1. 8. 1.
Jhatvāsuttaṃ
71. Sāvatthiyaṃ-
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi.
 
Kiṃ su jhatvā2 sukhaṃ seti kiṃ su jhatvā2 na socati,
Kissassa ekadhammassa vadhaṃ rocesi gotamāti.
 
1. Chasu-machasaṃ. Syā. [Pts. 2.] Chetvā -machasaṃ. [Pts.] Ghatvā - syā.
 
[BJT Page 078] [\x 78/]
(Bhagavā:) kodhaṃ jhatvā1 sukhaṃ seti kodhaṃ jhatvā1 na socati,
Kodhassa visamūlassa madhuraggassa devate,
Vadhaṃ ariyā pasaṃsanti taṃ hi jhatvā1 na socatīti.
 
1. 8. 2.
Rathasuttaṃ
(Devatā:)
72. Kiṃ su rathassa paññāṇaṃ kiṃ su paññāṇamaggino,
Kiṃ su raṭṭhassa paññāṇaṃ kiṃ su paññāṇamitthiyāti.
 
(Bhagavā:) [PTS Page 042]. [\q 42/] ] Dhajo rathassa paññāṇaṃ dhūmo paññāṇamaggino,
Rājā raṭṭhassa paññāṇaṃ bhattā paññāṇamitthiyāti.
 
1. 8. 3.
Vittasuttaṃ.
(Devatā:)
73. Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ kiṃ su suciṇṇo sukhamāvahāti,
Saccaṃ have sādutaraṃ rasānaṃ paññājīviṃ jīvitamāhu3 seṭṭhanti.
 
1. 8. 4.
Vuṭṭhisuttaṃ.
(Devatā:) kiṃ su uppatataṃ seṭṭhaṃ kiṃ su nipatataṃ varaṃ,
74. Kiṃ su pavajamānānaṃ kiṃ su pavadataṃ varanti.
 
(Aparā devatā:)
Bījaṃ uppatataṃ seṭṭhaṃ vuṭṭhi nipatataṃ varā,
Gāvo pavajamānānaṃ putto pavadataṃ varoti.
 
(Bhagavā:) vijjā uppatataṃ seṭṭhā avijjā nipatataṃ varā,
Saṅgho pavajamānānaṃ buddho pavadataṃ varoti.
 
1. Chetvaṃ-machasaṃ. [Pts] ghatvā-syā. 2. Sādhutaraṃ - syā. 3. Jivijīvitaṃ-syā.
[BJT Page 080] [\x 80/]
1. 8. 5
Bhītasuttaṃ.
(Devatā:)
75. Kiṃ sūdha bhītā janatā anekā maggo ca nekāyatanaṃ pavutto,
Pucchāmi taṃ gotama bhūripañña kismiṃ ṭhito paralokaṃ na bhāyeti.
 
(Bhagavā:) vācaṃ manañca paṇidhāya sammā kāyena pāpāni akubbamāno,
Bavhannapānaṃ1 gharamāvasanto [PTS Page 043]. [\q 43/] ] Saddho mudū saṃvibhāgī vadaññū,
Etesu dhammesu ṭhito catūsu dhamme ṭhito paralokaṃ na bhāyeti.
 
1. 8. 6.
Najīratisuttaṃ
(Devatā:)
76. Kiṃ su jīrati2 kiṃ na jīrati kiṃ su uppathoti vuccati,
Kiṃ su dhammānaṃ paripantho kiṃ su rattindivakkhayo,
Kiṃ malaṃ brahmacariyassa kiṃ sinānamanodakaṃ.
 
Kati lokasmiṃ chiddāni yattha cittaṃ na tiṭṭhati,
Bhagavantaṃ puṭṭhumāgamma kathaṃ jānemu taṃ mayanti.
 
(Bhagavā:) rūpaṃ jīrati maccānaṃ nāmagottaṃ na jīrati,
Rāgo uppathoti vuccati lobho dhammānaṃ paripantho,
Vayo rattindivakkhayo itthimalaṃ brahmacariyassa etthāyaṃ sajjate pajā
Tapo ca brahmacariyañca taṃ sinānamanodakaṃ,
Cha lokasmiṃ chiddāni yattha cittaṃ na tiṭṭhati,
Ālassaṃ3 ca pamādo ca anuṭṭhānaṃ asaṃyamo,
Niddā tandi ca4 te chidde sabbaso taṃ vivajjayeti.
 
1. 8. 7
Issarasuttaṃ
(Devatā:)
77. Kiṃ su issariyaṃ loke kiṃ su bhaṇḍānamuttamaṃ,
Kiṃ su satthamalaṃ loke kiṃ su lokasmiṃ abbudaṃ5.
 
Kiṃ su harantaṃ vārenti haranto pana ko piyo,
Kiṃ su punappunāyantaṃ abhinandanti paṇḍitāti.
 
1. Bahunnapānaṃ-syā. Bahvannapānaṃ - machasaṃ, . [Pts 2.] Kiṃ chīrati -machasaṃ. [Pts]
3. Ālasyaṃ - machasaṃ syā. 4. Tandi-machasaṃ. Syā [pts. 5.] Abbudā-sīmu2.
 
[BJT Page 082. [\x 82/] ]
(Bhagavā:) vaso issariyaṃ loke itthi bhaṇḍānamuttamaṃ,
Kodho satthamalaṃ loke corā lokasmiṃ abbudaṃ1
 
Coraṃ harantaṃ vārenti haranto samaṇo piyo,
Samaṇaṃ punappunāyantaṃ abhinandanti paṇḍitāti.
 
1. 8. 8
Kāmasuttaṃ
(Devatā:)
78. [PTS Page 044]. [\q 44/] ] Kimatthakāmo na dade kiṃ macco na pariccaje,
Kiṃ su muñceyya2 kalyāṇaṃ pāpika3ñca na mocayeti4
 
(Bhagavā:) attānaṃ na dado poso attānaṃ na pariccaje,
Vācaṃ muñceyya2 kalyāṇaṃ pāpikañca3 na mocayeti4.
 
1. 8. 9.
Pātheyyasuttaṃ
(Devatā:)
79. Kiṃ su bandhati pātheyyaṃ kiṃ su bhogānamāsayo,
Kiṃ su naraṃ parikassati kiṃ su lokasmiṃ dujjahaṃ,
Kismiṃ baddhā puthu5 sattā pāsena sakuṇī yathāti.
 
(Bhagavā:) saddhā bandhati pātheyyaṃ siri bhogānamāsayo,
Icchā naraṃ parikassati icchā lokasmiṃ dujjahā,
Icchābaddhā puthu5 sattā pāsena sakuṇī yathāti.
 
1. 8. 10
Pajjotasuttaṃ
(Devatā:)
80. Kiṃ su lokasmiṃ6 pajjoto kiṃ su lokasmiṃ6 jāgaro,
Kiṃ su kamme sajīvānaṃ kimassa iriyāpatho.
 
Kiṃ su alasaṃ analasañca mātā puttaṃva posati,
Kiṃ su bhūtūpajīvanti ye pāṇā paṭhaviṃsitāti.
 
1. Abbudā-sīmu. 2. 2. Mucceyya-syā. Sīmu. 2. [Pts 3.] Pāpiyaṃ-syā. Sīmu. 1. [Pts.] Na ca mocaye-machasaṃ. 5. Puthū - machasaṃ. Syā. 6. Lokasmi - machasaṃ. Syā
 
[BJT Page 084] [\x 84/]
(Bhagavā:) paññā lokasmiṃ 1 pajjoto sati lokasmiṃ1 jāgaro,
Gāvo kamme sajīvānaṃ sītassa iriyāpatho.
 
Vuṭṭhi alasaṃ analasañca mātā puttaṃva posati,
Vuṭṭhiṃ bhūtūpajīvanti ye pāṇā paṭhaviṃsitāti.
 
1. 8. 11.
Araṇasuttaṃ
(Devatā:)
81. Ke sūdha araṇā loke kesaṃ vusitaṃ na nassati,
Kedha icchaṃ parijānanti kesaṃ bhojissiyaṃ2 sadā.
 
[PTS Page 045]. [\q 45/] ] Kiṃ su mātā pitā bhātā vandantī naṃ patiṭṭhitaṃ,
Kiṃ su idha jātihīnaṃ abhivādenti khattiyāti.
 
(Bhagavā:) samaṇīdha araṇā loke samaṇānaṃ vusitaṃ na nassati.
Samaṇā icchaṃ parijānanti samaṇānaṃ bhojissiyaṃ2 sadā.
 
Samaṇaṃ mātā pitā bhātā vandanti naṃ patiṭṭhitaṃ,
Samaṇīdha jātihīnaṃ abhivādenti khattiyāti.
 
Jhatvāvaggo aṭṭhamo.
 
Tatruddānaṃ:
Jhatvā rathañca cittañca vuṭṭhi bhītā na jīrati,
Issaraṃ kāmaṃ pātheyyaṃ pajjoto araṇenavāti.
 
Devatāsaṃyuttaṃ samattaṃ.
 
1. Lokasmiṃ-machasaṃ, syā. 2. Bhojisiyaṃ-syā. [Pts]
 
[BJT Page 086] [\x 86/]