Namo tassa bhagavato arahato sammāsambuddhassa.
 
1. 1. 1.
 
Oghataraṇasuttaṃ.
 
1. Evammesutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:
 
Kathannutvaṃ mārisa, oghamatarīti?
 
(Bhagavā:)
Appatiṭṭhaṃ khvāhaṃ āvuso anāyūhaṃ oghamatarinti.
Yathā kathaṃ pana tvaṃ mārisa appatiṭṭhaṃ anāyūhaṃ oghamatarīti?
 
(Bhagavā:)
Yadā svāhaṃ āvuso santiṭṭhāmi. Tadāssu saṃsīdāmi. Yadā svāhaṃ āvuso āyūhāmi tadāssu nibbuyhāmi1. Evaṃ khvāhaṃ āvuso appatiṭṭhaṃ anāyūhaṃ oghamatarintī.
(Devatā:)
 
Cirassaṃ vata passāmi2 brāhmaṇaṃ parinibbutaṃ,
Appatiṭṭhaṃ anāyūhaṃ tiṇṇaṃ loke visattikaṃ.
 
1. Nivayhāmi- syā. 2. Passāma - sī. 1. 2.
 
[BJT Page 004] [\x 4/]
 
4. Idamavoca sā devatā. Samanuñño satthā ahosi.
 
Atha kho sā devatā "samanuñño me satthā'ti ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
1. 1. 2.
Nimokkhasuttaṃ. 1
 
2. Evamme sutaṃ2. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
[PTS Page 002]. [\q 2/] ] Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:
Jānāsi no tvaṃ mārisa, sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti?
(Bhagavā:)
Jānāmi3 khvāhaṃ āvuso sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti.
(Devatā:)
Yathā kathampana tvaṃ mārisa jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti?
(Bhagavā:)
Nandībhavaparikkhayā saññāviññāṇasaṅkhayā,
Vedanānaṃ nirodhā upasamā evaṃ khvāhaṃ āvuso jānāmi.
Sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti.
 
1. 1. 3.
Upanīyati4suttaṃ.
 
3. Sāvatthiyaṃ-
Atha5 kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Upanīyati jīvitamappamāyu jarūpanītassa na santi tāṇā,
Etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahānīti.
(Bhagavā:)
Upanīyati jīvitamappamāyu jarūpanītassa na santi tāṇā
Etaṃ bhayaṃ maraṇe pekkhamāno lokāmisaṃ pajahe santipekkhoti.
 
1. Buddha sīhanāda suttaṃ nāmetaṃ. - Aṭṭhakathā. 2. Sāvatthinidānaṃ, -machasaṃ, 3. Jānāma-sī1, 2. 4. Upanīya-machasaṃ. Upaneyya - syā, [pts 5.] Ekamantaṃ ṭitā. - Machasaṃ.
 
[BJT Page 006] [\x 6/]
1. 1. 4
Accentisuttaṃ
4. Sāvatthiyaṃ -1
 
[PTS Page 003] [\q 3/]
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti.
Etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahānīti.
 
(Bhagavā:)
Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti,
Etaṃ bhayaṃ maraṇe pekkhamāno lokāmisaṃ pajahe santipekkhoti.
 
1. 1. 5,
Katichinda2suttaṃ
5. Sāvatthiyaṃ-
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:3
 
Kati chinde kati jahe kati cuttari bhāvaye,
Kati saṅgātigo " bhikkhu oghatiṇṇo'ti vuccatīti:
 
(Bhagavā:)
Pañca chinde pañca jahe pañca cuttari bhāvaye,
Pañca saṅgātigo " bhikkhu oghatiṇṇo'ti vuccatīti.
 
1. 1. 6
Jāgarasuttaṃ
 
6. Sāvatthiyaṃ -
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Kati jāgarataṃ suttā kati suttesu jāgarā,
Katīhi rajamādeti katīhi parisujjhatīti.
 
(Bhagavā:)
Pañca jāgarataṃ suttā pañca suttesu jāgarā,
Pañcahi rajamādeti pañcahi parisujjhatīti.
 
1. Idaṃ na dissate -syā. 2. Katijindi - syā. 3. Bhagavato santike imaṃ gāthaṃ abhāsi - machasaṃ.
 
[BJT Page 008] [\x 8/]
 
1. 1. 7
Appaṭividitasuttaṃ
 
7. Sāvatthiyaṃ-
[PTS Page 004]. [\q 4/] ]
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Yesaṃ dhammā appaṭividitā paravādesu nīyare,
Suttā te nappabujjhanti kālo tesaṃ pabujjhitunti
 
(Bhagavā:)
Yesaṃ dhammā suppaṭividitā1paravādesu na nīyare,
Sambuddhā sammadaññāya2 caranti visame samanti.
 
1. 1. 8
Susammuṭṭhasuttaṃ
 
8. Sāvatthiyaṃ-
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
Yesaṃ dhammā susammuṭṭhā paravādesu nīyare,
Suttā te nappabujjhanti kālo tesaṃ pabujjhitunti
(Bhagavā:)
Yesaṃ dhammā asammuṭṭhā paravādesu na nīyare,
Sambuddhā sammadaññāya2 caranti visame samaṃ.
 
1. 1. 9
Namānakāmasuttaṃ.
9. Sāvatthiyaṃ -
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Na mānakāmassa damo idhatthi na monamatthi asamāhitassa,
Eko araññe viharaṃ pamatto na maccudheyyassa tareyya pāranti.
 
(Bhagavā:)
Mānaṃ pahāya susamāhitatto sucetaso sabbadhi vippamutto,
Eko araññe viharaṃ appamatto sa maccudheyyassa tareyya pāranti.
 
1. Supaṭividitā - syā. 2. Tesambuddhā sammadakkhā -machasaṃ [pts.] Sampadaññāya -si1.
[BJT Page 010] [\x 10/]
 
1. 1. 10 Araññasuttaṃ
10. Sāvatthiyaṃ-
 
[PTS Page 005]. [\q 5/] ]
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:
 
Araññe viharantānaṃ santānaṃ brahmacārinaṃ,
Ekabhattaṃ bhuñjamānānaṃ kena vaṇṇo pasīdatīti.
 
(Bhagavā:)
 
Atītaṃ nānusocanti nappajappanti'nāgataṃ1,
Paccuppannena yāpenti tena vaṇṇo pasīdati.
Anāgatappajappāya atītassānusocanā,
Etena bālā sussanti naḷova harito lutoti.
 
Naḷavaggo paṭhamo.
 
Tatruddānaṃ,
Oghaṃ nimokkhaṃ upanīyati accenti katichindi ca, 2
Jāgaraṃ appaṭividitā susammuṭṭhānamānakāmo3
Araññe dasamo4 vutto vaggo tena pavuccati.