1. Oghasuttaṃ

172. Sāvatthinidānaṃ . ‘‘Cattārome , bhikkhave, oghā. Katame cattāro? Kāmogho, bhavogho, diṭṭhogho, avijjogho – ime kho, bhikkhave, cattāro oghā. Imesaṃ kho, bhikkhave, catunnaṃ oghānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. (Yathā esanā, evaṃ sabbaṃ vitthāretabbaṃ.) Paṭhamaṃ.

2. Yogasuttaṃ

173. ‘‘Cattārome, bhikkhave, yogā. Katame cattāro? Kāmayogo, bhavayogo, diṭṭhiyogo avijjāyogo – ime kho, bhikkhave, cattāro yogā. Imesaṃ kho, bhikkhave, catunnaṃ yogānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Dutiyaṃ.

3. Upādānasuttaṃ

174. ‘‘Cattārimāni , bhikkhave, upādānāni. Katamāni cattāri? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ – imāni kho, bhikkhave, cattāri upādānāni. Imesaṃ kho, bhikkhave, catunnaṃ upādānānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Tatiyaṃ.

4. Ganthasuttaṃ

175. ‘‘Cattārome , bhikkhave, ganthā. Katame cattāro? Abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho – ime kho, bhikkhave, cattāro ganthā. Imesaṃ kho, bhikkhave, catunnaṃ ganthānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Catutthaṃ.

5. Anusayasuttaṃ

176. ‘‘Sattime, bhikkhave, anusayā. Katame satta? Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo , vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo – ime kho, bhikkhave, sattānusayā. Imesaṃ kho, bhikkhave, sattannaṃ anusayānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Pañcamaṃ.

6. Kāmaguṇasuttaṃ

177. ‘‘Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā…pe… jivhāviññeyyā rasā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā. Imesaṃ kho, bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Chaṭṭhaṃ.

7. Nīvaraṇasuttaṃ

178. ‘‘Pañcimāni , bhikkhave, nīvaraṇāni. Katamāni pañca? Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ – imāni kho, bhikkhave, pañca nīvaraṇāni. Imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Sattamaṃ.

8. Upādānakkhandhasuttaṃ

179. ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho , vedanupādānakkhandho , saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime kho, bhikkhave, pañcupādānakkhandhā. Imesaṃ kho, bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Aṭṭhamaṃ.

9. Orambhāgiyasuttaṃ

180. ‘‘Pañcimāni, bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo – imāni kho, bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Navamaṃ.

10. Uddhambhāgiyasuttaṃ

181. ‘‘Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ…pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.

‘‘Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe… sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ… amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ… nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Dasamaṃ.

Oghavaggo aṭṭhamo.