1. 5. 1
 
Virāgasuttaṃ
 
41. Sāvatthiyaṃ
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ, "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ "aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha. Rāgavirāgatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatī"ti.
 
Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso maggo atthi paṭipadā rāgavirāgayā"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā rāgavirāgayā"ti. Katamo ca bhikkhave, maggo katamo ca paṭipadā [PTS Page 028] [\q 28/] rāgavirāgāya: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā rāgavirāgāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 2
 
Saṃyojanasuttaṃ
 
42. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: saṃyojanapahānatthaṃ1 kho āvuso, bhagavati brahmacariyaṃ vussatīti.
 
Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso maggo, atthi paṭipadā saṃyojanappahānatthāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā saṃyojanappahānāyā"ti. Katamo ca bhikkhave, maggo katamā paṭipadā saṃyojanappahānāya: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo ayaṃ paṭipadā saṃyojanappahānāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 3
 
Anusayasuttaṃ
 
43. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "anusayasamugghātatthaṃ2 kho āvuso bhagavati brahmacariyaṃ vussatī"ti.
 
--------------------------
1. Anusayasamugghātanatthaṃ - machasaṃ.
 
[BJT Page 046] [\x 46/]
 
Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā anusayasamugghātāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā anusayasamugghātāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā anusayasamugghātāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā anusayasamugghātāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 4
 
Addhānasuttaṃ
 
44. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: addhānapariññatthaṃ kho āvuso, bhagavati brahmacacariyaṃ vussatī"ti sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā addhānapariññāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā addhānapariññāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā addhānapariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā addhānapariññāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 5
 
Āsavakkhayasuttaṃ
 
45. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "āsavānaṃ khayatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā āsavānaṃ khayāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā āsavānaṃ khayāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā āsavānaṃ khayāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā āsavānaṃ khayāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 6
 
Vijjāvimuttisuttaṃ
 
46. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "vijjāvimuttiphalasacchikiriyatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā vijjāvimuttiphalasacchikiriyāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā vijjāvimuttiphalasacchikiriyāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā vijjāvimuttiphalasacchikiriyāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā vijjāvimuttiphalasacchitakiriyāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
[BJT Page 048] [\x 48/]
 
1. 5. 7
 
Ñāṇadassanasuttaṃ
 
[PTS Page 029] [\q 29/]
47. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "ñāṇadassanatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā ñāṇadassanāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā ñāṇadassanāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā ñāṇadassanāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā ñāṇadassanāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 8
 
Anupādāsuttaṃ
 
48. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "anupādāparinibbānatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā anupādāparinibbānāyā1"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā anupādāparinibbānāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā anupādāparinibbānāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā anupādāparinibbānāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
(Sabbaṃ sāvatthinidānaṃ. )
Aññatitthiyapeyyāli
 
Tatraddānaṃ:
Virāgasaññojanānusayā addhāna āsavakkhayā
Vijjāvimuttiñāṇañca anupādāti aṭṭhimeti.
 
---------------------------
1. Parinibbānāya - machasaṃ, syā, sī1
[BJT Page 050] [\x 50/]