1. 7. 1.
Nāma(anvabhavi)suttaṃ
61. Sāvatthiyaṃ -
 
(Devatā:) [PTS Page 0039] [\q 39/] .] Kiṃsu sabbaṃ anvabhavi1 kismā bhiyyo2 na vijjati,
Kissassa3 ekadhammassa sabbeva vasamanvagūti.
 
(Bhagavā:) nāmaṃ sabbaṃ anvabhavi1 nāmā bhiyyo na vijjati,
Nāmassa ekadhammassa sabbeva vasamanvagūti.
 
1. 7. 2.
Cittasuttaṃ
(Devatā:)
62. Kenassu nīyati loko kenassu parikassati, 4
Kissassa3 ekadhammassa sabbeva vasamanvagūti.
 
(Bhagavā:) cittena nīyati loko cittena parikassati, 4
Cittassa ekadhammassa sabbeva vasamanvagūti.
 
1. 7. 3
Taṇhāsuttaṃ
(Devatā:)
63. Kenassu nīyati loko kenassu parikassati, 4
Kissassa3 ekadhammassa sabbeva vasamanvagūti,
 
(Bhagavā:) taṇhāya nīyati loko taṇhāya parikassati, 4
Taṇhāya ekadhammassa sabbeva vasamanvagūti.
 
1. 7. 4.
Saṃyojanasuttaṃ
 
(Devatā:)
64. Kiṃ su saṃyojano loko kiṃ su tassa vicāraṇaṃ,
Kissassa3 vippahāṇena nibbāṇamiti vuccatīti.
 
1. Anvabhavī-sīmu. 2. Bhīyo. -Itipi. 3. Kissassu-machasaṃ, [pts. 4.] Parikissati-syā. [Pts.]
[BJT Page 74] [\x 74/]
(Bhagavā:) nandi1 saṃyojano loko vitakkassa vicāraṇaṃ,
Taṇhāya vippahāṇena nibbāṇamiti vuccatīti.
 
1. 7. 5
Bandhanasuttaṃ
(Devatā:)
65. Kiṃsu sambandhano loko kiṃsu tassa vicāraṇaṃ,
Kissassa vippahāṇena sabbaṃ chindati bandhananti.
 
(Bhagavā:) [PTS Page 040]. [\q 40/] ] Nandi1 sambandhano loko vitakkassa vicāraṇaṃ,
Taṇhāya vippahāṇena sabbaṃ chindati bandhananti.
 
1. 7. 6
Abbhāhatasuttaṃ
(Devatā:)
66. Kenassubbhāhato loko kenassu parivārito,
Kena sallena otiṇṇo kissa dhūmāyito2 sadāti.
 
(Bhagavā:) maccunā'bbhāhato loko jarāya parivārito,
Taṇhāsallena otiṇṇo icchādhūmāyito2 sadāti.
 
1. 7. 7.
Uḍḍitasuttaṃ
(Devatā:)
67. Kenassu uḍḍito loko kenassu parivārito,
Kenassu pihito loko kismiṃ loko patiṭṭhitoti.
 
(Bhagavā:) taṇhāya uḍḍito loko jarāya parivārito,
Maccunā pihito loko dukkhe loko patiṭṭhitoti.
 
1. 7. 8.
Pihitasuttaṃ
(Devatā:)
68. Kenassu pihito loko kismiṃ loko patiṭṭhito,
Kenassu uḍḍito loko kenassu parivāritoti.
 
1. Nandi-machasaṃ. [Pts 2.] Dhūpāyito - machasaṃ. Syā. [Pts]
 
[BJT Page 076] [\x 76/]
(Bhagavā:) maccunā pihito loko dukkhe loko patiṭṭhito,
Taṇhāya uḍḍito loko jarāya parivārito.
 
1. 7. 9.
Icchāsuttaṃ
(Devatā:)
69. Kenassu bajjhati loko kissa vinayāya muccati,
Kissassa vippahāṇena sabbaṃ chindati bandhananti.
 
(Bhagavā:) icchāya bajjhati loko icchāvinayāya muccati,
Icchāya vippahāṇena sabbaṃ chindati bandhananti.
 
1. 7. 10
Lokasuttaṃ
(Devatā:)
70. [PTS Page 041]. [\q 41/] ] Kismiṃ loko samuppanno kismiṃ kubbati santhavaṃ,
Kissa loko upādāya kismiṃ loko vihaññatīti.
 
(Bhagavā:) chassu1 loko samuppanno chassu1 kubbati santhavaṃ,
Channameva upādāya chassu1 loko vihaññatīti.
 
Anvavaggo sattamo.
Tatruddānaṃ:
Nāmaṃ cittañca taṇhā ca saṃyojanañca bandhanā,
Abbhāhatuḍḍito pihito icchā lokena te dasāti.