Ādittasuttaṃ
41. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi:
 
Ādittasmiṃ agārasmiṃ yaṃ nīharati bhājanaṃ,
Taṃ tassa hoti atthāya no ca yaṃ tattha ḍayhati.
 
Evamādipito1 loko jarāya maraṇena ca,
Nīharetheva dānena dinnaṃ hoti sunīhataṃ.
 
[PTS Page 032]. [\q 32/] ] Dinnaṃ sukhaphalaṃ hoti nādinnaṃ hoti taṃ tathā,
Corā haranti rājāno aggi ḍahati nassati.
 
Atha antena jahati sarīraṃ sapariggahaṃ,
Etadaññāya medhāvī bhuñjetha ca dadetha ca.
Datvā ca bhutvā ca yathānubhāvaṃ anindito saggamupeti ṭhānanti.
 
1. 5. 2
Kiṃdadasuttaṃ.
(Devatā:)
42. Kiṃdado balado hoti kiṃdado hoti vaṇṇado.
Kiṃdado sukhado hoti kiṃdado hoti cakkhudo.
Yo ca2 sabbadado hoti taṃ me akkhāhi pucchitoti.
 
(Bhagavā:)
Annado balado hoti vatthado hoti vaṇṇado,
Yānado sukhado hoti dīpado hoti cakkhudo
So ca sabbadado hoti yo dadāti upassayaṃ,
Amataṃdado ca so hoti yo dhammamanusāsatīti.
 
1. Evaṃ ādittako. - Machasaṃ syā 2. Ko ca - katthaci.
 
[BJT Page 058] [\x 58/]
1. 5. 3.
Annasuttaṃ
(Devatā:)
43. Annamevābhinandanti ubhaye devamānusā,
Atha ko nāma so yakkho yaṃ annaṃ nābhinandatīti.
 
(Bhagavā:)ye naṃ dadanti saddhāya vippasannena cetasā,
Tameva annaṃ bhajati asmiṃ loke parambhi ca,
 
Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
 
1. 5. 4
Ekamūlasuttaṃ
 
(Devatā:)
44. Ekamūlaṃ dvirāvaṭṭaṃ timalaṃ pañcapattharaṃ,
Samuddaṃ dvādasāvaṭṭaṃ pātālaṃ atarī isīti.
 
1. 5. 5.
Anomasuttaṃ
(Devatā:)
 
45. [PTS Page 033]. [\q 33/] ] Anomanāmaṃ nipuṇatthadassiṃ paññādadaṃ kāmālaye asattaṃ
Taṃ passatha sabbaviduṃ sumedhaṃ ariye pathe kamamānaṃ mahesinti.
 
1. 5. 6
Accharāsuttaṃ.
(Devatā:)
46. Accharāgaṇasaṅghuṭṭaṃ pisācagaṇasevitaṃ
Vanantaṃ mohanaṃ nāma kathaṃ yātrā bhavissatīti.
 
(Bhagavā:)
Ujuko nāma so maggo abhayā nāma sā disā,
Ratho akūjano1 nāma dhammacakkehi saṃyuto.
 
Hiri tassa apālambo satassa2 parivāraṇaṃ,
Dhammāhaṃ sārathiṃ brūmi sammādiṭṭhipurejavaṃ,
 
Yassa etādisaṃ yānaṃ itthiyā purisassa vā,
Sa ve etena yānena nibbāṇasseva santike.
 
Akujjano-syā. 2. Satyassa, - machasaṃ, [pts]
 
[BJT Page 060] [\x 60/]
 
1. 5. 7
Vanaropasuttaṃ
(Devatā:)
47. Kesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati.
Dhammaṭṭhā sīlasampannā ke janā saggagāminoti.
 
(Bhagavā:)
Ārāmaropā vanaropā ye janā setukārakā,
Papañca udapānañca ye dadanti upassayaṃ.
 
Tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati,
Dhammaṭṭhā sīlasampannā te janā saggagāminoti.
 
1. 5:8.
Jetavanasuttaṃ
 
48. Idañhi taṃ jetavanaṃ isisaṅghanisevitaṃ
Āvutthaṃ dhammarājena pītisañjananaṃ mama.
 
(Bhagavā:)
[PTS Page 034]. [\q 34/] ] Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā.
 
Tasmā hi paṇḍito poso sampassaṃ atthamattano,
Yoniso vicine dhammaṃ evaṃ tattha visujjhati.
 
Sāriputtova paññāya sīlenupasamena ca,
Yopi pāragato1 bhikkhu etāva paramo siyā'ti.
 
1. 5. 9.
Maccharisuttaṃ
(Devatā:)
49. Ye'dha maccharino loke kadariyā paribhāsakā,
Aññesaṃ dadamānānaṃ antarāyakarā narā.
 
Kīdiso tesaṃ vipāko samparāyo ca kīdiso,
Bhagavantaṃ puṭṭhumāgamma kathaṃ jānemu taṃ mayanti.
 
(Bhagavā)
Ye'dha maccharino loke kadariyā paribhāsakā,
Aññesaṃ dadamānānaṃ antarāyakarā narā.
 
1. Pāraṅgato. Sī. Mu, machasaṃ.
 
[BJT Page 062] [\x 62/]
 
Nirayaṃ tiracchānayoniṃ yamalokañcupapajjare, 1
Sace enti manussattaṃ daḷidde jāyare kule,
Coḷaṃ piṇḍo ratī khiḍḍā yattha kicchena labbhati.
 
Parato āsiṃsare2 bālā tampi tesaṃ nalabbhati,
Diṭṭhe3 dhamme savipāko samparāye4 ca duggatīti.
 
(Devatā:)
Itihetaṃ vijānāma aññaṃ pucchāma gotama,
Ye'dha laddhā manussattaṃ vadaññū vītamaccharā,
Buddhe pasannā dhamme ca saṅghe ca tibbagāravā.
 
Kīdiso tesaṃ vipāko samparāyo ca kīdiso,
Bhagavantaṃ puṭṭhumāgamma kataṃ jānemu taṃ mayanti.
 
(Bhagavā:)
Ye'dha laddhā manussattaṃ vadaññū vītamaccharā,
Buddhe pasannā dhamme ca saṅghe ca tibbagāravā,
Ete sagge pakāsenti5 yattha te upapajjare.
 
[PTS Page 035]. [\q 35/] ] Sace enti manussattaṃ aḍḍhe ājāyare kule,
Coḷaṃ piṇḍo ratī khiḍḍā yatthākicchena labbhati.
 
Parasambhatesu bhogesu vasavattīva modare,
Diṭṭhe3 dhamme savipāko samparāye va suggatīti.
 
1. 5. 10.
Ghaṭīkārasuttaṃ
 
(Ghaṭīkāra devatā:)
50. Avihaṃ upapannāse vimuttā satta bhikkhavo,
Rāgadosaparikkhīṇā tiṇṇā loke visattikanti.
 
Ke ca te ataruṃ saṅghaṃ6 maccudheyyaṃ suduttaraṃ,
Ke hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ7 upaccaguṃ.
 
Upako palagaṇaḍo ca pukkusāti ca te tayo,
Bhaddiyo bhaddadevo ca bāhudanti ca piṅgiyo. 8
Te hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ7 upaccagunti.
 
(Bhagavā:)
Kusalī bhāsasi tesaṃ mārapāsappahāyinaṃ,
Kassa te dhammamaññāya acchiduṃ bhavabandhanaṃ.
 
1. Yamalokupapajjare. Syā. Yamalokaṃupapajjare [pts 2.] Āsighare-machasaṃ 3. Diṭṭheva-sīmu. 2 4. Samparāyo-syā 5. Saggā pakāsanti - machasaṃ. 6. Paṅkaṃ-machasaṃ, sīmu 2, [pts.] Ye ca teva ataruṃsaṅgaṃ-syā. Ke va ke va. Sīmū. 1. 7. Dibbayogaṃ - machasaṃ, syā, [pts. 8.] Khaṇḍadevo ca bāhuraggi ca siṅgiyo - machasaṃ. Piṅgiyo- [pts] khaṇḍadevo ca bāhudanti ca siṅgiyo-syā
 
[BJT Page 064] [\x 64/]
(Ghaṭīkāra:)
Na aññatra bhagavatā nāññatra tava sāsanā,
Yassa te dhammamaññāya acchiduṃ bhavabandhanaṃ.
 
Yattha nāmañca rūpañca asesaṃ uparujjhati,
Taṃ te dhammaṃ idhaññāya acchiduṃ bhavabandhananti.
 
(Bhagavā:)gambhīraṃ bhāsasi vācaṃ dubbijānaṃ sudubbudhaṃ,
Kassa tvaṃ dhammamaññāya vācaṃ bhāsasi īdisanti.
 
(Ghaṭīkāra:)
Kumbhakāro pure āsiṃ vehaliṅge1 ghaṭīkaro,
Mātāpettibharo āsiṃ kassapassa upāsako.
 
[PTS Page 036]. [\q 36/] ] Virato methunā dhammā brahmacārī nirāmiso,
Ahuvā te sagāmeyyo ahuvā te pure sakhā.
 
So'haṃ ete2 pajānāmi vimutte satta bhikkhavo,
Rāgadosaparikkhīṇe tiṇṇe loke visattikanti.
 
(Bhagavā:)
Evametaṃ tadā āsi yathā bhāsasi bhaggava,
Kumbhakāro pure āsi vehaliṅge ghaṭīkaro,
Mātāpettibharo āsi kassapassa upāsako.
 
Virato methunā dhammā brahmacārī nirāmiso,
Ahuvā me sagāmeyyo ahuvā me pure sakhāti.
 
(Therā:)
Evametaṃ purāṇānaṃ sahāyānaṃ ahu3 saṅgamo,
Ubhinnaṃ bhāvitattānaṃ sarīrantimadhārinanti.
 
Ādittavaggo pañcamo.
Tatruddānaṃ:
Ādittaṃ kiṃdadaṃ annaṃ ekamūlamanomiyaṃ,
Accharāvanajetena maccharena ghaṭīkaro'ti.
 
1Vekaliṅge- machasaṃ, syā. 2. Sobhamete - machasaṃ, syā. 3. Sahāyānamahu- syā.
[BJT Page 066] [\x 66/]