1. 1. 1
 
Avijjāsuttaṃ
 
1. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva1 ahirikaṃ anottappaṃ avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti. Micchādiṭṭhissa micchāsaṅkappo pahoti. Micchāsaṅkappassa micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchākammantassa micchāājīvo pahoti. Micchāājīvassa micchāvāyāmo pahoti. Micchāvāyāmassa micchāsati pahoti. Micchāsatissa micchāsamādhi pahoti.
 
Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva hirottappaṃ. Vijjāgatassa [PTS Page 002] [\q 2/] bhikkhave viddasuno sammādiṭṭhi pahoti. Sammādiṭṭhissa sammāsaṅkappo pahoti. Sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyāmassa sammāsati pahoti. Sammāsatissa sammāsamādhi pahotīti.
 
--------------------------
1. Anudeva-sīmu, sī. 1, 2.
 
[BJT Page 004] [\x 4/]
 
1. 1. 2
 
Upaḍḍhasuttaṃ
 
2. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sakkesu1 viharati, nāgarakaṃ2 nāma sakyānaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: upaḍḍhamidaṃ bhanate, brahmacariyassa yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Mā hevaṃ ānanda, 3 mā hevaṃ ānanda, sakalameva hidaṃ ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.
 
Kathañcānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulītaroti.
 
[PTS Page 003] [\q 3/]
Tadamināpetaṃ ānanda, pariyāyena veditabbaṃ: yathā sakalameva hidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā4ti. Mamaṃ hi ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti,
 
--------------------------
1. Sakyesu-machasaṃ. Syā
2. Naṅgarakaṃ-sī 1, 2. Sakkaraṃ-machasaṃ, syā.
3. Ānanda avaca-syā.
4. Kalyāṇasampavaṅkatāti-syā.
 
[BJT Page 006] [\x 6/]
 
Maraṇadhammā sattā maraṇena parivuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupayāsehi parimuccanti. Iminā kho etaṃ ānanda, pariyāyena veditabbaṃ. Yathā:sakalamevahidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
 
1. 1. 3
 
Sāriputtasuttaṃ
 
3. Sāvatthiyaṃ:
 
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: sakalamevidaṃ bhante, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Sādhu, sādhu sāriputta, sakalamevidaṃ sāriputta brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ sāriputta, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.
 
Kathañca sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha sāripatta, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsaṅkappaṃ bhāveti vivekanissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ [PTS Page 004] [\q 4/] nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.
 
Tadamināpetaṃ sāriputta, pariyāyena veditabbaṃ: yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamaṃ hi sāriputta, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti. Sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Iminā kho etaṃ sāriputta, pariyāyena veditabbaṃ: yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatatā kalyāṇasampavaṅkatāti.
 
-------------------------
1. Kalyāṇasampavaṅkatāti-syā.
 
[BJT Page 008] [\x 8/]
 
1. 1. 4
 
Brāhmaṇasuttaṃ
 
4. Sāvatthiyaṃ:
 
Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho āyasmā ānando jāṇussoniṃ brāhmaṇaṃ sabbasetena vaḷabhīrathena1 sāvatthiyaṃ niyyāyantaṃ, setā sudaṃ assā yuttā honti. Setālaṅkārā seto ratho setaparivāro setā rasmiyo setā patodalaṭṭhi setaṃ chattaṃ setaṃ uṇhīsaṃ setāni vatthāni setā upāhanā setāya sudaṃ vālavījaniyā vījiyyati. 2 Tamenaṃ jano disvā evamāha "brahmaṃ vata bho yānaṃ brahmayānarūpaṃ3 vata bho" ti.
 
Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā [PTS Page 005] [\q 5/] tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ khvāhaṃ bhante jāṇussoniṃ brāhmaṇaṃ sabbasetena vaḷabhīrathena sāvatthiyā niyyāyantaṃ. Setā sudaṃ assā yuttā honti. Setālaṅkārā, seto ratho setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālavījaniyā vījiyyati. Tamenaṃ jano disvā evamāha: "brahmaṃ vata bho yānaṃ brahmayānarūpaṃ3 vata bho"ti. Sakkā nu kho bhante imasmiṃ dhammavinaye brahmayānaṃ paññāpetunti.
 
Sakkā ānandāti bhagavā avoca. Imasseva kho etaṃ ānanda ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi. Sammādiṭṭhi ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti. Dosavinayapariyosānā hoti. Mohavinayapariyosānā hoti sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyasāno hoti, mohavinayapariyosāno hoti. Sammāvācā ānanda bhāvitā bahulīkatā rāgavinayapariyasānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti. Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti,
 
-------------------------
1. Vaḷavābhirathe - machasaṃ syā.
2. Vījīyati - machasaṃ.
3. Brahmayānaṃ rūpaṃ - sī, 1, 2.
 
[BJT Page 010] [\x 10/]
Mohavinayapariyosāno hoti. Sammāājīvo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāvāyāmo ānanda bhāvito bahulīkato [PTS Page 006] [\q 7/] rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāsati ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti, sammāsamādhi ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti.
 
Iminā kho etaṃ ānanda pariyāyena veditabbaṃ yathā imassetaṃ ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipīti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
1. Yassa saddhā ca paññā ca - dhammā yuttā sadā1 dhuraṃ,
Hiri īsā mano yottaṃ - sati ārakkhasārathī.
 
2. Ratho sīlaparikkhāro - jhānakkho cakkavīriyo,
Upekhā2 dhurasamādhi - anicchā parivāraṇaṃ.
 
3. Avyāpādo3 avihiṃsā - viveko yassa āvudhaṃ,
Titikkhā vammasannāho4 - yogakkhemāya vattati.
 
4. Etadattani sambhūtaṃ - brahmayānaṃ anuttaraṃ
Nīyyanti dhīrā lokamhā - aññadatthu jayaṃ jayanti.
 
1. 1. 5
 
Kimatthiyasuttaṃ
 
5. Sāvatthiyaṃ:
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha no bhante aññatitthiyā paribbājakā amhe evaṃ pucchanti. Kimitthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatīti. ? Evaṃ puṭṭhā mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākaroma. Dukkhassa kho āvuso pariññatthaṃ bhagavati brahmacariyaṃ vussatīti. Kacci mayaṃ bhante evaṃ puṭṭhā evaṃ vyākaramānā vuttavādino ceva bhagavato homa? Na ca bhagavantaṃ abhūtena abbhācikkhāma. Dhammassa [PTS Page 007] [\q 7/] cānudhammaṃ vyākaroma. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti?
 
-------------------------
1. Saddhādhuraṃ - syā.
2. Upekkhā - machasaṃ, syā.
3. Abyāpādo - machasaṃ. Sayā,
4. Cammasannāho - machasaṃ, dhammasannāho - syā.
 
[BJT Page 012] [\x 12/]
 
Taggha tumhe bhikkhave, evaṃ puṭṭhā evaṃ vyākaramānā vuttavādino ceva me hotha, na ca maṃ abhūtena abbhācikkhatha, dhammassa cānudhammaṃ vyākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Dukkhassa hi bhikkhave, pariññatthaṃ mayi brahmacariyaṃ vussati. Sace vo1 bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ, atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso. Maggo atthi paṭipadā etassa dukkhassa pariññāyā "ti. Katamo ca bhikkhave, maggo katamā paṭipadā etassa dukkhassa pariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā etassa dukkhassa pariññāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyathāti.
 
1. 1. 6
 
Bhikkhusuttaṃ
 
6. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "brahmacariyaṃ brahmacariya"nti bhante, vuccati, katamannu kho bhante, brahmacariyaṃ? Katamaṃ brahmacariyapariyosānanti? Ayameva kho bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [PTS Page 008] [\q 8/] yo kho bhikkhu, rāgakkhayo dosakkhayo mohakkhayo imaṃ brahmacariyapariyosānanti.
 
1. 1. 7
 
Dutiya bhikkhusuttaṃ
 
7. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: rāgavinayo dosavinayo mohavinayoti bhante, vuccati, kissa nu kho etaṃ bhante, adhivacanaṃ rāgavinayo dosavinayo mohavinayoti? Nibbānadhātuyā kho etaṃ bhikkhu, adhivacanaṃ rāgavinayo dosavinayo mohavinayoti. Āsavānaṃ khayo tena vuccatīti. Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca: amataṃ amatanti bhante, vuccati, katamannu kho bhante, amataṃ, katamo amatagāmīmaggoti? Yo so bhikkhu rāgakkhayo dosakkhayo mohakkhayo idaṃ vuccati amataṃ. Ayameva ariyo aṭṭhaṅgiko maggo amatagāmīmaggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti.
 
-------------------------
1. Sace kho - sī 1, 2.
 
[BJT Page 014] [\x 14/]
1. 1. 8
 
Vibhaṅgasuttaṃ
 
8. Sāvatthiyaṃ:
 
Ariyaṃ vo bhikkhave, aṭṭhaṅgikaṃ maggaṃ desissāmi, vibhajissāmi, taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca: katamo ca bhikkhave, ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Katamā ca bhikkhave, sammādiṭṭhi? Yaṃ kho bhikkhave, dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe [PTS Page 009] [\q 9/] ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati bhikkhave, sammādiṭṭhi.
 
Katamo ca bhikkhave, sammāsaṅkappo: yo kho bhikkhave, nekkhammasaṅkappo avyāpādasaṃkappo, avihiṃsāsaṅkappo, ayaṃ vuccati bhikkhave, sammāsaṅkappo.
 
Katamā ca bhikkhave, sammāvācā: yā kho bhikkhave, musāvādā veramaṇī pisunāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṃ vuccati bhikkhave, sammāvācā.
 
Katamo ca bhikkhave, sammākammanto: yā kho bhikkhave, pāṇātipātā veramaṇī adinnādānā veramaṇī abrahmacariyā veramaṇī, ayaṃ vuccati bhikkhave, sammākammanto.
 
Katamo ca bhikkhave, sammāājīvo: idha bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti, ayaṃ vuccati bhikkhave, sammāājīvo.
 
Katamo ca bhikkhave, sammāvāyāmo: idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ayaṃ vuccati bhikkhave, sammāvāyāmo.
 
[BJT Page 016] [\x 16/]
 
Katamā ca bhikkhave, sammāsati: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave, sammāsati.
 
Katamo ca bhikkhave, sammāsamādhi: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, sammāsamādhīti.
 
1. 1. 9
 
Sūkasuttaṃ
 
9. Sāvatthiyaṃ:
 
Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati1 lohitaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: micchāpaṇihitattā bhikkhave, sūkassa. Evameva kho bhikkhave, so vata bhikkhu micchāpaṇihitāya diṭṭhiyā micchāpaṇihitāya maggabhāvanāya avijjaṃ bhecchati1 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: micchāpaṇihitattā bhikkhave, diṭṭhiyā.
 
Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ, hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati1 lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu. Sammāpaṇihitattā bhikkhave, [PTS Page 011] [\q 11/] sūkassa. Evameva kho bhikkhave, so vata bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhecchati vijjaṃ uppādessati nibbānaṃ sacchikarissatīti. Ṭhānametaṃ vijjati. Taṃ kissa hetu, sammāpaṇihitattā bhikkhave, diṭṭhiyā.
 
--------------------------
1. Chijjati - sī, 1, 2. Hindissati - machasaṃ, syā.
 
[BJT Page 018] [\x 18/]
 
Kathañca bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti1 nibbānaṃ sacchikaroti2, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissataṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāvācaṃ bhāveti vivekanidassitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ evañce so3 bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
 
1. 1. 10
 
Nandiyasuttaṃ
 
10. Sāvatthiyaṃ:
 
Atha kho nandiyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo paribbājako bhagavantaṃ etadavoca: kati nu kho bho gotama, dhammā bhāvitā bahulīkatā nibbānagamā4 honti nibbānaparāyaṇā nibbānapariyosānāti? Aṭṭha kho nandiya, dhammā bhāvitā bahulīkatā nibbānagamā hoti nibbānaparāyaṇā nibbānapariyosānā. Katame aṭṭha sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho nandiya, aṭṭha dhammā bhāvitā bahulīkatā nibbānagamā honti nibbāṇaparāyaṇā nibbānapariyosānāti.
 
Evaṃ vutte nandiyo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho [PTS Page 012] [\q 12/] gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Avijjāvaggo paṭhamo.
 
Tatraddānaṃ:
Avijjā ca upaḍḍhaṃ ca sāriputto ca brāhmaṇo,
Kimatthiyo ca dve bhikkhū vibhaṅgo sūkanandiyāti.
 
-------------------------
1. Uppādessati - syā.
2. Sacchikarissati - syā.
3. Evaṃ kho - machasaṃ, syā.
4. Nibbānaṅgamā - machasaṃ.
5. Aṭṭhime - machasavaṃ, syā.
 
[BJT Page 020] [\x 20/]