1. 2. 1
Nandanasuttaṃ
 
11. Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Bhūtapubbaṃ bhikkhave aññatarā tāvatiṃsakāyikā devatā nandanavane5 accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā6 tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
Na te sukhaṃ pajānanti ye na passanti nandanaṃ,
Āvāsaṃ naradevānaṃ tidasānaṃ yasassinanti.
 
[PTS Page 006]. [\q 6/] ] Evaṃ vutte bhikkhave aññatarā devatā taṃ devataṃ gāthāya paccabhāsi:
 
Na tvaṃ bāle vijānāsi 7 yathā arahataṃ vaco,
Aniccā sabbe saṅkhārā8 uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti.
 
1. Nappajappamanāgataṃ. - Syā. Anappajappantanāgataṃ- sī. 2. Kati jīndatha - katthaci 3. Susammuṭṭhānamānakāminā- katthaci 4. Dasamo araññe-sīmu. 1. 5. Nandane vane - machasaṃ 6. Paricāriyamānā - syā. [Pts 7.] Pajānāsi - katthaci 8. Sabbasaṅkhārā - machasaṃ. -[Pts:]
 
[BJT Page 012] [\x 12/]
 
1. 2. 2
Nandati1suttaṃ.
12. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Nandati puttehi puttimā gomiko2 gohi tatheva nandati,
Upadhī hi narassa nandanā na hi so nandati yo nirūpadhīti3
(Bhagavā:)
Socati puttehi puttimā gomiko gohi tatheva socati,
Upadhī hi narassa socanā na hi so socati yo nirūpadhīti.
 
1. 2. 3
Natthiputtasuttaṃ
 
13. Sāvatthiyaṃ -
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Natthi puttasamaṃ pemaṃ natthi gosamitaṃ dhanaṃ,
Natthi suriyasamā4 ābhā samuddaparamā sarāti.
(Bhagavā:)
Natthi attasamaṃ pemaṃ natthi dhaññasamaṃ dhanaṃ,
Natthi paññāsamā ābhā vuṭṭhi ve paramā sarāti.
 
1. 2. 4
Khattiyasuttaṃ
14. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Khattiyo dipadaṃ5 seṭṭho balivaddo6 catuppadaṃ,
Komārī7seṭṭhā bhariyānaṃ yo ca puttāna8 pubbajoti.
 
(Bhagavā:)
 
Sambuddho dipadaṃ5 seṭṭho ājānīyo catuppadaṃ,
Sussūsā seṭṭhā bhariyānaṃ yo ca puttānamassavoti.
 
1. Nandi-syā. 2. Gomā - machasaṃ. 3. Nirupadhīti. -[Pts. 4.] Sūriyasamā-machasaṃ,
5. Dipadaṃ- katthaci. 6. Balībaddo - machasaṃ balībaddho - syā. 7. Kumāri-[pts]
8. Puttānaṃ-[pts.] Sī. 1. 2.
 
[BJT Page 014] [\x 14/]
1. 2. 5
Sanamāna1suttaṃ
15. Sāvatthiyaṃ -
(Devatā:)
[PTS Page 007]. [\q 7/] ]
Ṭhite majjhantike kāle sannisīvesu2 pakkhisu,
Sanateva3 brahāraññaṃ4 taṃ bhayaṃ paṭihāti manti.
(Bhagavā:)
 
Ṭhite majjhantike kāle sannisīvesu2 pakkhisu,
Sanateva brahāraññaṃ4 sā ratī5 paṭibhāti manti.
 
1. 2. 6
Niddātandisuttaṃ
 
16. Sāvatthiyaṃ-
(Devatā:)
Niddā tandi6 vijambhikā7 aratī bhattasammado,
Etena nappakāsati ariyamaggo idha pāṇinanti.
(Bhagavā:)
Niddaṃ tandiṃ vijambhikaṃ8 aratiṃ bhattasammadaṃ
Viriyena 9 naṃ paṇāmetvā ariyamaggo visujjhatīti.
 
1. 2. 7
Dukkarasuttaṃ
 
17. Sāvatthiyaṃ-
(Devatā:)
 
Dukkaraṃ duttitikkhañca abyattena hi 10 sāmaññaṃ,
Bahū ti tattha sambādhā yattha bālo visīdatīti.
 
(Bhagavā:)
 
Katihaṃ careyya sāmaññaṃ cittaṃ ce na nivāraye, 11
Pade pade visīdeyya saṅkappānaṃ vasānugo.
 
Kummova aṅgāni sake kapāle samodahaṃ bhikkhu manovitakke,
Anissito aññamaheṭhayāno parinibbuto na upavadeyya12 kañcīti.
 
1. Sakamāna-sīmu. 2. Syā [pts. 2.] Sannisintesu-sīmu. 2. 3. Palāteva-syā. 4. Mahāraññaṃ-syā [pts.] Sīmu. 2. 5. Sārati-machasaṃ 6. Tandi-machasaṃ, syā, [pts. 7.] Vijambhikā-machasaṃ vijimbhikā-syā 8. Vijambhitaṃ -machasaṃ, vijimbhikaṃ-syā 9. Vīriyena, machasaṃ, 10. Ca - machasaṃ [pts. 11.] Nivāreyya-syā [pts.]
12. Nupavadeyya-machasaṃ, syā.
 
[BJT Page 016] [\x 16/]
 
1. 2. 8
Hirisuttaṃ
18. Sāvatthiyaṃ-
(Devatā:)
Hirīnisedho puriso ko ci lokasmiṃ vijjati,
Yo nindaṃ appabodhati asso bhadro kasāmivāti.
 
(Bhagavā:)
Hirīnisedhā tanuyā ye caranti sadā satā,
Antaṃ dukkhassa pappuyya caranti visame samanti.
 
1. 2. 9.
Kuṭikāsuttaṃ
19. Sāvatthiyaṃ-
(Devatā:)
[PTS Page 008]. [\q 8/] ]
Kacci te kuṭikā natthi kacci natthi kulāvakā,
Kacci santānakā natthi kacci muttosi bandhanāti.
 
(Bhagavā:)
Taggha me kuṭikā natthi taggha natthi kulāvakā,
Taggha santānakā natthi taggha mutto'smi bandhanāti.
 
(Devatā:)
Kintāhaṃ kuṭikaṃ brūmi kinte brūmi kulāvakaṃ,
Kinte santāna1kaṃ brūmi kintāhaṃ brūmi bandhananti.
 
(Bhagavā:)
Mātaraṃ kuṭikaṃ brūsi bhariyaṃ brūsi kulāvakaṃ,
Putte santānake brūsi taṇhaṃ me brūsi bandhananti.
(Devatā:)
Sāhu te kuṭikā natthi sāhu natthi kulāvakā,
Sāhu santānakā natthi sāhu mutto'si bandhanā'ti.
 
1. Santānake-sī mu. , 2. Sī. 1, 2.
 
[BJT Page 018] [\x 18/]
 
1. 2. 10
Samiddhisuttaṃ
 
20. Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme.
 
Atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. 1.
 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāyasmā samiddhi tenupasaṅkami. Upasaṅkamitvā vehāsaṃ ṭhitā āyasmantaṃ samiddhiṃ gāthāya2 ajjhabhāsi:
 
Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,
Bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccagāti.
 
(Samiddhi:)
 
[PTS Page 009]. [\q 9/] ]
Kālaṃ vo'haṃ na jānāmi channo kālo na dissati,
Tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagāti.
 
Atha kho sā devatā paṭhaviyaṃ3 patiṭṭhahitvā āyasmantaṃ samiddhiṃ etadavoca:
 
Daharo tvaṃ bhikkhu pabbajito susukālakeso bhadrena4 yobbanena samannāgato paṭhamena vayasā anikīḷitāvī5 kāmesu. Bhuñja bhikkhu mānusake kāme. Mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti.
 
(Samiddhi:)
Na khvāhaṃ āvuso sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi. Kālikañca khvāhaṃ āvuso hitvā sandiṭṭhikaṃ anudhāvāmi. Kālikāhi āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo6. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko7 paccattaṃ veditabbo viññūhīti.
 
(Devatā:)
Kathañca bhikkhu kālikā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhīti.
 
(Samiddhi:)
 
Ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhamma vinayaṃ. Na khvāhaṃ8 sakkomi vitthārena ācikkhituṃ. Ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. Taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi9. Yathā te bhagavā vyākaroti, 10 tathā naṃ dhāreyyāsī"ti.
 
1. Sukkhāpayamāno-syā. [Pts. 2.] Ṭhitā imāya gāthāya-sī2. 3. Pathaviyaṃ - machasaṃ [pts. 4.] Bhaddena - sī 1. 5. Anikkīḷitāvī - machasaṃ - syā. [Pts. 6.] Bhīyo-[pts 7.] Opaneyyiko- machasaṃ 8. Natāhaṃ - machasaṃ, syā. 9. Pucchamachasaṃ, syā. 10. Khyākarotimachasaṃ, syā.
 
[BJT Page 020] [\x 20/]
(Devatā:)
 
Na kho bhikkhu sukaro so bhagavā amhehi upasaṅkamituṃ. Aññāhi mahesakkhāhi devatāhi parivuto. Sace kho tvaṃ bhikkhu taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi. Mayampi āgaccheyyāma dhammasavaṇāyāti. 1
 
Evamāvusoti kho āyasmā samiddhi tassā devatāya paṭissutvā2 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 010]. [\q 10/] ] Ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca:
 
Idāhaṃ bhante rattiyā paccūsasamayaṃ3 paccuṭṭhāya yena tapodā tenupasaṅkamiṃ gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. Atha kho bhante aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi:
 
"Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,
Bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccagā"ti.
 
Evaṃ vutte ahaṃ bhante taṃ devataṃ gāthāya paccabhāsiṃ. 4
 
"Kālaṃ vo'haṃ na jānāmi channo kālo na dissati,
Tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagā"ti.
 
Atha kho bhante sā devatā paṭhaviyaṃ patiṭṭhahitvā maṃ etadavoca: daharo tvaṃ bhikkhu pabbajito susukālakeso bhadrena yobbanena sammanāgato paṭhamena vayasā, anikīḷitāvī kāmesu. Bhuñja bhikkhu mānusake kāme. Mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti.
 
Evaṃ vutte' haṃ 5"bhante taṃ devataṃ etadavocaṃ: " na khvāhaṃ āvuso sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi. Kālikañca khvāhaṃ āvuso hitvā sandiṭṭhikaṃ anudhāvāmi. "Kālikā hi āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. " Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. "
 
Evaṃ vutte bhante sā devatā maṃ etadavoca: kathañca bhikkhu kālikā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyyo. Kathaṃ sandiṭṭhiko [PTS Page 011]. [\q 11/] ] Ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
 
Evaṃ vutte'haṃ bhante taṃ devataṃ etadavocaṃ: ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ. Na khvāhaṃ sakkomi vitthārena ācikkhituṃ. Ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. Taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi. Yathā te bhagavā vyākaroti tathā naṃ dhāreyyāsīti.
 
1. Dhammassavaṇāyāti - syā. Machasaṃ 2. Paṭissuṇitvā-syā. 3. Pacavūsasamaye- sīmu1, sī 1. 4. Ajjhabhāsiṃ - syā. Sīmu1, si1, 2 5. Vuttāhaṃ. -Machasaṃ syā.
 
[BJT Page 022] [\x 22/]
 
Evaṃ vutte bhante sā devatā maṃ etadavoca: " na kho bhikkhu sukaro so bhagavā amhehi upasaṅkamituṃ, aññāhi mahesakkhāhi devatāhi parivuto. Sace kho tvaṃ bhikkhu taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi. Mayampi āgaccheyyāma dhammasavaṇāyā"ti. Sace bhante tassā devatāya saccaṃ vacanaṃ, idheva sā devatā avidūreti.
 
Evaṃ vutte sā devatā āyasmantaṃ samiddhiṃ etadavoca: puccha bhikkhu, puccha bhikkhu, ayamahaṃ1 anuppattāti.
 
Atha kho bhagavā taṃ devataṃ gāthāya ajjhabhāsi:
 
Akkheyya saññino sattā akkheyyasmiṃ patiṭṭhitā,
Akkheyye apariññāya yogamāyanti maccuno.
 
Akkheyye ca2 pariññāya akkhātāraṃ na maññati,
Tañhi tassa na hotīti yena naṃ vajjā na tassa atthi,
Sace vijānāsi vadehi yakkhāti.
 
(Devatā:)
 
Na khvāhaṃ bhante imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me bhante bhagavā tathā bhāsatu. Yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti. 3.
 
(Bhagavā:)
[PTS Page 012]. [\q 12/] ] Samo visesī udavā4 nihīno yo maññati so vivadetha tena,
Tīsu vidhāsu avikampamāno samo visesīti na tassa hoti,
Sace vijānāsi vadehi yakkha.
 
(Devatā:)
Imassapi khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa na vitthārena atthaṃ ājānāmi. Sādhu me bhante bhagavā tathā bhāsatu. Yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti. 3
 
(Bhagavā:)
Pahāsi saṅkhaṃ5na vimāna6 majjhagā acchecchi7 taṇhaṃ idha nāma rūpe,
Taṃ chinnaganthaṃ anīghaṃ nirāsaṃ pariyesamānā nājjhagamuṃ
Devā manussā idha vā huraṃ vā saggesu vā sabbanivesanesu,
Sace vijānāsi vadehi yakkhāti.
 
(Devatā:)
Imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi.
1. Yamahaṃ, -machasaṃ, syā, [pts. 2.] Akkheyyañca - machasaṃ, syā, [pts. 3.] Jāneyyanti-machasaṃ, [pts. 4.] Athavā- sīmu. 2. 5. Kaṅkhāca - sī1, 6. Na ca māna - machasaṃ 2. 7. Acchejji - syā. Sīmu. 2
 
[BJT Page 024. [\x 24/] ]
(Bhagavā:)
Pāpaṃ na kayirā vacasā manasā kāyena vā kiñcana sabbaloke,
Kāme pahāya satimā sampajāno dukkhaṃ na sevetha anatthasaṃhitanti.
 
Nandanavaggo dutiyo.
Tatruddānaṃ:
Nandanā nandati ceva natthi puttasamena ca,
Khattiyo sanamāno ca niddā tandi ca dukkaraṃ,
Hiri kuṭikā navamo dasamo vutto samiddhinā'ti.