1. 9. 1
Palokadhammasuttaṃ
84. Sāvatthiyaṃ
[PTS Page 054] [\q 54/] atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: loko lokoti bhante vuccati, kittāvatā nu kho bhante lokoti vuccatīti.
 
Yaṃ kho ānanda palokadhammaṃ ayaṃ vuccati ariyassa vinaye loko. Kiñca ānanda palokadhammaṃ?
 
Cakkhuṃ kho ānanda palokadhammaṃ, rūpā palokadhammā, cakkhuviññāṇaṃ palokadhammaṃ, cakkhusamphasso palokadhammo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi palokadhammaṃ.
Sotaṃ palokadhammaṃ, saddā palokadhammā, sotaviññāṇaṃ palokadhammaṃ, sotasamphasso palokadhammo, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi palokadhammaṃ.
Ghānaṃ palokadhammaṃ, gandhā palokadhammā, ghānaviññāṇaṃ palokadhammaṃ, ghānasamphasso palokadhammo, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi palokadhammaṃ.
Jivhā palokadhammā, rasā palokadhammā, jivhāviññāṇaṃ palokadhammaṃ, jivhāsamphasso palokadhammo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi palokadhammaṃ.
Kāyo palokadhammo, phoṭṭhabbā palokadhammā, kāyaviññāṇaṃ palokadhammaṃ, kāyasamphasso palokadhammo, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi palokadhammaṃ.
Mano palokadhammo, dhammā palokadhammā, manoviññāṇaṃ palokadhammaṃ, manosamphasso palokadhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi palokadhammaṃ.
 
Yaṃ kho ānanda, palokadhammāṃ ayaṃ vuccati ariyassa vinaye lokoti.
1. 9. 2
Suññalokasuttaṃ
 
85. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: suñño loko suñño lokoti bhante vuccati, kittāvatā nukho bhante suñño lokoti vuccatīti? Yasmā ca kho ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccati.
 
[BJT Page 122] [\x 122/]
 
Kiñca ānanda, suññaṃ attena vā attaniyena vā:
 
Cakkhuṃ kho ānanda, suññaṃ attena vā attaniyena vā, rūpā suññā attena vā attaniyena vā, cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena va attaniyena vā.
Sotaṃ suññaṃ attena vā attaniyena vā, saddā suññā attena vā attaniyena vā, sotaviññāṇaṃ suññaṃ attena vā attaniyena vā, sotasamphasso suñño attena vā attaniyena vā yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena va attaniyena vā.
Ghānaṃ suññaṃ attenavā attaniyena vā, gandhā suññā attena vā attaniyena vā, ghānaviññāṇaṃ suññaṃ attena vā attaniyena vā, ghānasamphasso suñño attena vā attaniyena vā yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena va attaniyena vā.
Jivhā suññā attena vā attaniyena vā, rasā suññā attena vā attaniyena vā, jivhāviññāṇaṃ suññaṃ attena vā attaniyena vā, jivhāsamphasso suñño attena vā attaniyena vā yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena va attaniyena vā.
Kāyo suñño attena vā attaniyena vā, phoṭṭhabbā suññā attena vā attaniyena vā, kāyaviññāṇaṃ suññaṃ attena vā attaniyena vā, kāyasamphasso suñño attena vā attaniyena vā yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena va attaniyena vā.
Mano suñño attena vā attaniyena vā, dhammā suññā attena vā attaniyena vā, manoviññāṇaṃ suññaṃ attena vā attaniyena vā, manosamphasso suñño attena vā attaniyena vā yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena va attaniyena vā.
 
Yasmā ca kho ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccatīti.
 
1. 9. 3
Saṅkhittadhammasuttaṃ
86. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca, sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti
 
Taṃ kimmaññasi ānanda, cakkhuṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ [PTS Page 055] [\q 55/] sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Sotaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Saddā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Sotaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Ghānaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Ghānaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
[BJT Page 124] [\x 124/]
 
Jivhā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Rasā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Jivhāviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Kāyo nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Phoṭṭhabbā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Mano nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Manoviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Evaṃ passaṃ ānanda, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
1. 9. 4
Channasuttaṃ
 
87. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe, tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahācundo āyasmā ca channo gijjhakūṭe pabbate viharanti, tena kho pana samayena āyasmā channo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā [PTS Page 056] [\q 56/] vuṭṭhito yenāyasmā mahācundo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahācundaṃ etadavoca: "āyāmāvuso cunda, yenāyasmā channo tenupasaṅkamissāma gilānapucchakā" ti. Evamāvusoti kho āyasmā mahācundo āyasmato sāriputtassa paccassosi.
 
Atha kho āyasmā ca sāriputto āyasmā ca mahācundo yenāyasmā channo tenupasaṅkamiṃsu, upasaṅkamitvā paññatte āsane nisīdiṃsu. Nisajja kho āyasmā sāriputto āyasmantaṃ channaṃ etadavoca:
 
[BJT Page 126] [\x 126/]
 
"Kacci te āvuso khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamoti.
 
Na me āvuso sāriputta khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo-1 seyyathāpi āvuso balavā puriso tiṇhena sikharena muddhānaṃ-2 abhimantheyya-3 evameva kho āvuso adhimattā vātā muddhānaṃ-2 upahananti.
 
Na me āvuso sāriputta khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo-1 seyyathāpi āvuso balavā puriso daḷhena varattakhaṇḍena-5 sīse sīsaveṭhaṃ dadeyya, evameva kho āvuso adhimattā me sīse vedanā. -6.
 
Na me āvuso khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo-1 seyyathāpi āvuso dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanenteyya, evameva kho āvuso adhimattā vātā kucchiṃ parikantanti.
 
Na me āvuso khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo-1 seyyathāpi āvuso dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ, [PTS Page 057] [\q 57/] samparitāpeyyuṃ, evameva kho āvuso adhimanto kāyasmiṃ ḍāho.
 
Na me āvuso khamanīyaṃ. Na yāpanīyaṃ, bāḷhā me dukkhā vedanā. Abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo-1 satthaṃ āvuso sāriputta āharissāmi nāvakaṅkhāmi jīvitanti.
 
Mā āyasmā channo satthaṃ āharesi. Yāpetāyasmā channo, yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāma, sace āyasmato channassa natthi sappāyāni bhojanāni, ahaṃ āyasmato channassa sappāyāni bhojanāni pariyesissāmi, sace āyasmato channassa natthi sappāyāni bhesajjāni, ahaṃ āyasmato channassa sappāyāni bhesajjāni pariyesissāmi, sace āyasmato channassa natthi patirūpā upaṭṭhākā, ahaṃ āyasmantaṃ channaṃ upaṭṭhahissāmi, māyasmā-7 channo satthaṃ āharesi, yāpetāyasmā channo, yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāmāti.
 
1. Paṭikkamoti - syā, sīmu. 2. Muddhani - machasaṃ syā,
3. Abhimattheyya - machasaṃ 4. Ūhantī - machasaṃ,
5. Bandhena - syā. 6. Adhimattavātā sīse sīsavedanā - syā
7. Māca āyasmā - syā adhimatatā sīse sīsavedanā - machasaṃ.
 
[BJT Page 128] [\x 128/]
 
Na me āvuso sāriputta natthi sappāyāni bhojanāni, atthi me sappāyāni bhojanāni, napi me natthi sappāyāni bhesajjāni, atthi me sappāyāni bhesajjāni, napi me natthi patirūpā upaṭṭhākā, atthi me patirūpā upaṭṭhākā. Api ca me āvuso satthā pariciṇṇo dīgharattaṃ manāpeneva no amanāpena, etaṃ hi āvuso sāvakassa patirūpaṃ yaṃ satthāraṃ paricareyya manāpeneva no amanāpena, taṃ anupavajjaṃ channo bhikkhu satthaṃ āharissatīti, evametaṃ āvuso sāriputta dhārehīti.
 
Puccheyyāma mayaṃ āyasmantaṃ channaṃ kañcī1deva desaṃ, sace āyasmā channo okāsaṃ karoti pañhassa veyyākaraṇāyāti.
 
[PTS Page 058] [\q 58/] pucchāvuso sāriputta sutvā vedissāmāti.
 
Cakkhuṃ āvuso channa, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme "etaṃ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Sotaṃ āvuso channa, sotaviññāṇaṃ sotaviññāṇaviññātabbe dhamme "etaṃ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Ghānaṃ āvuso channa, ghānaviññāṇaṃ ghānaviññāṇaviññātabbe dhamme "etaṃ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Jivhaṃ āvuso channa, jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme "etaṃ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Kāyaṃ āvuso channa, kāyaviññāṇaṃ kāyaviññāṇaviññātabbe dhamme "etaṃ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Manaṃ āvuso channa, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassasīti.
 
Cakkhuṃ āvuso sāriputta, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: "netaṃ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Sotaṃ āvuso sāriputta, sotaviññāṇaṃ sotaviññāṇaviññātabbe dhamme:"netaṃ mama, neso'hamasmi, na meso attā"ti samanupassāmi.
Ghānaṃ āvuso sāriputta, ghānaviññāṇaṃ ghānaviññāṇaviññātabbe dhamme: "netaṃ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Jivhaṃ āvuso sāriputta, jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme: "netaṃ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Kāyaṃ āvuso sāriputta, kāyaviññāṇaṃ kāyaviññāṇaviññātabbe dhamme: "netaṃ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Manaṃ āvuso sāriputta, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme: "netaṃ mama, neso'hamasmi, na me so attā"ti samanupassāmīti.
 
1. Kiñci - syā. [PTS]
 
[BJT Page 130] [\x 130/]
 
Cakkhusmiṃ āvuso channa, cakkhuviññāṇe, cakkhuviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme "netaṃ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Ghānasmiṃ āvuso channa, ghānaviññāṇe, ghānaviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya ghānaṃ ghānaviññāṇaṃ ghānaviññāṇaviññātabbe dhamme "netaṃ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Jivhāya āvuso channa, jivhaviññāṇe, jivhāviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya jivhaṃ jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme "netaṃ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Manasmiṃ āvuso channa, manoviññāṇe, manoviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme "netaṃ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Cakkhusmiṃ āvuso channa, cakkhuviññāṇe, cakkhuviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme "netaṃ mama, neso'hamasmi, na me so attā" ti samanupassasi?
 
Cakkhusmiṃ āvuso sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme "netaṃ mama, neso'hamasmi, na me so attā" ti samanupassāmi.
 
Sotasmiṃ āvuso sāriputta, sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya sotaṃ sotaviññāṇaṃ sotaviññāṇaviññātabbe dhamme "netaṃ mama, neso'hamasmi, na me so attā" ti samanupassāmi.
 
Jivhāya āvuso sāriputta, jivhaviññāṇe jivhāviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya jivhaṃ jivhāviññāṇaṃ jivhāviññāṇaviññātabbe [PTS Page 059] [\q 59/] dhamme "netaṃ mama, neso'hamasmi, na me so attā" ti samanupassāmi.
 
Kāyasmiṃ āvuso sāriputta, kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya kāyaṃ kāyaviññāṇaṃ kāyaviññāṇaviññātabbe dhamme "netaṃ mama, neso'hamasmi, na me so attā" ti samanupassāmi.
 
Manasmiṃ āvuso sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme "netaṃ mama, neso'hamasmi, na me so attā" ti samanupassāmīti.
 
Evaṃ vutte āyasmā mahācundo āyasmantaṃ channaṃ etadavoca: "tasmātiha āvuso channa, idampi tassa bhagavato sāsanaṃ niccakappaṃ sādhukaṃ manasikātabbaṃ: "nissitassa calitaṃ,anissitassa calitaṃ natthi, calite asati passaddhi hoti, passaddhiyā sati nati-1 na hoti, natiyā asati āgatigati na hoti, āgatigatiyā asati cutupapāto na hoti, cutupapāte asati nevidha na huraṃ na ubhayamantarena esevanto dukkhassāti.
 
1. Nandi - syā.
 
[BJT Page 132] [\x 132/]
[BJT Page 132] [\x 132/]
 
Atha kho āyasmā ca sāriputto āyasmā ca mahācundo āyasmantaṃ channaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu. Atha kho āyasmā channo acirapakkantesu tesu āyasmantesu satthaṃ āharesi.
 
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca "āyasmatā bhante, channena satthaṃ āharitaṃ, tassa kā gati ko abhisamparāyoti? Nanu te sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā khyākatāti.
 
Atthi bhante, pubbacīraṃ-1 nāma vajjigāmo, tatthāyasmato channassa mittakulāni suhajjakulāni upavajjakulānīti.
 
Honti hete sāriputta, channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni, na kho panāhaṃ sāriputta, [PTS Page 060] [\q 60/] ettāvatā saupavajjoti-2 vadāmi, yo kho sāriputta imañca kāyaṃ nikkhipati, aññañca kāyaṃ upādiyati, tamahaṃ saupavajjoti vadāmi, taṃ channassa bhikkhuno natthi, anupavajjaṃ channena bhikkhunā satthaṃ āharitanti evametaṃ sāriputta, dhārehīti.
 
1. 9. 5
Puṇṇasuttaṃ
 
88. Atha kho āyasmā puṇṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca "sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Santi kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
 
1. Pubbavijajanaṃ - machasaṃ, syā. Pubbavijajhanaṃ - [PTS.] Pubbaciviraṃ - sī 2
2. Sā upavajjāti - sīmu.
3. Katañca - machasaṃ.
 
[BJT Page 134] [\x 134/]
 
Santi kho puṇṇa sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
 
Santi ca kho puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce [PTS Page 061] [\q 61/] bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
Santi ca kho puṇṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
 
Santi ca kho puṇṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
 
Santi ca kho puṇṇa, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
 
Santi ca kho puṇṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
 
Santi ca kho puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
 
Iminā tvaṃ puṇṇa, mayā saṅkhittena ovādena ovadito katamasmiṃ janapade viharissasīti? Atthi bhante, sunāparanto nāma janapado, tatthāhaṃ viharissāmīti.
 
Caṇḍā kho puṇṇa, sunāparantakā manussā, pharusā kho puṇṇa sunāparantakā manussā, sace kho tvaṃ puṇṇa sunāparantakā manussā akkosissanti paribhāsissanti, tatra te puṇṇa, kinti bhavissatīti? Sace maṃ bhante, sunāparantakā manussā akkosissanti, paribhāsissanti, tatra me evaṃ bhavissati, bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā; yaṃ me nayime pāṇinā pahāraṃ dentīti, evamettha bhagavā bhavissati evamettha sugata bhavissatīti.
 
Sace pana te puṇṇa sunāparantakā manussā pāṇinā pahāraṃ dassanti, tatra pana te puṇṇa kinti bhavissatīti? Sace me bhante, sunāparantakā manussā pāṇinā pahāraṃ dassanti tatra me evaṃ bhavissati:
 
[BJT Page 136] [\x 136/]
 
"Bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā yaṃ me nayime leḍḍunā pahāraṃ dentī" ti evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
 
Sace pana te puṇṇa sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tatra pana te puṇṇa, kinti bhavissatīti? Sace me bhante, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tatra me evaṃ bhavissati: "bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime daṇḍena pahāraṃ [PTS Page 062] [\q 62/] dentī" ti evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
 
Sace pana te puṇṇa sunāparantakā manussā daṇḍena pahāraṃ dassanti, -1 tatra pana te puṇṇa, kinti bhavissatīti? Sace me bhante, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tatra me evaṃ bhavissati: "bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime satthena pahāraṃ dentī" ti evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
 
Sace pana te puṇṇa sunāparantakā manussā satthena pahāraṃ dassanti, tatra pana te puṇṇa, kinti bhavissatīti? Sace me bhante, sunāparantakā manussā satthena pahāraṃ dassanti tatra me evaṃ bhavissati: "bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ maṃ nayime tiṇhena satthena jīvitā voropantīti. Evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
1. Dassenti - sīmu.
 
[BJT Page 138] [\x 138/]
 
Sace pana tvaṃ puṇṇa sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra pana te puṇṇa kinti bhavissatīti? Sace me bhante, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra me evaṃ bhavissati: "santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti, tamme idaṃ aparayiṭṭhameva-3 satthahārakaṃ laddhanti", evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
 
Sādhu sādhu puṇṇa sakkhissasi kho tvaṃ puṇṇa iminā upasamena samannāgato sunāparantasmiṃ janapade vatthuṃ, yassadāni tvaṃ puṇṇa kālaṃ maññasīti.
 
Atha kho āyasmā puṇṇo bhagavato bhāsitaṃ-4 abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā [PTS Page 063] [\q 63/] padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena sunāparanto janapado tena cārikaṃ pakkami. Anupubbena cārikaṃ caramāno yena sunāparanto janapado tadavasari. Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati.
 
Atha kho āyasmā puṇṇo tenevantaravassena paññamattāni upāsakasatāni paṭivedesi, "teneva antaravassena pañcamattāni upāsikāsatāni paṭivedesi-5 tenevantaravassena tisso vijjā sacchākāsi, tenevantaravassena parinibbāyi.
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho te bhikkhū bhagavantaṃ etadavocuṃ "yo so bhante puṇṇo nāma kulaputto bhagavatā saṅkhittena ovādena ovadito so kālakato tassa kā gati? Ko abhisamparāyoti? Paṇḍito bhikkhave, puṇṇo, kulaputto ahosi paccapādī-6 dhammassānu dhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi-7 parinibbuto bhikkhave puṇṇo kulaputtoti.
 
1. Te - syā, machasaṃ
2. Me - syā, machasaṃ
3. Apariyiṭṭhaññeva - machasaṃ pariyiṭṭhaññeva - syā
4. Vacataṃ - machasaṃ
5. Paṭipādesi - sī 1, 2, paṭidesesi - syā
6. Saccavādi - syā, kulaputto paccapāda - machasaṃ
7. Viheṭhesi - machasaṃ.
 
1. 9. 6
Bāhiyasuttaṃ
 
89. Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bāhiyo bhagavantaṃ etadavoca, sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
 
[BJT Page 140] [\x 140/]
 
Taṃ kimmaññasi bāhiya, cakkhuṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? [PTS Page 064] [\q 64/] nohetaṃ bhante.
Cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Sotaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Saddā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Sotaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Ghānaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Ghānaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Jivhā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Rasā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Jivhāviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Kāyo nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Kāyo nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Mano nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Manoviññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: "etaṃ mama, eso hamasmi, eso me attā" ti? Nohetaṃ bhante.
 
Evaṃ passaṃ bāhiya, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Evaṃ passaṃ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
Atha kho āyasmā bāhiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkami. Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajjanti tadanuttaraṃ brahmavacariya pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
 
Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattā yāti abbhaññāsi, aññataro ca panāyasmā bāhiyo arahataṃ ahosīti.
 
1. Viharati - syā.
 
[BJT Page 142] [\x 142/]
 
[BJT Page 142] [\x 142/]
1. 9. 7
Ejāsuttaṃ
 
90. Ejā bhikkhave rogo, ejā gaṇḍo, ejā sallaṃ, tasmātiha bhikkhave, tathāgato anejo viharati vītasallo. [PTS Page 065] [\q 65/] tasmātiha bhikkhave, bhikkhu cepi ākaṅkheyya anejo vihareyyaṃ vītasalloti:
 
Cakkhuṃ na maññeyya, cakkhusmiṃ na maññeyya, cakkhuto na maññeyya, cakkhuṃ meti na maññeyya. Rūpe na maññeyya, rūpesu na maññeyya, rūpato na maññeyya, rūpā meti na maññeyya. Cakkhuviññāṇaṃ na maññeyya, cakkhuviññāṇasmiṃ na maññeyya, cakkhuviññāṇato na maññeyya, cakkhuviññāṇa meti na maññeyya. Cakkhusamphassaṃ na maññeyya, cakkhusamphassasmiṃ na maññeyya, cakkhusamphassato na maññeyya cakkhusamphasso meti na maññeyya. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya.
 
Sotaṃ na maññeyya, sotasmiṃ na maññeyya, sotato na maññeyya, sotaṃ meti na maññeyya. Sadde na maññeyya saddesu na maññeyya, saddato na maññeyya, saddā meti na maññeyya. Sotaviññāṇaṃ na maññeyya, sotaviññāṇasmiṃ na maññeyya, sotaviññāṇato na maññeyya, sotaviññāṇa meti na maññeyya. Sotasamphassaṃ na maññeyya, sotasamphassasmiṃ na maññeyya, sotasamphassato na maññeyya sotasamphasso meti na maññeyya. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya.
 
Ghānaṃ na maññeyya, ghānasmiṃ na maññeyya, ghānato na maññeyya, ghānaṃ meti na maññeyya. Gandhe na maññeyya gandhesu na maññeyya, gandhato na maññeyya, gandhā meti na maññeyya. Ghānaviññāṇaṃ na maññeyya, ghānaviññāṇasmiṃ na maññeyya, ghānaviññāṇato na maññeyya, ghānaviññāṇa meti na maññeyya. Ghānasamphassaṃ na maññeyya, ghānasamphassasmiṃ na maññeyya, ghānasamphassato na maññeyya ghānasamphasso meti na maññeyya. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya.
 
Jivhaṃ na maññeyya, jivhāya na maññeyya, jivhāto na maññeyya, jivhā meti na maññeyya. Rase na maññeyya rasesu na maññeyya, rasato na maññeyya, rasā meti na maññeyya. Jivhāviññāṇaṃ na maññeyya, jivhāviññāṇasmiṃ na maññeyya, jivhāviññāṇato na maññeyya, jivhāviññāṇa meti na maññeyya. Jivhāsamphassaṃ na maññeyya, jivhāsamphassasmiṃ na maññeyya, jivhāsamphassato na maññeyya jivhāsamphasso meti na maññeyya. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya.
 
Kāyaṃ na maññeyya, kāyasmiṃ na maññeyya, kāyato na maññeyya, kāyaṃ meti na maññeyya. Phoṭṭhabbe na maññeyya kāyesu na maññeyya, phoṭṭhabbato na maññeyya, phoṭṭhabbā meti na maññeyya. Kāyaviññāṇaṃ na maññeyya, kāyaviññāṇasmiṃ na maññeyya, kāyaviññāṇato na maññeyya, kāyaviññāṇa meti na maññeyya. Kāyasamphassaṃ na maññeyya, kāyasamphassasmiṃ na maññeyya, kāyasamphassato na maññeyya kāyasamphasso meti na maññeyya. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya.
 
Manaṃ na maññeyya, manasmiṃ na maññeyya, manato na maññeyya, mano meti na maññeyya. Dhamme na maññeyya dhammesu na maññeyya, dhammato na maññeyya, dhammā meti na maññeyya. Manoviññāṇaṃ na maññeyya, manoviññāṇasmiṃ na maññeyya, manoviññāṇato na maññeyya, manoviññāṇa meti na maññeyya. Manosamphassaṃ na maññeyya, manosamphassasmiṃ na maññeyya, manosamphassato na maññeyya manosamphasso meti na maññeyya. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya.
 
[BJT Page 144] [\x 144/]
 
So evaṃ na maññamāno na ca kiñci-1 loke upādiyati anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva [PTS Page 066] [\q 66/] parinibbāyati, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
1. 9. 8
Dutiyaejāsuttaṃ
 
91. Ejā bhikkhave rogo, ejā gaṇḍo, ejā sallaṃ, tasmātiha bhikkhave, tathāgato anejo viharati cītasallo, tasmātiha bhikkhave, bhikkhu cepi ākaṅkheyya anejo vihareyyaṃ vītasalloti.
 
Cakkhuṃ na maññeyya, cakkhusmiṃ na maññeyya, cakkhuto na maññeyya, cakkhuṃ meti na maññeyya. Rūpe na maññeyya rūpesu na maññeyya, rūpato na maññeyya, rūpā meti na maññeyya. Cakkhuviññāṇaṃ na maññeyya, cakkhuviññāṇasmiṃ na maññeyya, cakkhuviññāṇato na maññeyya, cakkhuviññāṇa meti na maññeyya. Cakkhusamphassaṃ na maññeyya, cakkhusamphassasmiṃ na maññeyya, cakkhusamphassato na maññeyya cakkhusamphasso meti na maññeyya. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. Yaṃ hi bhikkhave-2 maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati.
 
Sotaṃ na maññeyya, sotasmiṃ na maññeyya, sotato na maññeyya, sotaṃ meti na maññeyya. Sadde na maññeyya saddesu na maññeyya, saddato na maññeyya, saddā meti na maññeyya. Sotaviññāṇaṃ na maññeyya, sotaviññāṇasmiṃ na maññeyya, sotaviññāṇato na maññeyya, sotaviññāṇa meti na maññeyya. Sotasamphassaṃ na maññeyya, sotasamphassasmiṃ na maññeyya, sotasamphassato na maññeyya sotasamphasso meti na maññeyya. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. Yaṃ hi bhikkhave-2 maññati yasmiṃ maññati yato maññati yaṃ meti maññati, tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.
 
Ghānaṃ na maññeyya, ghānasmiṃ na maññeyya, ghānato na maññeyya, ghānaṃ meti na maññeyya. Gandhe na maññeyya gandhesu na maññeyya, gandhato na maññeyya, gandhā meti na maññeyya. Ghānaviññāṇaṃ na maññeyya, ghānaviññāṇasmiṃ na maññeyya, ghānaviññāṇato na maññeyya, ghānaviññāṇa meti na maññeyya. Ghānasamphassaṃ na maññeyya, ghānasamphassasmiṃ na maññeyya, ghānasamphassato na maññeyya ghānasamphasso meti na maññeyya. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi ta maññeyya, tammeti na maññeyya. Yaṃ hi-2. Bhikkhave maññati yasmiṃ maññati yato maññati yaṃ meti maññati, tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.
 
Jivhaṃ na maññeyya, jivhāya na maññeyya, jivhāto na maññeyya, jivhā meti na maññeyya. Rase na maññeyya rasesu na maññeyya, rasato na maññeyya, rasā meti na maññeyya. Jivhāviññāṇaṃ na maññeyya, jivhāviññāṇasmiṃ na maññeyya, jivhāviññāṇato na maññeyya, jivhāviññāṇa meti na maññeyya. Jivhāsamphassaṃ na maññeyya, jivhāsamphassasmiṃ na maññeyya, jivhāsamphassato na maññeyya jivhāsamphasso meti na maññeyya. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi ta maññeyya, tammeti na maññeyya. Yaṃ hi-2 bhikkhave maññati yasmiṃ maññati [PTS Page 067] [\q 67/] yato maññati yaṃ meti maññati, taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.
 
Kāyaṃ na maññeyya, kāyasmiṃ na maññeyya, kāyato na maññeyya, kāyaṃ meti na maññeyya. Phoṭṭhabbe na maññeyya kāyesu na maññeyya, phoṭṭhabbato na maññeyya, phoṭṭhabbā meti na maññeyya. Kāyaviññāṇaṃ na maññeyya, kāyaviññāṇasmiṃ na maññeyya, kāyaviññāṇato na maññeyya, kāyaviññāṇa meti na maññeyya. Kāyasamphassaṃ na maññeyya, kāyasamphassasmiṃ na maññeyya, kāyasamphassato na maññeyya kāyasamphasso meti na maññeyya. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. Yaṃ hi bhikkhave maññati yasmiṃ maññati yato maññati yaṃ meti maññati, tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.
 
1. Na kiñcipi - machasaṃ
2. Yaṃ bhikkhave - sīmu.
 
[BJT Page 146] [\x 146/]
 
Manaṃ na maññeyya, manasmiṃ na maññeyya, manato na maññeyya, mano meti na maññeyya. Dhamme na maññeyya dhammesu na maññeyya, dhammato na maññeyya, dhammā meti na maññeyya. Manoviññāṇaṃ na maññeyya, manoviññāṇasmiṃ na maññeyya, manoviññāṇato na maññeyya, manoviññāṇa meti na maññeyya. Manosamphassaṃ na maññeyya, manosamphassasmiṃ na maññeyya, manosamphassato na maññeyya manosamphasso meti na maññeyya. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. Yaṃ hi-1 bhikkhave, maññati, yasmiṃ maññati yato maññati, yaṃ meti maññati tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati.
 
Yāvatā bhikkhave, khandhadhātuāyatanā tampi na 'maññayye, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. So evaṃ amaññamāno na ca kiñci-2 loke upādiyati anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
1. Yampi - sīmu;
2. Na kiñci - sīmu; machasaṃ.
 
1. 9. 9
Dvayasuttaṃ
 
92. Dvayaṃ vo bhikkhave desissāmi, taṃ suṇātha. Kiñca bhikkhave dvayaṃ? Cakkhuñceva rūpā ca, sotañceva saddā ca, ghānañceva gandhā ca, jivhāceva rasā ca, kāyo ceva phoṭṭhabbā ca, mano ceva dhammā ca, idaṃ vuccati bhikkhave dvayaṃ.
 
Yo bhikkhave evaṃ vadeyya: "ahametaṃ dvayaṃ paccakkhāya aññaṃ dvayaṃ paññāpessāmī" ti. Tassa vācāvatthurevassa, puṭṭho ca na sampāyeyya, uttariñca vighātaṃ āpajjeyya, taṃ kissa hetu? Yathā taṃ bhikkhave avisayasminti.
 
[BJT Page 148] [\x 148/]
 
1. 9. 10
Dutiyadvayasuttaṃ
 
93. Dvayaṃ bhikkhave, paṭicca viññāṇaṃ sambhoti. Kathañca bhikkhave, dvayaṃ paṭicca viññāṇaṃ sambhoti?
Cakkhuñca paṭicca rūpe uppajjati cakkhuviññāṇaṃ, cakkhuṃ-1 aniccaṃ vipariṇāmī aññathābhāvi. [PTS Page 068] [\q 68/] rūpā aniccā vipariṇāmino aññathābhāvino, itthetaṃ dvayaṃ calañceva vyayañca-2 aniccaṃ vipariṇāmi aññathābhāvi. Cakkhuviññāṇaṃ aniccaṃ vipariṇāmī aññathābhāvi, yopi hetu yopi paccayo cakkhuviññāṇassa aññathābhāvi uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvi. Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ cakkhuviññāṇaṃ kuto niccaṃ bhavissati.
 
Yā kho bhikkhave, imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave cakkhusamphasso. Cakkhusamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo cakkhusamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno cakkhusamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.
 
Sotañca paṭicca sadde uppajjati sotaviññāṇaṃ, sotaṃ aniccaṃ vipariṇāmī aññathābhāvi. Saddā aniccā vipariṇāmino aññathābhāvino, itthetaṃ dvayaṃ calañceva vyayañca aniccaṃ vipariṇāmī aññathābhāvi. Sotaviññāṇaṃ aniccaṃ vipariṇāmī aññathābhāvi, yopi hetu yopi paccayo sotaviññāṇassa aññathābhāvi uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvi. Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ sotaviññāṇaṃ kuto niccaṃ bhavissati.
Yā kho bhikkhave, imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo, ayaṃ vuccati bhikkhave sotasamphasso sotasamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo sotasamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno sotasamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.
 
Ghānañca paṭicca gandhe uppajjati ghānaviññāṇaṃ, ghānaṃ aniccaṃ vipariṇāmī aññathābhāvi. Gandhā aniccā vipariṇāmino aññathābhāvino, itthetaṃ dvayaṃ calañceva vyayañca-2 aniccaṃ vipariṇāmi aññathābhāvi. Ghānaviññāṇaṃ aniccaṃ vipariṇāmī aññathābhāvi, yopi hetu yopi paccayo ghānaviññāṇassa aññathābhāvi uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvi. Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ ghānaviññāṇaṃ kuto niccaṃ bhavissati.
 
1. Cakkhu - sīmu. Machasaṃ
2. Khyathañca - machasaṃ
3. Ayaṃ vuccati cakkhusamphasso - machasaṃ, sī2
4. Vipariṇāminī?
5. Aññathābhāvinī?
 
Yā kho bhikkhave, imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave ghānasamphasso ghānasamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo ghānasamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, [PTS Page 069] [\q 69/] aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno ghānasamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.
 
Jivhañca paṭicca rase uppajjati jivhāviññāṇaṃ, jivhā aniccā vipariṇāmī-4 aññathābhāvi-5 rasā aniccā vipariṇāmino aññathābhāvino, itthetaṃ dvayaṃ calañceva vyayañca aniccaṃ vipariṇāmī aññathābhāvi. Jivhāviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvī, yopi hetu yopi paccayo jivhāviññāṇassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ jivhāviññāṇaṃ kuto niccaṃ bhavissati.
[BJT Page 150] [\x 150/]
 
Yā kho bhikkhave, imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave jivhāsamphasso jivhāsamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo jivhāsamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno jivhāsamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.
 
Kāyakhuñca paṭicca phoṭṭhabbe uppajjati kāyaviññāṇaṃ, kāyaṃ aniccaṃ vipariṇāmi aññathābhāvi. Phoṭṭhabbā aniccā vipariṇāmino aññathābhāvino, itthetaṃ dvayaṃ calañceva vyayañca aniccaṃ vipariṇāmī aññathābhāvī. Kāyaviññāṇaṃ aniccaṃ vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo kāyaviññāṇassa aññathābhāvī uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ kāyaviññāṇaṃ kuto niccaṃ bhavissati.
 
Yā kho bhikkhave, imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave kāyasamphasso kāyasamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo kāyasamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno kāyasamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.
 
Manañca paṭicca dhamme uppajjati manoviññāṇaṃ, mano anicco vipariṇāmī aññathābhāvī. Dhammā aniccā vipariṇāmino aññathābhāvino, itthetaṃ dvayaṃ calañceva vyayañca aniccaṃ vipariṇāmī aññathābhāvī. Manoviññāṇaṃ aniccaṃ vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo manoviññāṇassa aññathābhāvī uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ manoviññāṇaṃ kuto niccaṃ bhavissati.
Yā kho bhikkhave, imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave manosamphasso manosamphassopi anicco vipariṇāmī aññathābhāvī,
 
Yopi hetu yopi paccayo manosamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno manosamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā valā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino. Evaṃ kho bhikkhave dvayaṃ paṭicca viññāṇaṃ sambhotīti.
Channavaggo navamo
Tatruddānaṃ:
Paloka suññā saṅkhittaṃ-1 channo puṇṇo ca bāhiyo
Ejena ca duve vuttā - dvayehi apare duveti.
 
1. Palokasuñño saṅkhitto - sīmu.
 
[BJT Page 152] [\x 152/]