1. 8. 1
Gilānasuttaṃ
74. [PTS Page 046] [\q 46/] sāvatthiyaṃ
Atha kho aññataro bhikkhū yena bhagavā tenupasaṃkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Amukasmiṃ-1 bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno, sādhu bhante, bhagavā yena so bhikkhu tenupasaṅkamatu anukampaṃ upādāyāti.
 
Atha kho bhagavā navavādañca sutvā gilānavādañca-2 appaññāto bhikkhūti iti viditvā yena so bhikkhu tenupasaṅkami. Addasā kho so bhikkhu bhagavantaṃ dūratova āgacchantaṃ, disvāna mañcena samañcosi.10 Atha kho bhagavā taṃ bhikkhuṃ etadavoca: alaṃ bhikkhu mā tvaṃ mañcena samañcosi.10 Santimāni āsanāni paññattāni. Tatthāhaṃ nisīdissāmiti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā taṃ bhikkhuṃ etadavoca:
 
Kacci te bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamoti?
 
Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.
 
Kacci te bhikkhu na kiñci kukkuccaṃ, na koci vippaṭisāroti? Taggha me bhante, anappakaṃ kukkuccaṃ anappako vippaṭisāroti.
 
[PTS Page 047] [\q 47/] kacci pana tvaṃ bhikkhu attā sīlato na upavadatīti, na kho me bhante attā sīlato upavadatīti.
 
1. Amokasmiṃ sī. Mu. 2. Gilānavādañca sutvā - sī 2. 10 [BJT] samañcosi [PTS] samañcopi
 
[BJT Page 104] [\x 104/]
No ce kira tvaṃ bhikkhu attā sīlato upavadati, atha kismiñca te kukkuccaṃ? Ko ca vippaṭisāroti? Na kho ahaṃ bhante, sīlavisuddhatthaṃ bhagavatā dhammaṃ desītaṃ ājānāmīti.
 
No ce kira tvaṃ bhikkhu sīlavisuddhatthaṃ mayā dhammaṃ desitaṃ ājānāsi. Atha kimatthaṃ carahi tvaṃ bhikkhu mayā dhammaṃ desitaṃ ājānāsīti? Rāgavirāgatthañca khvāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmīti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu rāgavirāgatthaṃ mayā dhammaṃ desitaṃ ājānāsi, rāgavirāgattho hi bhikkhu mayā dhammo desito.
 
Taṃ kimmaññasi bhikkhu, "cakkhuṃ niccaṃ vā aniccaṃ vā" ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? No hetaṃ bhante.
 
Sotaṃ "niccaṃ vā aniccaṃ vā" ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? No hetaṃ bhante.
 
Ghānaṃ "niccaṃ vā aniccaṃ vā" ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? No hetaṃ bhante.
 
Jivhā "niccā vā aniccā vā" ti? Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? No hetaṃ bhante.
 
Kāyo "nicco vā anicco vā" ti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? No hetaṃ bhante.
 
Mano "nicco vā anicco vā" ti? Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? No hetaṃ bhante.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
Idamavoca bhagavā. Attamano so bhikkhu bhagavato bhāsitaṃ abhinandi. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhuno virajaṃ vītamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
 
[BJT Page 106] [\x 106/]
1. 8. 2
Dutiyagilānasuttaṃ
 
75. Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
Amukasmiṃ bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno, sādhu bhante, bhagavā yena so bhikkhu tenupasaṅkamatu anukampaṃ upādāyāti.
 
Atha kho bhagavā navavādañca sutvā gilānavādañca appaññāto bhikkhūti iti viditvā yena so bhikkhu tenupasaṅkami. Addasā kho so bhikkhu bhagavantaṃ duratova āgacchantaṃ, disvāna mañcena samañcosi.10 Atha kho bhagavā taṃ bhikkhuṃ etadavoca: "alaṃ bhikkhu mā tvaṃ mañcena samañcosi.10 Santimāni āsanāni paññattāni. Tatthāhaṃ nisīdissāmiti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā taṃ bhikkhuṃ etadavoca:
 
Kacci te bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamoti?
 
Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.
 
Kacci te bhikkhu na kiñci kukkuccaṃ, na koci vippaṭisāroti? Taggha me bhante, anappakaṃ kukkuccaṃ anappako vippaṭisāroti.
 
Kacci pana tvaṃ bhikkhu attā sīlato na upavadatīti, na kho me bhante attā sīlato upavadatīti.
 
[PTS Page 048] [\q 48/] no ce kira tvaṃ bhikkhu attā sīlato upavadati, atha kismiñca te kukkuccaṃ? Ko ca vippaṭisāroti? Na khohaṃ bhante, sīlavisuddhatthaṃ bhagavatā dhammaṃ desītaṃ ājānāmīti.
 
No ce kira tvaṃ bhikkhu sīlavisuddhatthaṃ mayā dhammaṃ desitaṃ ājānāsi. Atha kimatthaṃ carahi tvaṃ bhikkhu mayā dhammaṃ desitaṃ ājānāsīti? Anupādā parinibbānatthaṃ khvāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmīti.
 
Sādhu sādhu bhikkhu, sādhu kho pana tvaṃ bhikkhu anupādāparinibbānatthāya mayā dhammaṃ desitaṃ ājānāsi, anupādā parinibbānattho hi bhikkhu mayā dhammo desito.
 
Taṃ kimmaññasi tvaṃ bhikkhu, "cakkhuṃ niccaṃ vā aniccaṃ vā" ti? Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti? No hetaṃ bhante.
 
Rūpā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Cakkhuviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
 
Cakkhusamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
"Sotaṃ niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
 
Saddā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Sotaviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Sotasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
"Ghānaṃ niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
 
Gandhā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Ghāṇaviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Ghāṇasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Yampidaṃ ghāṇasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
"Jivhā niccā vā aniccā vā" ti. Aniccā bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
 
Rasā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Jivhāviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Jivhāsamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
"Kāyo nicco vā anicco vā" ti. Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
 
Phoṭṭhabbā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Kāyaviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Kāyasamphasso "nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
"Mano nicco vā anicco vā" ti. Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
 
Dhammā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Manoviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Manosamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me attā" ti. No hetaṃ bhante.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
Evaṃ passaṃ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Evaṃ passaṃ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.
 
Idamavoca bhagavā. Attamano so bhikkhu bhagavato bhāsitaṃ abhinandi. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhussa anupādāya āsavehi cittaṃ vimuccīti.
 
1. 8. 3
Aniccasuttaṃ
76. Atha kho āyasmā rādho yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
 
Yaṃ kho rādha, aniccaṃ tatra te chando pahātabbo, kiñca rādha, aniccaṃ?
Cakkhuṃ kho rādha, aniccaṃ, tatra te chando pahātabbo. Rūpā aniccā, tatra te chando pahātabbo; cakkhuviññāṇaṃ aniccaṃ, tatra te chando pahātabbo; cakkhusamphasso anicco, tatra te chando pahātabbo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo;
Sotaṃ aniccaṃ, tatra te chando pahātabbo. Saddā aniccā, tatra te chando pahātabbo; sotaviññāṇaṃ aniccaṃ, tatra te chando pahātabbo; sotasamphasso anicco, tatra te chando pahātabbo; yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo;
Ghānaṃ aniccaṃ, tatra te chando pahātabbo. Gandhā aniccā, tatra te chando pahātabbo; ghānaviññāṇaṃ aniccaṃ, tatra te chando pahātabbo; ghānasamphasso anicco, tatra te chando pahātabbo; yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo;
Jivhā aniccā, tatra te chando pahātabbo. Rasā aniccā, tatra te chando pahātabbo; jivhāviññāṇaṃ aniccaṃ, tatra te chando pahātabbo; jivhāsamphasso anicco, tatra te chando pahātabbo; yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo;
Kāyo, anicco, tatra te chando pahātabbo. Phoṭṭhabbā aniccā, tatra te chando pahātabbo; kāyaviññāṇaṃ aniccaṃ, tatra te chando pahātabbo; kāyasamphasso anicco, tatra te chando pahātabbo; yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo;
Mano anicco, tatra te chando pahātabbo. Dhammā aniccā, tatra te chando pahātabbo; manoviññāṇaṃ aniccaṃ, tatra te chando pahātabbo; manosamphasso anicco, tatra te chando pahātabbo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ, tatra te chando pahātabbo.
[PTS Page 049] [\q 49/] yaṃ kho rādha aniccaṃ, tatra te chando pahātabboti.
1. 8. 4
 
Dukkhasuttaṃ
 
77. Yaṃ kho rādha, dukkhaṃ tatra te chando pahātabbo. Kiñca rādha dukkhaṃ:
 
Cakkhuṃ kho rādha, dukkhaṃ, tatra te chando pahātabbo. Rūpā dukkhā, tatra te chando pahātabbo; cakkhuviññāṇaṃ dukkhaṃ, tatra te chando pahātabbo; cakkhusamphasso dukkho, tatra te chando pahātabbo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo;
Sotaṃ dukkhaṃ, tatra te chando pahātabbo. Saddā dukkhā, tatra te chando pahātabbo; sotaviññāṇaṃ dukkhaṃ, tatra te chando pahātabbo; sotasamphasso dukkho, tatra te chando pahātabbo; yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo;
Ghānaṃ dukkhaṃ, tatra te chando pahātabbo. Gandhā dukkhā, tatra te chando pahātabbo; ghānaviññāṇaṃ dukkhaṃ, tatra te chando pahātabbo; ghānasamphasso dukkho, tatra te chando pahātabbo; yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo;
Jivhā dukkhā, tatra te chando pahātabbo. Rasā dukkhā, tatra te chando pahātabbo; jivhāviññāṇaṃ aniccaṃ, tatra te chando pahātabbo; jivhāsamphasso dukkho, tatra te chando pahātabbo; yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo;
Kāyo, dukkho, tatra te chando pahātabbo. Phoṭṭhabbā dukkhā, tatra te chando pahātabbo; kāyaviññāṇaṃ dukkhaṃ, tatra te chando pahātabbo; kāyasamphasso dukkho, tatra te chando pahātabbo; yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo;
Mano dukkho, tatra te chando pahātabbo. Dhammā dukkhā, tatra te chando pahātabbo; manoviññāṇaṃ dukkhaṃ, tatra te chando pahātabbo; manosamphasso dukkho, tatra te chando pahātabbo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ, tatra te chando pahātabbo.
Yaṃ kho rādha, dukkhaṃ tatra te chando pahātabboti.
[BJT Page 110] [\x 110/]
 
1. 8. 5
Anattasuttaṃ
78. Atha kho āyasmā rādho yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
"Yo kho rādha, anattā tatra te chando pahātabbo. Ko ca rādha, anattā:
 
Cakkhuṃ kho rādha anattā, tatra te chando pahātabbo. Rūpā anattā, tatra te chando pahātabbo; cakkhuviññāṇaṃ anattā, tatra te chando pahātabbo; cakkhusamphasso anattā, tatra te chando pahātabbo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo;
 
[BJT Page 112. [\x 112/] ]
Sotaṃ anattā, tatra te chando pahātabbo. Saddā anattā, tatra te chando pahātabbo; sotaviññāṇaṃ anattā, tatra te chando pahātabbo; sotasamphasso anattā, tatra te chando pahātabbo; yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo;
 
Ghānaṃ anattā, tatra te chando pahātabbo. Gandhā anattā, tatra te chando pahātabbo; ghānaviññāṇaṃ anattā, tatra te chando pahātabbo; ghānasamphasso anattā, tatra te chando pahātabbo; yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo;
Jivhā anattā, tatra te chando pahātabbo. Rasā anattā, tatra te chando pahātabbo; jivhāviññāṇaṃ anattā, tatra te chando pahātabbo; jivhāsamphasso anattā, tatra te chando pahātabbo; yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo;
Kāyo, anattā, tatra te chando pahātabbo. Phoṭṭhabbā anattā, tatra te chando pahātabbo; kāyaviññāṇaṃ anattā, tatra te chando pahātabbo; kāyasamphasso anattā, tatra te chando pahātabbo; yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabbo;
Mano anattā, tatra te chando pahātabbo. Dhammā anattā, tatra te chando pahātabbo; manoviññāṇaṃ anattā, tatra te chando pahātabbo; manosamphasso anattā, tatra te chando pahātabbo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā, tatra te chando pahātabboti;
 
Yo kho rādha anattā tatra te chando pahātabboti. 1. 1. 8. 6
Avijjāsuttaṃ
 
79. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: atthi nu kho bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Atthi kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Katamo pana bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti? [PTS Page 050] [\q 50/] avijjā kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti.
 
Kathampana bhante, jānato kathampassato bhikkhuno avijjā pahīyati vijjā uppajjatīti?
Cakkhuṃ kho bhikkhu aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Rūpe aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Cakkhuviññāṇaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Cakkhusamphassaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati.
Sotaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Saddo aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Sotaviññāṇaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Sotasamphassaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati.
Vijjā uppajjati.
Ghānaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Gandho aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Ghānaviññāṇaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Ghānasamphassaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati.
Vijjā uppajjati. Jivhaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Rase aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Jivhāviññāṇaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Jivhāsamphassaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati. Vijjā uppajjati. Kāyaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Phoṭṭhabbe aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Kāyaviññāṇaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Kāyasamphassaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Manaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Dhamme aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Manoviññāṇaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Manosamphassaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjatīti.
Evaṃ kho bhikkhu jānato evaṃ passato bhikkhuno avijjā pahīyati, vijjā uppajjatīti.
[BJT Page 114] [\x 114/]
 
1. 8. 7
Dutiya avijjāsuttaṃ
 
80. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: atthi nu kho bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Atthi kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Katamo pana bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Avijjā kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti.
 
Kathampana bhante, jānato kathaṃ passato bhikkhuno avijjā pahīyati vijjā uppajjatīti?
Idha bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti, evañcetaṃ bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti; so sabbaṃ dhammaṃ-1 abhijānāti, sabbaṃ dhammaṃ abhiññāya, sabbaṃ dhammaṃ parijānāti sabbaṃ dhammaṃ pariññāya sabbanimittāni aññato passati, cakkhuṃ aññato passati, rūpe aññato passati, cakkhuviññāṇaṃ aññato passati, cakkhusamphassaṃ aññato passati, yampidaṃ cakkhusamphassapaccayā uppajjati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti, evañcetaṃ bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti; so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti sabbaṃ dhammaṃ pariññāya sabbanimittāni aññato passati, sotaṃ aññato passati, sadde aññato passati, sotaviññāṇaṃ aññato passati, sotasamphassaṃ aññato passati, yampidaṃ sotasamphassapaccayā uppajjati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti, evañcetaṃ bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti; so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti sabbaṃ dhammaṃ pariññāya sabbanimittāni aññato passati, ghānaṃ aññato passati, gandhe aññato passati, ghānaviññāṇaṃ aññato passati, ghānasamphassaṃ aññato passati, yampidaṃ ghānasamphassapaccayā uppajjati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti, evañcetaṃ bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti; so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti sabbaṃ dhammaṃ pariññāya sabbanimittāni aññato passati, jivhā aññato passati, rase aññato passati, jivhāviññāṇaṃ aññato passati, jivhāsamphassaṃ aññato passati, yampidaṃ jivhāsamphassapaccayā uppajjati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti, evañcetaṃ bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti; so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti sabbaṃ dhammaṃ pariññāya sabbanimittāni aññato passati, kāyo aññato passati, phoṭṭhabbe aññato passati, kāyaviññāṇaṃ aññato passati, kāyasamphassaṃ aññato passati, yampidaṃ kāyasamphassapaccayā uppajjati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti, evañcetaṃ bhikkhu, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti; so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti sabbaṃ dhammaṃ pariññāya sabbanimittāni aññato passati, mano aññato passati, dhamme aññato passati, manoviññāṇaṃ aññato passati, manosamphassaṃ aññato passati, yampidaṃ mano samphassapaccayā uppajjati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati.
 
Evaṃ kho bhikkhu jānato evaṃ passato bhikkhuno avijjā pahīyati vijjā uppajjatīti.
1. Sabbadhammaṃ - sī 2.
 
1. 8. 8
Sambahulabhikkhusuttaṃ
 
81. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te bhikkhū bhagavantaṃ [PTS Page 051] [\q 51/] etadavocuṃ. Idha no bhante, aññatitthiyā paribbājakā amhe evaṃ pucchanti: kimatthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatīti? Evaṃ puṭṭhā mayaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākaroma: dukkhassa kho āvuso pariññatthaṃ bhagavati brahmacariyaṃ vussatīti. Kacci mayaṃ bhante, evaṃ puṭṭhā evaṃ byākaramānā vuttavādino ceva bhagavato homa na ca bhagavantaṃ abhūtena abbhācikkhāma, dhammassa cānudhammaṃ vyākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.
 
[BJT Page 116] [\x 116/]
 
Taggha tumhe bhikkhave, evaṃ puṭṭhā evaṃ byākaramānā vuttavādino ceva me hotha na ca maṃ abhūtena abbhācikkhatha, dhammassa cānudhammaṃ vyākarotha, na ca koci sahadhammiko vādānuvādo-1 gārayhaṃ ṭhānaṃ āgacchati, dukkhassa hi bhikkhave, pariññatthaṃ mayi brahmacariyaṃ vussati. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ "katamaṃ pana taṃ āvuso dukkhaṃ yassa pariññāya samaṇe gotame brahmacariyaṃ vussatī"ti. Evaṃ puṭṭhā tumhe bhikkhave. Tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha:
 
Cakkhuṃ kho āvuso dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati, rūpaṃ dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati, cakkhuviññāṇaṃ dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati, cakkhusamphasso dukkho tassa pariññāya bhagavati brahmacariyaṃ vussati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampidukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati.
Sotaṃ dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati, saddaṃ dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati, sotaviññāṇaṃ dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati, sotasamphasso dukkho tassa pariññāya bhagavati brahmacariyaṃ vussati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampidukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati.
Jivhā dukkhā tassa pariññāya bhagavati brahmacariyaṃ vussati, rasaṃ dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati, jivhāviññāṇaṃ dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati, jivhāsamphasso dukkho tassa pariññāya bhagavati brahmacariyaṃ vussati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampidukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati.
Kāyo dukkho tassa pariññāya bhagavati brahmacariyaṃ vussati, phoṭṭhabbā dukkhā tassa pariññāya bhagavati brahmacariyaṃ vussati, kāyaviññāṇaṃ dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati, kāyasamphasso dukkho tassa pariññāya bhagavati brahmacariyaṃ vussati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampidukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati.
Mano dukkho tasasa pariññāya bhagavati brahmacariyaṃ vussati, dhammā dukkhā tassa pariññāya bhagavati brahmacariyaṃ vussati, manoviññāṇaṃ dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati, manosamphasso dukkho tassa pariññāya bhagavati brahmacariyaṃ vussati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampidukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati.
[PTS Page 052] [\q 52/] evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
Vādānupatho - sī 2.
 
1. 8. 9
Lokasuttaṃ
 
82. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca, loko lokoti bhante vuccati, kittāvatā nu kho bhante, lokoti vuccatīti.
 
[BJT Page 118. [\x 118/] ]
 
Lujjatīti kho bhikkhu tasmā lokoti vuccati. Kiñca lujjati? Cakkhuṃ kho bhikkhu lujjati, rūpā lujjanti, cakkhuviññāṇaṃ lujjati, cakkhusamphasso lujjati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati.
 
Sotaṃ kho bhikkhu lujjati, saddā lujjanti, sotaviññāṇaṃ lujjati, sotasamphasso lujjati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati.
Ghānaṃ kho bhikkhu lujjati, gandhā lujjanti, ghānaviññāṇaṃ lujjati, ghānasamphasso lujjati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati.
 
Jivhā kho bhikkhu lujjati, rasā lujjanti, jivhāviññāṇaṃ lujjati, jivhāsamphasso lujjati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati.
Kāyaṃ kho bhikkhu lujjati, phoṭṭhabbā lujjanti, kāyaviññāṇaṃ lujjati, kāyasamphasso lujjati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati.
Mano kho bhikkhu lujjati, dhammā lujjanti, manoviññāṇaṃ lujjati, manokhusamphasso lujjati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjatīti
Kho bhikkhu tasmā lokoti vuccatīti.
 
1. 8. 10
Phaggunasuttaṃ
83. Atha kho āyasmā phagguno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisanno kho āyasmā phagguno bhagavantaṃ etadavoca.
 
Atthi nu kho bhante, taṃ cakkhu-1 yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho taṃ bhante, sota yena sotena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho taṃ bhante, ghāna yena ghānena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho sā bhante, jivhā yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho so bhante, kāyo yena kāyena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho so bhante, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyāti.
 
Natthi kho taṃ phagguna, cakkhu yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte paññāpayamāno paññāpeyya.
Natthi kho taṃ phagguna, sota yena sotena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Natthi kho taṃ phagguna, ghāna yena ghānena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Natthi kho sā phagguna, jivhā yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Natthi kho so phagguna, kāyo yena kāyena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
[PTS Page 053] [\q 53/] natthi kho so phagguna, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyāti.
 
Gilānavaggo aṭṭhamo.
Tassuddānaṃ:
Gilānena dve vuttā rādhena apare tayo
Avijjāya ca dve vuttā bhikkhu loko ca phagguno.
 
1. Taṃ bhante cakkhu - sīmu
Bhante taṃ cakkhu - machasaṃ.
 
[BJT Page 120] [\x 120/]