1. 3. 1
 
Micchattasuttaṃ
 
21. Sāvatthiyaṃ:
 
Micchattañca vo bhikkhave, desissāmi sammattañca. Taṃ suṇātha. [PTS Page 018] [\q 18/] katamañca bhikkhave, micchattaṃ, seyyathīdaṃ: micchādiṭṭhi, micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Idaṃ vuccati bhikkhave, micchattaṃ.
 
Katamañca bhikkhave, sammattaṃ, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, sammattanti.
 
1. 3. 2
 
Akusaladhammasuttaṃ
 
22. Sāvatthiyaṃ:
 
Akusale ca vo bhikkhave, dhamme desissāmi kusale ca dhamme. Taṃ suṇātha. Katame ca bhikkhave, akusalā dhammā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā miccākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ime vuccanti bhikkhave, akusalā dhammā.
 
Katame ca bhikkhave, kusalā dhammā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccanti bhikkhave, kusalā dhammāti.
 
1. 3. 3
 
Paṭipadāsuttaṃ
 
23. Sāvatthiyaṃ:
 
Micchāpaṭipadañca vo bhikkhave, desissāmi sammāpaṭipadañca. Taṃ suṇātha. Katamā ca bhikkhave, micchāpaṭipadā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi, ayaṃ vuccati bhikkhave, micchāpaṭipadā.
 
Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipadāti.
 
[BJT Page 032] [\x 32/]
 
1. 3. 4
 
Dutiya paṭipadāsuttaṃ
 
24. Sāvatthiyaṃ:
 
Gihino vāhaṃ bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi. Gihī vā bhikkhave, pabbajito vā micchāpaṭipanno [PTS Page 019] [\q 19/] micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Katamā ca bhikkhave, micchāpaṭipadā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave micchāpaṭipadā. Gihino vāhaṃ bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi. Gihī vā bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
 
Gihino vāhaṃ bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipadā. Gihino vāhaṃ bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti.
 
1. 3. 5
 
Asappurisasuttaṃ
 
25. Sāvatthiyaṃ:
 
Asappurisañca vo bhikkhave, desissāmi sappurisañca. Taṃ suṇātha. Katamo ca bhikkhave, asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, asappuriso.
 
Katamo ca bhikkhave, sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco [PTS Page 020] [\q 20/] sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sappurisoti.
 
[BJT Page 034] [\x 34/]
 
1. 3. 6
 
Dutiyaasappurisasuttaṃ
 
26. Sāvatthiyaṃ:
 
Asappurisañca vo bhikkhave, desissāmi. Asappurisena asappurisatarañca. Sappurisañca1 desissāmi sappurisena sappurisatarañca. Taṃ suṇātha. Katamo ca bhikkhave, asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, asappuriso. Katamo ca bhikkhave, asappurisena asappurisataro: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇī2 micchāvimutti. Ayaṃ vuccati bhikkhave, asappurisena asappurisataro. Katamo ca bhikkhave sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto sammaājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave sappuriso. Katamo ca bhikkhave, sappurisena sappurisataro: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇī sammāvimutti. Ayaṃ vuccati bhikkhave, sappurisena sappurisataroti.
 
1. 3. 7
 
Kumbhasuttaṃ
 
27. Sāvatthiyaṃ:
 
Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti. Evameva kho bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti. Sādhāraṃ duppavattiyaṃ hoti. [PTS Page 021] [\q 21/] ko ca bhikkhave, cittassa ādhāro ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati cittassa ādhāro. Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti. Evameva kho bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti. Sādhāraṃ duppavattiyaṃ hotīti.
 
1. 3. 8
 
Samādhisuttaṃ
 
28. Sāvatthiyaṃ:
 
Ariyaṃ vo bhikkhave, sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāraṃ. Taṃ suṇātha. Katamo ca bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati3 yā kho bhikkhave, imehi sattahaṅgehi cittassa ekaggatā saparikkhāratā4 ayaṃ vuccati bhikkhave, ariyo sammāsamādhi saupaniso itipi saparikkhāro itipīti.
 
--------------------------
1. Sapapurisañca vo - machasaṃ,
2. Ñāṇaṃ - sīmu, sī 2.
3. Sammāsamādhi - sīmu, syā.
4. Saparikkhatā - sīmu, syā.
 
[BJT Page 036] [\x 36/]
 
1. 3. 9
 
Vedanāsuttaṃ
 
29. Sāvatthiyaṃ:
 
Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave, tisso vedanā imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [PTS Page 022] [\q 22/] imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 3. 10
 
Uttiyasuttaṃ
 
30. Sāvatthiyaṃ
 
Atha kho āyasmā uttiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā uttiyo bhagavantaṃ etadavoca: idha mayhaṃ bhante, rāhogatassa patisallīnassa evaṃ cetaso parivitakko udapādi. Pañca kāmaguṇā vuttā bhagavatā. Katame nu kho pañca kāmaguṇā vuttā bhagavatāti.
 
Sādhu sādhu uttiya, pañca kho me uttiya, kāmaguṇā vuttā mayā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho uttiya, pañca kāmaguṇā vuttā mayā. Imesaṃ kho uttiya, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Imesaṃ kho uttiya, paññannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
Micchattavaggo tatiyo.
 
Tatradadānaṃ:
Micchattaṃ akusaladhammaṃ duve paṭipadā'pi ca,
Asappurisena dve kumbho samādhi vedanuttiyāti.
 
[BJT Page 038] [\x 38/]