1. 6. 1
Avijjāpahānasuttaṃ.
53. Sāvatthiyaṃ
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 031] [\q 31/] ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: kathannu kho bhante jānato kathaṃ passato avijjā pahīyati, vijjā uppajjatīti?
 
Cakkhuṃ kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Rūpe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Cakkhuviññāṇaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Cakkhusampassaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
 
Sotaṃ kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Sadde aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Sotaviññāṇaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Sotasampassaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
 
Ghānaṃ kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Gandhe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Ghānaviññāṇaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Ghānasampassaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
 
Jivhā kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Rase aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Jivhāviññāṇaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Jivhāsampassaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
 
Kāyaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Phoṭṭhabbe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Kāyaviññāṇaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Kāyasamphassaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
 
Manaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Dhamme aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Manoviññāṇaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Manosamphassaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
 
Evaṃ kho bhikkhu jānato evaṃ passato avijjā pahīyati, vijjā uppajjatīti.
 
[BJT Page 070] [\x 70/]
 
1. 6. 2
Saññojanapahānasuttaṃ
54. Sāvatthiyaṃ
Kathannu kho bhante jānato kathaṃ passato saññojanā pahīyantīti?
 
Cakkhuṃ kho bhikkhu aniccato jānato passato saññojanā pahīyanti, rūpe aniccato jānato passato saññojanā pahīyanti, cakkhuviññāṇaṃ aniccato jānato passato saññojanā pahīyanti, cakkhusamphassaṃ aniccato jānato passato saññojanā pahīyanti. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saññojanā pahīyanti. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saññojanā pahīyanti.
 
Sotaṃ kho bhikkhu aniccato jānato passato saññojanā pahīyanti, sadde aniccato jānato passato saññojanā pahīyanti.
Sotaviññāṇaṃ aniccato jānato passato saññojanā pahīyanti, sotasampassaṃ aniccato jānato passato saññojanā pahīyanti yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
Adukkhamasukhaṃ vā tampi aniccato jānato passato saññojanā pahīyanti.
Ghānaṃ kho bhikkhu aniccato jānato passato saññojanā pahīyanti,
Gandhe aniccato jānato passato saññojanā pahīyanti.
Ghānaviññāṇaṃ aniccato jānato passato saññojanā pahīyanti
Ghāṇasampassaṃ aniccato jānato passato saññojanā pahīyanti
Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saññojanā pahīyanti.
 
Jivhā kho bhikkhu aniccato jānato passato saññojanā pahīyanti, rase aniccato jānato passato saññojanā pahīyanti, jivhāviññāṇaṃ aniccato jānato passato saññojanā pahīyanti
Jivhāsamphassaṃ aniccato jānato passato saññojanā pahīyanti
Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā
Dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saññojanā pahīyanti
 
Kāyaṃ aniccato jānato passato saññojanā pahīyanti,
Phoṭṭhabbe aniccato jānato passato saññojanā pahīyanti,
Kāyaviññāṇaṃ aniccato jānato passato saññojanā pahīyanti,
Kāyasamphassaṃ aniccato jānato passato saññojanā pahīyanti,
Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saññejanā pahīyanti.
Manaṃ aniccato jānato passato saññojanā pahīyanti,
Dhamme aniccato jānato passato saññojanā pahīyanti,
Manoviññāṇaṃ aniccato jānato passato saññojanā pahīyanti,
Manosamphassaṃ aniccato jānato passato saññojanā pahīyanti, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
Adukkhamasukhaṃ vā tampi aniccato jānato passato saññojanā pahīyanti
Evaṃ kho bhikkhu jānato evaṃ passato saññojanā pahīyantīti,
 
1. 6. 3
Saññojanasamugghātasuttaṃ
 
55. Kathannu kho bhante jānato kathaṃ passato saññojanā samugghātaṃ gacchantīti?
Cakkhuṃ kho bhikkhu anattato jānato passato [PTS Page 032] [\q 32/] saññojanā samugghātaṃ gacchanti. Rūpe anattato jānato passato saññojanā samugghātaṃ gacchanti, cakkhuviññāṇaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti. Cakkhusamphassaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saññojanā samugghātaṃ gacchanti.
 
Sotaṃ kho bhikkhu anattato jānato passato saññojanā samugghātaṃ gacchanti, sadde anattato jānato passato saññojanā samugghātaṃ gacchanti.
Sotaviññāṇaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti. Sotasamphassaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
Adukkhamasukhaṃ vā tampi anattato jānato passato saññojanā samugghātaṃ gacchanti.
Ghānaṃ kho bhikkhu anattato jānato passato saññojanā samugghātaṃ gacchanti, gandhe anattato jānato passato saññojanā samugghātaṃ gacchanti.
Ghānaviññāṇaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti, ghānasampassaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti,
Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saññojanā samugghātaṃ gacchanti,
Jivhā kho bhikkhu anattato jānato passato saññojanā samugghātaṃ gacchanti, rase anattato jānato passato saññojanā samugghātaṃ gacchanti.
Jivhāviññāṇaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti, jivhāsampassaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saññojanā samugghātaṃ gacchanti.
 
Kāyaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti,
Phoṭṭhabbe anattato jānato passato saññojanā samugghātaṃ gacchanti,
Kāyaviññāṇaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti, kāyasamphassaṃ aniccato jānato passato saññojanā samugghātaṃ gacchanti, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saññojanā samugghātaṃ gacchanti,
Manaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti,
Dhamme anattato jānato passato saññojanā samugghātaṃ gacchanti.
Manoviññāṇaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti. Manosamphassaṃ anattato jānato passato saññojanā samugghātaṃ gacchanti, yampidaṃ
Manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saññojanā samugghātaṃ gacchanti.
Evaṃ kho bhikkhu jānato evaṃ passato saññojanā samugghātaṃ gacchantīti.
 
[BJT Page 072] [\x 72/]
 
1. 6. 4.
Āsavappahānasuttaṃ
56. Sāvatthiyaṃ
Kathannu kho bhante jānato kathaṃ passato āsavā pahīyantīti.
 
Cakkhuṃ kho bhikkhu aniccato jānato passato āsavā pahīyanti, rūpe aniccato jānato passato āsavā pahīyanti, cakkhuviññāṇaṃ aniccato jānato passato āsavā pahīyanti, cakkhusamphassaṃ aniccato jānato passato āsavā pahīyanti. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato āsavā pahīyantīti.
 
Sotaṃ kho bhikkhu aniccato jānato passato āsavā pahīyanti, sadde aniccato jānato passato āsavā pahīyanti, sotaviññāṇaṃ aniccato jānato passato āsavā pahīyanti, sotasamphassaṃ aniccato jānato passato āsavā pahīyanti. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato āsavā pahīyanti.
 
Ghānaṃ kho bhikkhu aniccato jānato passato āsavā pahīyanti, gandhe aniccato jānato passato āsavā pahīyanti, ghānaviññāṇaṃ aniccato jānato passato āsavā pahīyanti, ghāṇasamphassaṃ aniccato jānato passato āsavā pahīyanti. Yampidaṃ ghāṇasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato āsavā pahīyanti. Yampidaṃ ghāṇasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato āsavā pahīyanti.
 
Jivhā kho bhikkhu aniccato jānato passato āsavā pahīyanti,
Rase aniccato jānato passato āsavā pahīyanti,
Jivhāviññāṇaṃ aniccato jānato passato āsavā pahīyanti,
Jivhāsampassaṃ aniccato jānato passato āsavā pahīyanti,
Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato āsavā pahīyanti,
 
Kāyaṃ aniccato jānato passato āsavā pahīyanti,
Phoṭṭhabbe aniccato jānato passato āsavā pahīyanti,
Kāyaviññāṇaṃ aniccato jānato passato āsavā pahīyanti,
Kāyasamphassaṃ aniccato jānato passato āsavā pahīyanti,
Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato āsavā pahīyanti,
 
Manaṃ aniccato jānato passato āsavā pahīyanti,
Dhamme aniccato jānato passato āsavā pahīyanti,
Manoviññāṇaṃ aniccato jānato passato āsavā pahīyanti,
Manosamphassaṃ aniccato jānato passato āsavā pahīyanti,
Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato āsavā pahīyanti.
 
Evaṃ kho bhikkhu jānato evaṃ passato āsavā pahīyantīti.
1. 6. 5
Āsavasamugghātasuttaṃ
 
57. Kathannu kho bhante jānato kathaṃ passato āsavā samugghātaṃ gacchantīti?
 
Cakkhuṃ kho bhikkhu anattato jānato passato āsavā samugghātaṃ gacchanti. Rūpe anattato jānato passato āsavā samugghātaṃ gacchanti, cakkhuviññāṇaṃ anattato jānato passato āsavā samugghātaṃ gacchanti. Cakkhusamphassaṃ anattato jānato passato āsavā samugghātaṃ gacchanti. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato āsavā samugghātaṃ gacchanti.
 
Sotaṃ kho bhikkhu anattato jānato passato āsavā samugghātaṃ gacchanti, sadde anattato jānato passato āsavā samugghātaṃ gacchanti. Sotaviññāṇaṃ anattato jānato passato āsavā samugghātaṃ gacchanti.
Sotasamphassaṃ anattato jānato passato āsavā samugghātaṃ gacchanti.
Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
Adukkhamasukhaṃ vā tampi anattato jānato passato āsavā samugghātaṃ gacchanti.
Ghānaṃ kho bhikkhu anattato jānato passato āsavā samugghātaṃ gacchanti, gandhe anattato jānato passato āsavā samugghātaṃ gacchanti. Ghānaviññāṇaṃ anattato jānato passato āsavā samugghātaṃ gacchanti, ghānasampassaṃ anattato jānato passato āsavā samugghātaṃ gacchanti, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato āsavā samugghātaṃ gacchanti.
Jivhā kho bhikkhu anattato jānato passato āsavā samugghātaṃ gacchanti, rase anattato jānato passato āsavā samugghātaṃ gacchanti.
Jivhāviññāṇaṃ anattato jānato passato āsavā samugghātaṃ gacchanti, jivhāsampassaṃ anattato jānato passato āsavā samugghātaṃ gacchanti, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato āsavā samugghātaṃ gacchanti.
 
Kāyaṃ anattato jānato passato āsavā samugghātaṃ gacchanti,
Phoṭṭhabbe anattato jānato passato āsavā samugghātaṃ gacchanti,
Kāyaviññāṇaṃ anattato jānato passato āsavā samugghātaṃ gacchanti, kāyasamphassaṃ anattato jānato passato āsavā samugghātaṃ gacchanti, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato āsavā samugghātaṃ gacchanti.
Manaṃ anattato jānato passato āsavā samugghātaṃ gacchanti,
Dhamme anattato jānato passato āsavā samugghātaṃ gacchanti.
Manoviññāṇaṃ anattato jānato passato āsavā samugghātaṃ gacchanti.
Manosamphassaṃ anattato jānato passato āsavā samugghātaṃ gacchanti, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato āsavā samugghātaṃ gacchanti.
Evaṃ kho bhikkhu jānato evaṃ passato āsavā samugghātaṃ gacchantīti.
1. 6. 6
Anusayappahānasuttaṃ
 
58. Kathannu kho bhante jānato kathaṃ passato anusayā pahīyantīti?
Cakkhuṃ kho bhikkhu aniccato jānato passato anusayā pahīyanti, rūpe aniccato jānato passato anusayā pahīyanti, cakkhuviññāṇaṃ aniccato jānato passato anusayā pahīyanti, cakkhusamphassaṃ aniccato jānato passato anusayā pahīyanti. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato anusayā pahīyantīti.
 
Sotaṃ kho bhikkhu aniccato jānato passato anusayā pahīyanti, sadde aniccato jānato passato āsavā pahīyanti, sotaviññāṇaṃ aniccato jānato passato anusayā pahīyanti, sotasamphassaṃ aniccato jānato passato anusayā pahīyanti. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato anusayā pahīyanti.
 
Ghānaṃ kho bhikkhu aniccato jānato passato anusayā pahīyanti, gandhe aniccato jānato passato anusayā pahīyanti, ghānaviññāṇaṃ aniccato jānato passato anusayā pahīyanti, ghānasamphassaṃ aniccato jānato passato anusayā pahīyanti. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato anusayā pahīyanti.
 
Jivhā kho bhikkhu aniccato jānato passato anusayā pahīyanti,
Rase aniccato jānato passato anusayā pahīyanti,
Jivhāviññāṇaṃ aniccato jānato passato anusayā pahīyanti,
Jivhāsamphassaṃ aniccato jānato passato anusayā pahīyanti,
Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato anusayā pahīyanti,
 
Kāyaṃ aniccato jānato passato anusayā pahīyanti,
Phoṭṭhabbe aniccato jānato passato anusayā pahīyanti,
Kāyaviññāṇaṃ aniccato jānato passato anusayā pahīyanti,
Kāyasamphassaṃ aniccato jānato passato anusayā pahīyanti,
Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato anusayā pahīyanti.
Manaṃ aniccato jānato passato anusayā pahīyanti,
Dhamme aniccato jānato passato anusayā pahīyanti,
Manoviññāṇaṃ aniccato jānato passato anusayā pahīyanti,
Manosamphassaṃ aniccato jānato passato anusayā pahīyanti,
Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato anusayā pahīyanti.
 
Evaṃ kho bhikkhu jānato evaṃ passato anusayā pahīyantīti.
 
[BJT Page 074] [\x 74/]
 
1. 6. 7
Anusayasamugghātasuttaṃ
59. Sāvatthiyaṃ
Kathannu kho bhante jānato kathaṃ passato anusayā samugghātaṃ gacchantīti?
 
Cakkhuṃ kho bhikkhu anattato jānato passato anusayā samugghātaṃ gacchanti, rūpe anattato jānato passato anusayā samugghātaṃ gacchanti, cakkhuviññāṇaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, cakkhusamphassaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato anusayā samugghātaṃ gacchanti.
 
Sotaṃ kho bhikkhu anattato jānato passato anusayā samugghātaṃ gacchanti, sadde anattato jānato passato anusayā samugghātaṃ gacchanti, sotaviññāṇaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, sotasampassaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
Adukkhamasukhaṃ vā tampi anattato jānato passato anusayā samugghātaṃ gacchanti.
Ghānaṃ kho bhikkhu anattato jānato passato anusayā samugghātaṃ gacchanti, gandhe anattato jānato passato anusayā samugghātaṃ gacchanti, ghānaviññāṇaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, ghānasampassaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato anusayā samugghātaṃ gacchanti.
Jivhā kho bhikkhu anattato jānato passato anusayā samugghātaṃ gacchanti, rase anattato jānato passato anusayā samugghātaṃ gacchanti, jivhāviññāṇaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, jivhāsampassaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato anusayā samugghātaṃ gacchanti.
 
Kāyaṃ anattato jānato passato anusayā samugghātaṃ gacchanti,
Phoṭṭhabbe anattato jānato passato anusayā samugghātaṃ gacchanti,
Kāyaviññāṇaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, kāyasamphassaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato anusayā samugghātaṃ gacchanti.
Manaṃ anattato jānato passato anusayā samugghātaṃ gacchanti,
Dhamme anattato jānato passato anusayā samugghātaṃ gacchanti, manoviññāṇaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, manosamphassaṃ anattato jānato passato anusayā samugghātaṃ gacchanti, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato anusayā samugghātaṃ gacchanti.
Evaṃ kho bhikkhu jānato evaṃ passato anusayā samugghātaṃ gacchantīti.
 
1. 6. 8
Sabbūpādānapariññāsuttaṃ
 
60. Sabbūpādānapariññāya vo bhikkhave dhammaṃ desissāmi, taṃ suṇātha. Katamo ca bhikkhave sabbūpādānapariññāya dhammo:
 
Cakkhuñca paṭicca rūpe ca uppajjati-1 cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, evaṃ passaṃ [PTS Page 033] [\q 33/] bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, vedanāyapi nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Vimokkhā-2. Pariññātaṃ me upādānanti pajānāti.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso phassapaccayā vedanā, evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati. Saddesupi nibbindati, sota viññāṇepi nibbindati, sotasamphassepi nibbindati, vedanāyapi nibbindati nibbindaṃ virajjati, virāgā vimuccati vimokkhā "pariññātaṃ me upādāna"nti pajānāti.
 
Ghānañca paṭicca gandhe ca uppajjati, ghānaviññāṇaṃ tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, vedanāyapi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimokkhā "pariññātaṃ me upādāna" ntī pajānāti.
 
Jivhañca paṭicca rase ca uppajjati jivhā viññāṇaṃ tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā, evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati,
 
1. Uppajjati - sīmu 2. Vimokho - [PTS.]
 
[BJT Page 076] [\x 76/]
 
Vedanāyapi nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Vimokkhā "pariññātaṃ me upādāna" nti pajānāti.
 
Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā, evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyepi nibbindati. Phoṭṭhabbesupi nibbindati kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati vedanāyapi nibbindati. Nibbindaṃ virajjati virāgā vimuccati. Vimokkhā "pariññātaṃ me upādāna" nti pajānāti.
 
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati. Dhammesupi nibbindati. Manoviññāṇepi nibbindati. Manosamphassepi nibbindati. Vedanāyapi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimokkhā "pariññātaṃ me upādāna" nti pajānāti. Ayaṃ kho bhikkhave sabbupādānapariññāya dhammoti.
 
1. 6. 9
Sabbūpādānapariyādānasuttaṃ
 
61. Sabbūpādānapariyādānāya vo bhikkhave dhammaṃ desissāmi, taṃ suṇātha. Katamo ca bhikkhave sabbūpādānapariyādānāya dhammo:
 
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, vedanāyapi nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Vimokkhā "pariyādinnaṃ me upādāna" nti pajānāti.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso phassapaccayā vedanā, evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati. Saddesupi nibbindati, sota viññāṇepi nibbindati, sotasamphassepi nibbindati, vedanāyapi nibbindati nibbindaṃ virajjati, virāgā vimuccati vimokkhā "pariyādinnaṃ me upādāna"nti pajānāti.
 
Ghānañca paṭicca gandhe ca uppajjati, ghānaviññāṇaṃ tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, vedanāyapi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati, vimokkhā "pariyādinnaṃ me upādāna" ntī pajānāti.
 
Jivhañca paṭicca rase ca uppajjati jivhā viññāṇaṃ tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā, evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, vedanāyapi nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Vimokkhā "pariyādinnaṃ me upādāna" nti pajānāti.
 
Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā, evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyepi nibbindati. Phoṭṭhabbesupi nibbindati kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati vedanāyapi nibbindati. Nibbindaṃ virajjati virāgā vimuccati. Vimokkhā "pariyādinnaṃ me upādāna" nti pajānāti.
 
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā evaṃ phassaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati. Dhammesupi nibbindati. Manoviññāṇepi [PTS Page 034] [\q 34/] nibbindati. Manosamphassepi nibbindati. Vedanāyapi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimokkhā "pariyādinnaṃ me upādāna" nti pajānāti. Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti.
 
[BJT Page 078] [\x 78/]
 
1. 6. 10
Dutiya sabbūpādānapariyādānasuttaṃ
62. Sāvatthiyaṃ
Sabbūpādānapariyādānāya vo bhikkhave dhammaṃ desissāmi taṃ suṇātha. Katamo ca bhikkhave sabbūpādānapariyādānāya dhammo?
 
Taṃ kimmaññatha bhikkhave cakkhuṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama, esohamasmi, eso me attā" ti? Nohetaṃ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Sotaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmī, eso me attā" ti? Nohetaṃ bhante.
 
Saddā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Sotaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Ghānaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Ghānaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Jivhā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Rasā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Jivhāviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Kāyo nicco vā anicco vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Phoṭṭhabbā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃvā taṃ sukhaṃvāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Mano nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Manoviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ; "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
[PTS Page 035] [\q 35/] evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbanidati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddāsupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, poṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
 
Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti.
 
Avijjāvaggo chaṭṭho.
Tassuddānaṃ:
Avijjā saññojanā dve āsavā apare duve,
Anusayena dve vuttā pariññā dve pariyādinnena tedasāti.
 
[BJT Page 080] [\x 80/]