1. 2. 1
 
Vihārasuttaṃ
 
11. Sāvatthiyaṃ:
 
Icchāmahaṃ bhikkhavekha, aḍḍhamāsaṃ1 patasallīyituṃ2, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho bhagavā tassa aḍḍhamāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi. Yena svāhaṃ bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena vihāsiṃ. So evaṃ pajānāmi. Micchādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhipaccayāpi vedayitaṃ, micchāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappapaccayāpi vedayitaṃ, micchāvācāpaccayāpi vedayitaṃ, sammāvācāpacchayāpi vedayitaṃ, micchākammantapaccayāpi vedayitaṃ, sammākammantapaccayāpi vedayitaṃ, micchāājīvapaccayāpi vedayitaṃ, sammāājīvapaccayāpi vedayitaṃ, micchāvāyāmapaccayāpi vedayitaṃ, sammāvāyāmapaccayāpi vedayitaṃ, micchāsatipaccayāpi vedayitaṃ, sammāsatipaccayāpi vedayitaṃ, micchāsamādhipaccayāpi vedayitaṃ, sammāsamādhipaccayāpi vedayitaṃ, chandapaccayāpi vedayitaṃ, vitakkapaccayāpi vedayitaṃ, saññāpaccayāpi vedayitaṃ.
 
Chando ca avupasanto hoti, vitakkā ca3 avupasantā honti, saññā ca avupasantā honti4 tappaccayāpi vedayitaṃ. (Chando ca vūpasanto hoti vitakkā ca avupasantā honti, [PTS Page 013] [\q 13/] saññā ca avupasantā honti, tappaccayāpi vedayitaṃ, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaṃ5. ) Chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti, tappaccayāpi vedayitaṃ. Appattassa pattiyā atthi vāyāmo, 6 tasmimpi ṭhāne anuppatte tappaccayāpi vedayitanti.
 
--------------------------
1. Addhamāsaṃ - sī 1, 2
2. Paṭisalliyituṃ - machasaṃ. Syā.
3. Vitakko ca - machasaṃ.
4. Hoti - machasaṃ - syā, sī 2.
5. Aṅkitapāṭho na dissate - machasaṃ, syā potthakesu.
6. Āyāmaṃ - machasaṃ.
 
[BJT Page 022] [\x 22/]
 
1. 2. 2
 
Dutiyavihārasuttaṃ
 
12. Sāvatthiyaṃ:
 
Icchāmahaṃ bhikkhave, temāsaṃ patisallīyituṃ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā'ti. "Evaṃ bhante"ti kho te bhikkhū bhagavato paṭisasutvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: yena svāhaṃ bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena1 vihāsiṃ. So evaṃ pajānāmi, micchādiṭṭhipaccayāpi vedayitaṃ, micchādiṭṭhivūpasamapaccayāpi vedayitaṃ, sammādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhivūpasamapaccayāpi vedayitaṃ, micchāsaṅkappapaccayāpi vedayitaṃ, micchāsaṅkappavūpasamapaccayāpi vedayitaṃ, sammāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappavūpasamapaccayāpi vedayitaṃ, micchāvācāpaccayāpi vedayitaṃ, micchāvācāvūpasamapaccayāpi vedayitaṃ, sammāvācāpaccayāpi vedayitaṃ, sammāvācāvūpasamapaccayāpi vedayitaṃ, micchākammantapaccayāpi vedayitaṃ, micchākammantavūpasamapaccayāpi vedayitaṃ, sammākammantapaccayāpi vedayitaṃ, sammākammantavūpasamapaccayāpi vedayitaṃ, micchāājīvapaccayāpi vedayitaṃ, micchāājīvavūpasamapaccayāpi vedayitaṃ, sammāājīvapaccayāpi vedayitaṃ, sammāājīvavūpasamapaccayāpi vedayitaṃ, micchāvāyāmapaccayāpi vedayitaṃ, micchāvāyāmavūpasamapaccayāpi vedayitaṃ, sammāvāyāmapaccayāpi vedayitaṃ, sammāvāyāmavūpasamapaccayāpi vedayitaṃ, micchāsatipaccayāpi vedayitaṃ, micchāsativūpasamapaccayāpi vedayitaṃ, sammāsatipaccayāpi vedayitaṃ, sammāsativūpasamapaccayāpi vedayitaṃ, micchāsamādhipaccayāpi vedayitaṃ micchāsamādhivūpasamapacchayāpi vedayitaṃ, sammāsamādhipaccayāpi vedayitaṃ, sammāsamādhivūpasamapaccayāpi vedayitaṃ, chandapaccayāpi vedayitaṃ, chandavūpasamapaccayāpi vedayitaṃ, vitakkapaccayāpi vedayitaṃ, vitakkavūpasamapaccayāpi vedayitaṃ, saññāpaccayāpi vedayitaṃ, saññāvūpasamapaccayāpi veyitaṃ.
 
Chando ca avupasanto hoti vitakkā ca avupasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaṃ. Chando ca vūpasanto hoti, vitakkā ca avupasantā honti, saññā ca avupasantā honti, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti. Tappaccayāpi vedayitaṃ. Saññā ca avupasantā honti. Tappaccayāpi vedayitaṃ. [PTS Page 014] [\q 14/] chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti, tappaccayāpi vedayitaṃ. Appattassa pattiyā atthi vāyāmaṃ, tasmimpi ṭhāne anuppatte tappaccayāpi vedayitanti.
 
1. 2. 3
 
Sekhasuttaṃ
 
13. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "sekho sekho"ti bhante, vuccati, kittāvatā nu kho bhante, sekho hotīti? Idha bhikkhu sekhāya sammādiṭṭhiyā samannāgato hoti, sekhena sammāsaṅkappena samannāgato hoti, sekhāya sammāvācāya samannāgato hoti, sekhena sammākammantena samannāgato hoti, sekhana sammāājīvena samannāgato hoti, sekhena sammāvāyāmena samannāgato hoti, sekhāya sammāsatiyā samannāgato hoti, sekhena sammāsamādhinā samannāgato hoti, ettāvatā kho bhikkhu sekho hotīti.
 
--------------------------
1. Padeseneva - sī 1. 2.
 
[BJT Page 024] [\x 24/]
 
1. 2. 4
Uppādasuttaṃ
 
14. Sāvatthiyaṃ:
 
Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññātra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.
 
1. 2. 5
 
Dutiypaupādasuttaṃ
 
15. Sāvatthiyaṃ:
 
Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayā, katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati [PTS Page 015] [\q 15/] sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayāti.
 
1. 2. 6
 
Parisuddhasuttaṃ
 
16. Sāvatthiyaṃ:
 
Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vīgatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.
 
1. 2. 7
 
Dutiyaparisuddhasuttaṃ
 
17. Sāvatthiyaṃ:
 
Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayā. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayāti.
 
[BJT Page 026] [\x 26/]
 
1. 2. 8
 
Kukkuṭārāmasuttaṃ
 
18.
 
Evaṃ me sutaṃ, ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharanti kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca: "abrahmacariyaṃ abrahmacariyanti āvuso ānanda, vuccati. Katamaṃ nu kho āvuso abrahmacariya"nti?
[PTS Page 016] [\q 16/]
 
Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā evaṃ hi tvaṃ āvuso bhadda, pucchasi "abrahmacariyaṃ abrahmacariya"nti āvuso ānanda vuccati katamaṃ nu kho āvuso abrahmacariyanti. Evamāvusoti. Ayameva kho āvuso aṭṭhaṅgiko micchāmaggo abrahmacariyaṃ. Seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhīti.
 
1. 2. 9
 
Dutiya kukkuṭārāmasuttaṃ
 
19. Pāṭaliputte:
 
Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca: "brahmacariyaṃ brahmacaeriya"nti āvuso ānanda vuccati. Katamaṃ nu kho āvuso brahmacariyaṃ? Katamaṃ brahmacariyapariyosānanti?
 
Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā, evaṃ hi tvaṃ āvuso bhadda, pucchasi "brahmacariyaṃ brahmacariya"nti āvuso ānanda, vucchati. Katamaṃ nu kho āvuso brahmacariyaṃ katamaṃ brahmacariyapariyosānanti? Evamāvusoti.
 
Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ brahmacariyopariyosānanti.
 
[BJT Page 028] [\x 28/]
 
1. 2. 10
 
Tatiyakukkuṭārāmasuttaṃ
 
20. Pāṭaliputte:
 
"Brahmacariyaṃ brahmacariya"nti āvuso ānanda vuccati, katamaṃ nu kho āvuso brahmacariyaṃ? Katamo brahmacārī? Katamaṃ brahmacariyapariyosānanti?
 
[PTS Page 017] [\q 17/]
Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā, evaṃ hi tvaṃ āvuso bhadda, pucchasi. "Brahmacariyaṃ brahmacariyanti āvuso ānanda vuccati katamaṃ nu kho āvuso brahmacariyaṃ, katamo brahmacārī, katamaṃ brahmacariyapariyosāna"nti? Evamāvusoti.
 
Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaṃ seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo kho āvuso iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati brahmacārī. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ brahmacariyapariyosānanti.
 
Vihāravaggo dutiyo.
 
Tatruddānaṃ:
Dve vihārā sekho ca uppādā apare duve,
Parisuddhena dve vuttā kukkuṭārāmena tayoti.
 
[BJT Page 030] [\x 30/]