1. 15. 1
 
Esanāsuttaṃ
 
227. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti. *
 
1. 15. 2
 
Dutiya esanāsuttaṃ
 
228. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 3
 
Tatiya esanāsuttaṃ
 
229. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
----------------------------
*Ito paraṃ dissamānāni esanāsuttāni sīhaḷapotthakesu na dissanne.
 
[BJT Page 124] [\x 124/]
 
1. 15. 4
 
Catuttha esanāsuttaṃ
 
230. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 5
 
5 Esanāsuttatāni
 
231. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 6
 
6 Esanāsuttatāni
 
232. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 7
 
7 Esanāsuttāni
 
233. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 8
 
8 Esanāsuttāni
 
234. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, [PTS Page 055] [\q 55/] sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā abhiññāvāro tathā vitthāretabbo. )
 
1. 15. 9
 
9 Esanāsuttāni
 
235. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 10
 
10 Esanāsuttāni
 
236. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 11
 
11 Esanāsuttāni
 
237. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 12
 
12 Esanāsuttāni
 
238. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā abhiññāvāro tathā vitthāretabbo. )
 
1. 15. 13
 
13 Esanāsuttāni
 
239. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 14
 
14 Esanāsuttāni
 
240. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahanāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 15
 
15 Esanāsuttāni
 
241. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 16
 
16 Esanāsuttāni
 
242. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā abhiññāvāro tathā vitthāretabbo. )
 
[BJT Page 126] [\x 126/]
 
1. 15. 17
 
Vidhāsuttāni
 
[PTS Page 056] [\q 56/]
243. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 18
 
Vidhāsuttāni
 
244. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 19
 
Vidhāsuttāni
 
245. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 20
 
Vidhāsuttāni
 
246. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanāsuttāni tathā vitthāretabbāni. )
 
1. 15. 21
 
Vidhāsuttāni
 
247. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 22
 
Vidhāsuttāni
 
248. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 23
 
Vidhāsuttāni
 
249. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 24
 
Vidhāsuttāni
 
250. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanāsuttāni tathā vitthāretabbāni. )
 
1. 15. 25
Vidhāsuttāni
 
251. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ parikkhāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 26
 
Vidhāsuttāni
 
252. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 27
 
Vidhāsuttāni
 
253. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 28
 
Vidhāsuttāni
 
254. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanāsuttāni tathā vitthāretabbāni. )
 
1. 15. 29
 
Vidhāsuttāni
 
255. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 30
 
Vidhāsuttāni
 
256. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 31
 
Vidhāsuttāni
 
257. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 32
 
Vidhāsuttāni
 
258. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanāsuttāni tathā vitthāretabbāni. )
 
1. 15. 33
Āsavasuttāni
 
259. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 34
 
Āsavasuttāni
 
260. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 35
 
Āsavasuttāni
 
261. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 36
 
Āsavasuttāni
 
262. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 37
 
Āsavasuttāni
 
263. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 38
 
Āsavasuttāni
 
264. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 39
 
Āsavasuttāni
 
265. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 40
 
Āsavasuttāni
 
266. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 41
 
Āsavasuttāni
 
267. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 42
 
Āsavasuttāni
 
268. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 43
Āsavasuttāni
 
269. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 44
 
Āsavasuttāni
 
270. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 45
 
Āsavasuttāni
 
271. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 46
 
Āsavasuttāni
 
272. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 47
 
Āsavasuttāni
 
273. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 48
 
Āsavasuttāni
 
274. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 49
 
Bhavasuttāni
 
275. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 50
 
Bhavasuttāni
 
276. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 51
 
Bhavasuttāni
 
277. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 52
 
Bhavasuttāni
 
278. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 53
 
Bhavasuttāni
 
279. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 54
 
Bhavasuttāni
 
280. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 55
 
Bhavasuttāni
 
281. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 56
 
Bhavasuttāni
 
282. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 57
 
Bhavasuttāni
 
283. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 58
 
Bhavasuttāni
 
284. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 59
 
Bhavasuttāni
 
285. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 60
 
Bhavasuttāni
 
286. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 61
 
Bhavasuttāni
 
287. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 62
 
Bhavasuttāni
 
288. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 63
 
Bhavasuttāni
 
289. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 64
 
Bhavasuttāni
 
290. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
[BJT Page 128] [\x 128/]
 
1. 15. 65
 
Dukkhatāsuttāni
 
291. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 66
 
Dukkhatāsuttāni
 
292. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 67
 
Dukkhatāsuttāni
 
293. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 68
 
Dukkhatāsuttāni
 
294. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 66
 
Dukkhatāsuttāni
 
295. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 70
 
Dukkhatāsuttāni
 
296. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 71
 
Dukkhatāsuttāni
 
297. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 72
 
Dukkhatāsuttāni
 
298. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 73
 
Dukkhatāsuttāni
 
299. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 74
 
Dukkhatāsuttāni
 
300. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 75
 
Dukkhatāsuttāni
 
301. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 76
 
Dukkhatāsuttāni
 
302. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 77
 
Dukkhatāsuttāni
 
303. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 78
 
Dukkhatāsuttāni
 
304. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 79
 
Dukkhatāsuttāni
 
305. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 80
 
Dukkhatāsuttāni
 
306. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 81
 
Khīlasuttāni
 
[PTS Page 057] [\q 57/]
307. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 82
 
Khīlasuttāni
 
308. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 83
 
Khīlasuttāni
 
309. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 84
 
Khīlasuttāni
 
310. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 85
 
Khīlasuttāni
 
311. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 86
 
Khīlasuttāni
 
312. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 87
 
Khīlasuttāni
 
313. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 88
 
Khīlasuttāni
 
314. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 89
 
Khīlasuttāni
 
315. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 90
 
Khīlasuttāni
 
316. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 91
 
Khīlasuttāni
 
317. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 92
 
Khīlasuttāni
 
318. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 93
 
Khīlasuttāni
 
319. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 94
 
Khīlasuttāni
 
320. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 95
 
Khīlasuttāni
 
321. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 96
 
Khīlasuttāni
 
322. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 97
 
Malasuttāni
 
323. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 98
 
Malasuttāni
 
324. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 99
 
Malasuttāni
 
325. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 100
 
Malasuttāni
 
326. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 101
 
Malasuttāni
 
327. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 102
 
Malasuttāni
 
328. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 103
 
Malasuttāni
 
329. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 104
 
Malasuttāni
 
330. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 105
 
Malasuttāni
 
331. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 106
 
Malasuttāni
 
332. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 107
 
Malasuttāni
 
333. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 108
 
Malasuttāni
 
334. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 109
 
Malasuttāni
 
335. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 110
 
Malasuttāni
 
336. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 111
 
Malasuttāni
 
337. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 112
 
Malasuttāni
 
338. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
[BJT Page 130] [\x 130/]
 
1. 15. 113
 
Nīghasuttāni
 
339. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 114
 
Nīghasuttāni
 
340. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 115
 
Nīghasuttāni
 
341. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 116
 
Nīghasuttāni
 
342. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. * Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 117
 
Nīghasuttāni
 
343. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 118
 
Nīghasuttāni
 
344. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 119
 
Nīghasuttāni
 
345. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 120
 
Nīghasuttāni
 
346. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 121
 
Nīghasuttāni
 
347. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 122
 
Nīghasuttāni
 
348. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 123
 
Nīghasuttāni
 
349. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 124
 
Nīghasuttāni
 
350. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 125
 
Nīghasuttāni
 
351. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 126
 
Nīghasuttāni
 
352. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 127
 
Nīghasuttāni
 
353. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 128
 
Nīghasuttāni
 
354. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 129
Vedanāsuttāni
 
355. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 130
 
Vedanāsuttāni
 
356. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 131
 
Vedanāsuttāni
 
357. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 132
 
Vedanāsuttāni
 
358. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 133
 
Vedanāsuttāni
 
359. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 134
 
Vedanāsuttāni
 
360. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 135
 
Vedanāsuttāni
 
361. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 136
 
Vedanāsuttāni
 
362. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 137
 
Vedanāsuttāni
 
363. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 138
 
Vedanāsuttāni
 
364. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 139
 
Vedanāsuttāni
 
365. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 140
 
Vedanāsuttāni
 
366. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 141
 
Vedanāsuttāni
 
367. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 142
 
Vedanāsuttāni
 
368. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 143
 
Vedanāsuttāni
 
369. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 144
 
Vedanāsuttāni
 
370. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 145
 
Taṇhāsuttāni
 
[PTS Page 058] [\q 58/]
371. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 146
 
Taṇhāsuttāni
 
372. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 147
 
Taṇhāsuttāni
 
373. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 148
 
Taṇhāsuttāni
 
374. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 149
 
Taṇhāsuttāni
 
375. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 150
 
Taṇhāsuttāni
 
376. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 151
 
Taṇhāsuttāni
 
377. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 152
 
Taṇhāsuttāni
 
378. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 153
 
Taṇhāsuttāni
 
379. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 154
 
Taṇhāsuttāni
 
380. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 155
 
Taṇhāsuttāni
 
381. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 156
 
Taṇhāsuttāni
 
382. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 157
 
Taṇhāsuttāni
 
383. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 158
 
Taṇhāsuttāni
 
384. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 159
 
Taṇhāsuttāni
 
385. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 160
 
Taṇhāsuttāni
 
386. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanāsuttāni tathā sabbaṃ vitthāretabbaṃ)
Esanāvaggo paṇṇarasamo.
 
Tatraddānaṃ:
Esanā vidhā āsavā bhavā dukkhatā ca tisso
Khīlā malāni nīghā ca vedanāhi taṇhāhi cāti.
 
---------------------------
1. Nighā - syā.
 
[BJT Page 132] [\x 132/]
[PTS Page 059] [\q 59/]