāṇaṃ niccaṃ vā aniccaṃ vāti? " Aniccaṃ bhante" 'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? "No hetaṃ bhante, " [PTS Page 089] [\q 89/]
 
Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, neso'hamasmi, na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ vedanaṃ "netaṃ mama, neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭabbaṃ. Yā kāci saññā atītākāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ saññaṃ "netaṃ mama, neso'hamasmi, na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ saṅkhāraṃ netaṃ mama, neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ "netaṃ mama, neso'hamasmi, na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Ayaṃ vuccati bhikkhave, ariyasāvako apacināti, no ācināti, pajahati, na upādiyati, visineti, no ussineti 1- vidhupeti, na sandhūpeti.
 
1. Viseneti, no ussenoti. - Sīmu
 
[BJT Page 154] [\x 154/]
Kiñca apacināti, no ācināti: rūpaṃ apacināti, no ācināti. Vedanaṃ apacināti. No ācināti saññaṃ apacināti, no ācināti. Saṃkhāre apacināti, no ācināti. Viññāṇaṃ apacināti, no ācināti.
 
Kiñca pajahati. Na upādiyati: rūpaṃ pajahati na upādiyati. Vedanaṃ pajahati na upādiyati. Saññaṃ pajahati na upādiyati. Saṃkhāre pajahati na upādiyati. Viññāṇaṃ pajahati na upādiyati.
 
Kiñca visineti, ussineti: rūpaṃ visineti na ussineti. Vedanaṃ visineti na ussineti. Saññaṃ visineti na ussineti. Saṃkhāre visineti na ussineti. [PTS Page 090] [\q 90/] viññāṇaṃ visineti na ussineti.
 
Kiñca vidhūpeti, na sandhūpeti: rūpaṃ vidhūpeti, na sandhūpeti. Vedanaṃ vidhūpeti, na sandhūpeti. Saññaṃ vidhūpeti, na sandhūpeti. Saṃkhāre vidhūpeti, na sandhūpeti. Viññāṇaṃ vidhūpeti, na sandhūpeti.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāya'pi nibbindati, saññāya'pi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ayaṃ vuccati bhikkhave, bhikkhu nevācināti na apacināti. Apacinitvā ṭhito. Neva pajahati, na upādiyati, pajahitvā ṭhito. Neva visineti na ussineti. Visinetvā ṭhito. Neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito
 
Kiñca nevācināti na apacināti apacinitvā ṭhito; rūpaṃ nevācināti, na apacināti, apacinitvā ṭhito. Vedanaṃ nevācināti, na apacināti, apacinitvā ṭhito. Saññaṃ nevācināti, na apacināti. Apacinitvā ṭhito. Saṃkhare nevācināti, na apacināti. Apacinitvā ṭhito. Viññāṇaṃ nevācināti, na apacināti. Apacinitvā ṭhito.
 
Kiñca neva pajahati na upādiyati pajahitvā ṭhito: rūpaṃ neva pajahati na upādiyati pajahitvā ṭhito. Vedanaṃ neva pajahati na upādiyati pajahitvā ṭhito. Saññaṃ neva pajahati na upādiyati. Pajahitvā ṭhito. Saṃkhare neva pajahati na upādiyati. Pajahitvā ṭhito. Viññāṇaṃ neva pajahati na upādiyati. Pajahitvā ṭhito.
 
Kiñca neva visineti, na ussineti, visinetvā ṭhito: rūpaṃ neva visineti na ussineti visinetvā ṭhito vedanaṃ neva visineti na ussineti visinetvā ṭhito. Saññaṃ neva visineti na ussineti visinetvā ṭhito. Saṃkhāre neva visineti na ussineti visinetvā ṭhito. Viññāṇaṃ neva visineti na ussineti visinetvā ṭhito.
 
Kiñca neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito: rūpaṃ neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito. Vedanaṃ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Saññaṃ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Saṃkhāre neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Viññāṇaṃ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito.
 
Evaṃ vimuttacittaṃ kho bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:
 
[PTS Page 091] [\q 91/] "namo te purisājañña namo te purisuttama,
Yassa te nābhijānāma yampi nissāya jhāyasīti".
 
[BJT Page 156] [\x 156/]
 
1. 2. 3. 8
 
Piṇḍolya suttaṃ
 
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā kismiñcideva pakaraṇe bhikkhusaṃghaṃ paṇāmetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ1piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapāta paṭikkanto yena mahāvanaṃ tenupasaṅkami divāvihārāya, mahāvanaṃ ajjhogahetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi.
 
Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 'mayā kho bhikkhusaṃgho pavāḷho. 2Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo. Evamevaṃ santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo, seyyathāpi nāma khījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ, siyā vipariṇāmo. Evametaṃ santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ. Tesaṃ mamaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā vipariṇāmo. Yannūnāhaṃ yatheva mayā pubbe bhikkhusaṃgho anuggahito, evamevaṃ etarahi anuggaheyyaṃ bhikkhusaṅghanti.
 
Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ brahmaloke antarahito bhagavato purato pāturahosi.
 
[PTS Page 092] [\q 92/] atha kho brahmā samampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: "evametaṃ bhagavā, evametaṃ sugata, bhagavatā bhante, bhikkhusaṅgho pavāḷho. Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo. Evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evameva santettha bhikkhu navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā vipariṇāmo.
 
Abhinandatu bhante, bhagavā bhikkhusaṅghaṃ abhivadatu bhante, bhagavā bhikkhusaṅghaṃ. Yatheva bhante, bhagavatā pubbe bhikkhusaṅgho anuggahito, evamevaṃ etarahi anuggaṇhātu bhikkhusaṅghanti.
 
1. Kapilavatthusmiṃ - sī. 1, 2, Syā
2. Pabāḷho - syā, machasaṃ.
 
[BJT Page 158] [\x 158/]
 
Adhivāsesi bhagavā tuṇahībhāvena. Atha kho brahmā sahampati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
 
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi 1yathā te bhikkhū ekadvīhikāya sārajjamānarūpā yena bhagavā tenupasaṅkameyyuṃ.
 
"Tepi bhikkhū ekadvihikāya sārajjamānurūpā yena [PTS Page 093] [\q 93/] bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho te bhikkhu bhagavā etadavoca: "antamidaṃ bhikkhave, jīvikānaṃ yadidaṃ piṇḍolyaṃ. Abhisāpoyaṃ2 lokasmiṃ piṇḍolo vicarasi pattapāṇīti" taṃ ca kho evaṃ bhikkhave kulaputtā upenti atthavasikā atthavasaṃ paṭicca, neva rājābhinītā na corābhinītā na iṇaṭṭā na bhayaṭṭā na ājivikāpakatā. Api ca kho otiṇṇamhā jātiyā jarāmaraṇena3sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā dukkhaparetā appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti.
 
Evaṃ pabbajito cāyaṃ bhikkhave, kulaputto so ca hoti abhijjhālū kāmesu tibbasārāgo vyāpannacitto paduṭṭhamanasaṃkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Seyyathāpi bhikkhave, chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ neva gāme kaṭṭhatthaṃ pharati, nāraññe kaṭṭhatthaṃ pharati, tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi gihībhogā ca parihīno sāmaññatthañca na paripūreti.
 
Tayo me bhikkhave, akusalavitakkā. Kāmavitakko vyāpāda vitakko vihiṃsāvitakko. Ime ca kho bhikkhave, tayo akusala citakkā taṃ kva aparisesā nirujjhanti: catusu vā satipaṭṭhānesu supatiṭṭhitacittassa viharato animittaṃ vā samādhiṃ bhāvayato.
 
Yāvañcidaṃ bhikkhave alameva animitto samādhi bhāvetuṃ animitto bhikkhave, samādhi bhāvito bahulīkato mahapphalo hoti mahānisaṃso.
 
Dvemā bhikkhave, diṭṭhiyo bhavadiṭṭhi ca vibhavadiṭṭhi ca [PTS Page 094] [\q 94/] tatra bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati: "atthi nu kho taṃ kiñci lokasmiṃ yamahaṃ upādiyamāno na vajjavā assa"nti so evaṃ pajānāti: natthi nu kho taṃ kiñci lokasmiṃ yamahaṃ upādiyamāno na vajjavā assaṃ. Ahaṃ ca rūpaññeva upādiyamāno upādiyeyyaṃ,
 
1. Abhisaṃkhāresi - syā.
2. Abhisāpeyyaṃ - sī 1, 2.
3. Jarāya maraṇena - machasaṃ, syā, [PTS]
 
[BJT Page 160] [\x 160/]
 
Vedanaññeva upādiyamāno upādiyeyyaṃ, saññaññeva upādiyamāno upādiyeyyaṃ. Saṃkhāreyeva upādiyamāno upādiyeyyaṃ. Viññāṇaññeva upādiyamāno upādiyeyyaṃ, tassa me assa upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhaveyyuṃ. Evametassa kevalassa dukkhakkhandhassa samudayo assa.
 
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attāti"? No hetaṃ bhante, vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante. Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante. Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante. Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā"ti? No hetaṃ bhante.
 
Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, neso'hamasmi, na me so attā "ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ 'netaṃ mama, neso'hamasmi, na me so attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññā 'netaṃ mama, neso'hamasmi, na me so attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhārā 'netaṃ mama, neso'hamasmi, na me so attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ 'netaṃ mama, neso'hamasmi, na me so attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati viññāṇasmimpi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇājāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
 
1. 2. 3. 9
Pārileyyaka suttaṃ
 
81. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā, pattacīvaramādāya kosambiyaṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ [PTS Page 095] [\q 95/] senāsaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkāmi.
 
[BJT Page 162] [\x 162/]
 
Atha kho aññataro bhikkhu acirapakkantassa bhagavato yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: "ehā'vuso ānanda, bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacivaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkantoti.
 
Yasmiṃ āvuso samaye bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkamati ekova bhagavā tasmiṃ samaye viharitukāmo hoti. Na bhagavā tasmiṃ samaye kenaci anubandhitabbo hotīti.
 
Atha kho bhagavā anupubbena cārikaṃ caramāno yena pārileyyakaṃ1tadavasari. Tatra sudaṃ bhagavā pārileyyake viharati bhaddasālamūle atha kho sambahulā bhikkhu yena āyasmā ānando tenupasaṅkamiṃsu. Upasaṃkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ: "cirassutā kho no āvuso ānanda bhagavato sammukhā dhammīkathā icchāma mayaṃ āvuso ānanda, bhagavato sammukhā dhammiṃ kathaṃ sotunti"
 
Atha kho āyasmā ānando tehi bhikkhūhi saddhiṃ yena pārileyyakaṃ bhaddasālamūlaṃ yena bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinne kho te bhikkhū bhagavā dhammiyā kathāya sandassesi. Samādapesi samuttejasi. Sampahaṃsesi.
 
[PTS Page 096] [\q 96/] tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: "kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotī"ti.
 
Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi: "vicayaso desito bhikkhave, mayā dhammo: vicayaso desitā cattāro satipaṭṭhānā. Vicayaso desitā cattāro sammappadhānā. Vicayaso desitā cattāro iddhipādā vicayaso desitāni pañcindriyāni. Vicayaso desitāni pañcabalāni vīcayaso desitā sattabojjhaṅgā. Vicayaso desito ariyo aṭṭhaṅgiko maggo. Evaṃ vicayaso kho desito bhikkhave, mayā dhammo. Evaṃ vicayaso desite kho bhikkhave, mayā dhamme atha ca panidhekaccassa bhikkhuno evaṃ cetaso parivitakko udapādi: "kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotī"ti.
 
1. Pālileyyakaṃ - machasaṃ, syā.
Pārināyyanagaraṃ - aṭṭhakathā.
 
[BJT Page 164] [\x 164/]
 
Kathaṃ ca bhikkhave, jānato kathaṃ passato anantarā āsavānaṃ khayo hoti: idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati yā kho pana sā bhikkhave, samanupassanā, saṃkhāro so. So pana saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavoti: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro.
 
Iti kho bhikkhave, sopi kho saṅkhāro anicco saṅkhato paṭiccasamuppanno, sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. Sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. [PTS Page 097] [\q 97/] evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.
 
Na heva kho rūpaṃ attato samanupassati api ca kho rūpavantaṃ attānaṃ samanupassati. Yā kho pana sā bhikkhave, samanupassanā saṅkhāro so, so pana saṅkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā, so'pi phasso anicco saṅkhato paṭiccasamuppanno, sāpi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.
 
Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ samanupassati. Api ca kho attani rūpaṃ samanupassati. Yā kho pana sā bhikkhave, samanupassanā saṅkhāro so. So pana saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṃkhāro.
 
Iti kho bhikkhave, sopi kho saṃkhāro anicco saṃkhato paṭiccasamuppanno, sāpi [PTS Page 098] [\q 98/] taṇhā aniccā saṃkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṃkhatā paṭiccasamuppannā. Sopi phasso anicco saṃkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.
 
Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ samanupassati. Na attani rūpaṃ samanupassati api ca kho rūpasmiṃ attānaṃ samanupassati. Yā kho pana bhikkhave, samanupassanā saṃkhāro so.So pana saṃkhāro kinnidāno
 
[BJT Page 166 [\x 166/] -]
 
Kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṃkhāro. Iti kho bhikkhave, so'pi saṃkhāro anicco saṃkhato paṭiccasamuppanno. Sā'pi taṇhā aniccā saṃkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco saṃkhato paṭiccasamuppanno. Sā'pi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.
 
Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Api ca kho [PTS Page 099] [\q 99/] vedanaṃ attato samanupassati api ca kho vedanāvantaṃ attānaṃ samanupassati api ca kho attani vedanaṃ samanupassati api ca kho vedanāya attānaṃ samanupassati. Api ca kho saññaṃ attato samanupassati api ca kho saññāvantaṃ attānaṃ samanupassati api ca kho attani saññaṃ samanupassati api ca kho saññāya attānaṃ samanupassati. Api ca kho saṃkhāre attato samanupassati api ca saṃkhāravantaṃ attānaṃ samanupassati api ca kho attani saṃkhāre samanupassati na saṃkhāresu attānaṃ samanupassati, api ca kho viññāṇaṃ attato samanupassati api ca kho viññāṇavantaṃ attānaṃ samanupassati api ca kho attani viññāṇaṃ samanupassati.Api ca kho viññāṇasmiṃ attānaṃ samanupassati.
 
Yā kho pana sā bhikkhave samanupassanā,saṅkhāro so. So pana saṅkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo:avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, so'pi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sā'pi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.Evampi kho bhikkhave, jānato passato anantarā āsavānaṃ khayo hoti.
 
Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Na vedanaṃ attato samanupassati na vedanāvantaṃ attānaṃ samanupassati na attani vedanaṃ samanupassati na vedanāya attānaṃ samanupassati. Na saññaṃ attato samanupassati na saññāvantaṃ attānaṃ samanupassati na attani saññaṃ samanupassati na saññāya attānaṃ samanupassa ti.Na saṅkhāre attato samanupassati na saṅkhāravantaṃ attānaṃ samanupassati na attani saṅkhāre samanupassati na saṅkhāresu attānaṃ samanupassati. Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ attānaṃ samanupassati na attani viññāṇaṃ samanupassati na viññāṇasmiṃ attānaṃ samanupassati.
 
[BJT Page 168] [\x 168/]
 
Api ca kho evaṃ diṭṭhi hoti: " so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo"ti. Yā kho pana sā bhikkhave, sassatadiṭṭhi saṃkhāro so, so pana saṃkhāro kinnidāno kiṃsamudayo kiñjatiko kimpabhavo: avijjā samphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṃkhāro. Iti kho bhikkhave, so'pi saṃkhāro anicco saṃkhato paṭiccasamuppanno. Sāpi taṇhā aniccā saṃkhatā paṭiccasamuppannā. Sā'pi vedanā aniccā saṃkhatā paṭiccasamuppannā. So'pi phasso anicco saṃkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.
 
Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Na vedanaṃ attato samanupassati na vedanaṃ attato samanupassati vedanāvantaṃ attānaṃ samanupassati na attani vedanaṃ samanupassati na vedanāya attānaṃ samanupassatī. Na saññaṃ attato samanupassati na saññāvantaṃ attānaṃ samanupassati na attani saññaṃ samanupassati na saññāya attānaṃ samanupassati. Na saṃkhāre attato samanupassati na saṅkhāravantaṃ attānaṃ samanupassati na attani saṅkhare samanupassati. Na saṅkhāresu attānaṃ samanupassati. Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ attānaṃ samanupassati na attani viññāṇaṃ samanupassati na viññāṇasmiṃ attānaṃ samanupassati. Nā'pi evaṃ diṭṭhi hoti. So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo'ti, api ca kho evaṃ diṭṭhi hoti. " No cassaṃ no ca me siyā na bhavissāmi' na me bhavissati"ti. Yā kho pana sā bhikkhave, ucchedadiṭṭhi saṃkhāro so. So pana saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṃkhāro. Iti kho bhikkhave, so'pi saṃkhāro anicco saṃkhato paṭiccasampanno. Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.
 
Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Na vedanaṃ attato samanupassati na vedanāvantaṃ attānaṃ samanupassati na attani vedanaṃ samanupassati na vedanāya attānaṃ samanupassati. Na saññaṃ attato samanupassati na saññāvantaṃ attānaṃ samanupassati na attani saññaṃ samanupassati. Na saññāya attānaṃ samanupassati. Na saṃkhāre samanupassati na saṃkhāravantaṃ attānaṃ samanupassati na attani saṃkhāre samanupassati na saṃkhāresu attānaṃ samanupassati. Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ attānaṃ samanupassati na attani viññāṇaṃ samanupassati. Na viññāṇasmiṃ attānaṃ samanupassati.
 
[BJT Page 170] [\x 170/]
 
Nā'pi evaṃ diṭṭhi hoti. 'So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti. Nā'pi evaṃ diṭṭhi hoti: "no cassaṃ no ca me siyā na bhavissāmi1- na me bhavissatī"ti. Api ca kho "kaṅkhī hoti vecikicchī aniṭṭhaṅgato saddhamme" yā kho pana sā bhikkhave, kaṃkhitā vecikicchitā aniṭṭhaṅgatatā saddhamme, saṃkhāro so. So pana saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo: avijjā samphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṃkhāro iti kho bhikkhave, so'pi saṃkhāro anicco saṃkhato paṭiccasamuppanno, sā'pi taṇhā aniccā saṃkhatā paṭiccasamuppannā. Sā'pi vedanā aniccā saṃkhatā paṭiccasamuppannā. So'pi phasso anicco saṃkhato paṭiccasamuppanno, sā'pi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evaṃ pi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hotīti.
 
1. 2. 3. 10
Puṇṇamāsuttaṃ
 
82. [PTS Page 100] [\q 100/] ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde mahatā bhikkhusaṃghena saddhiṃ. Tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto ajjhokāse nisinno hoti.
 
Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ panāmetvā bhagavantaṃ etadavoca: "puccheyyāhaṃ bhante. Bhagavantaṃ kiñcideva desaṃ. Sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyāti. " "Tena hi tvaṃ bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasīti. "
 
Evaṃ bhanteni kho so bhikkhu bhagavato paṭissutvā sake āsane nisīditvā bhagavantaṃ etadavoca: "ime nu kho bhante, pañcupādānakkhandhā, seyyathīdaṃ: rūpūpādānakkhandho. Vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandhoti" "ime kho bhikkhu, pañcupādānakkhandhā seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandhoti.
 
Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi. "Ime kho pana bhante, pañcupādānakkhandhā kimmūlakāti? "Ime kho bhikkhu, pañcupādānakkhandhā chandamulakā"ti. "Sādhu bhante"ti. Kho so bhikkhu
 
[BJT Page 172] [\x 172/]
 
Bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "taññeva nu kho bhante, upādānaṃ te pañcupādānakkhandhā udāhu aññatra pañcupādānakkhandhehi1 upādānanti?""Na kho bhikkhu, taññeva upādānaṃ te pañcupādānakkhandhā [PTS Page 101] [\q 101/] na'pi aññatra pañcupādānakkhandhehi1 upādānaṃ, api ca yo tattha chandarāgo taṃ tattha upādānanti. "
 
Sādhu bhanteti, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "siyā pana bhante, pañcupādānakkhandhesu chandarāgavemattatāti? "Siyā bhikkhūti" bhagavā avoca. "Idha bhikkhu ekaccassa evaṃ hoti: evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃ saṃkhāro siyaṃ anāgatamaddhānaṃ, evaṃ viññāṇo siyaṃ anāgatamaddhānanti. Evaṃ kho bhikkhu siyā pañcupādānakkhandhesu chandarāgavemattatāti.
 
"Sādhu bhanteti, " kho2- so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "kittāvatā nu kho bhante, khandhānaṃ khandhādhivacana " nti? Yaṃ kiñci bhikkhu rūpaṃ atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati rūpakkhandho. Yā kāci vedanā atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati vedanakkhandho. Yā kāci saññā atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati saññākkhandho. Yā kāci saṃkhārā atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati saṅkhārakkhandho. Yaṃ kiñci viññāṇaṃ atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati viññāṇakkhandho. Ettāvatā kho bhikkhu, khandhānaṃ khandhādhivacananti"
 
"Sādhu bhanteti, " kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "ko nu kho bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya? Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? Ko hetu ko paccayo saññākkhandhassa paññāpanāya? Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya? Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyā"ti? Cattāro kho bhikkhu, mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. Phasso hetu phasso phasso paccayo vedanākkhandhassa paññāpanāya. Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya. [PTS Page 102] [\q 102/] phasso hetu phasso paccayo saṃkhārakkhandhassa paññāpanāya. Nāmarūpaṃ hetu nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyā"ti.
 
"Sādhu bhanteti, " kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "kathaṃ nu kho bhante, sakkāyadiṭṭhi hotīti? "Idha bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sasappurisa dhamme avinīto
Rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ.
 
1. Pañcahi upādānakkhandhehi - machasaṃ, syā, sīmu.
2. Kho iti ūnaṃ - katthavi.
 
[BJT Page 174] [\x 174/]
 
Samanupassati attani vā rūpaṃ samanupassati rūpasmiṃ vā attānaṃ samanupassati. Vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ samanupassati attani vā vedanaṃ samanupassati vedanāya vā attānaṃ samanupassati. Saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ samanupassati attani vā saññaṃ samanupassati saññāya vā attānaṃ samanupassati. Saṃkhāre attato samanupassati saṃkhārevantaṃ vā attānaṃ samanupassati attani vā saṃkhāra samanupassati saṃkhārāṇasmīṃ vā attānaṃ samanupassati viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ samanupassati attani vā viññāṇaṃ samanupassati viññāsmiṃ vā attānaṃ samanupassati evaṃ kho bhikkhu, sakkāyadiṭṭhi hotī"ti.
 
Sādhu bhante"ti, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi. "Kathaṃ pana bhante, sakkāyadiṭṭhi na hotī"ti? "Idha bhikkhu sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ samanupassati na attani vā rūpaṃ samanupassati na rūpasmīṃ vā attānaṃ samanupassati. Na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ samanupassati na attani vā vedanaṃ samanupassati na vedanāya vā attānaṃ samanupassati, na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ samanupassati na attani vā saññaṃ samanupassati na saññāya vā attānaṃ samanupassati, na saṃkhāre attato samanupassati na saṃkhārāvantaṃ vā attānaṃ samanupassati na attani vā saṃkhāre samanupassati na saṃkhārasmiṃ vā attānaṃ samanupassati, na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ samanupassati na attani vā viññāṇaṃ samanupassati na viññāṇasmiṃ vā attānaṃ samanupassati, evaṃ kho bhikkhu sakkāyadiṭṭhi na hotīti.
 
Sādhu bhanteni, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi. "Ko nu kho bhante, rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ, ko vedanā assādo, ko ādīnavo, kiṃ nissaraṇaṃ ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ ko saṃkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇanti"?
 
"Yaṃ kho bhikkhu, rūpaṃ paṭicca upajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāga vinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇaṃ, yaṃ [PTS Page 103] [\q 103/] saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññāya assādo. Yaṃ saññaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ saññāya ādīnavo. Yaṃ saññāya chandarāga vinayo chandarāgappahānaṃ. Idaṃ saññāya nissaraṇaṃ, ye saṃkhārā paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṃkhārānaṃ assādo. Ye saṃkhārā aniccā dukkhā vipariṇāmadhammā ayaṃ saṃkhārānaṃ ādīnavo. Yo saṃkhāresu chandarāga vinayo chandarāgappahānaṃ. Idaṃ saṃkhārānaṃ nissaraṇaṃ, yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ viññāṇassa ādīnavo, yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇassa nissaraṇa"nti.
 
"Sādhu bhante"ti, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: "kathaṃ nu kho bhante, jānato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba nimittesu ahiṃkāramamiṃkāramānānusayā na honti. ? Yaṃ kiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddha vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ
 
[BJT Page 176] [\x 176/]
 
"Netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati, yā vedanā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati, yā kāci saññā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati, ye keci saṃkhārā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati, yaṃ kiñci viññāṇaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati, evaṃ kho bhikkhu, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāra mānānussā na hontīti.
 
Tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: "iti kira bho rūpaṃ anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā. Anattakatāni kammāni kathamattānaṃ phusissantīti.
 
Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhu āmantesi: "ṭhānaṃ kho panetaṃ bhikkhave,vijjati: yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhigatena1 cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya: "iti kira bho rūpaṃ anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, anattakatāni [PTS Page 104] [\q 104/] kammāni kathamattānaṃ phusissanantī"ti. Paṭipucchāvinitā kho me tumhe bhikkhave, tatra tatra tesu tesu dhammesu. "
 
"Taṃ kiṃmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante.
 
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso 'hamasmi eso me attā"ti? No hetaṃ bhante,
 
Vedanā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi eso me attāti? No hetaṃ bhante,
 
Saññā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā "ti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi eso me attāti? No hetaṃ bhante,
 
Saṃkhārā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā "ti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi eso me attātā? No hetaṃ bhante,
 
Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama eso'hamasmi eso me attā"ti? No hetaṃ bhante.
 
1. Taṇhādhipateyyena - machasaṃ, [PTS.]
 
[BJT Page 178] [\x 178/]
 
Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhārānaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbidaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Khajjanīya vaggo tatiyo.
 
Tassuddānaṃ:
Assādo dve samudayā - arahantehi apare duve
Sīho khajjana piṇḍolyaṃ pārileyyena puṇṇamāti. 1-
 
1. "Dve khandhā taññeva siyaṃ - adhivacanañca hetunā,
Sattā yena duve vuttā - assāda viññāṇakena ca,
Ete dasavidhā vuttā - hoti bhikkhu pucchāyātī"ti.
Dissateyaṃ gāthā machasaṃ, syā, [PTS.] Potthakesu.
 
[BJT Page 180] [\x 180/