1. 4. 1
Sabbhisuttaṃ.
 
31. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
 
[PTS Page 017]. [\q 17/] ] Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya seyyo hoti na pāpiyoti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
[BJT Page 034] [\x 34/]
Sabhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya paññā labbhati1 nāññatoti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sokamajjhe na socatīti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya ñātimajjhe virocatīti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sattā gacchanti suggatinti. 2
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sabhireva samāsetha sabhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sattā tiṭṭhanti sātatanti.
 
Atha kho aparā devatā bhagavantaṃ etadavoca: kassa nu kho bhagavā3 subhāsitanti.
 
(Bhagavā:)
Sabbāsaṃ vo subhāsitaṃ pariyāyena. Api ca mamāpi4 suṇātha:
 
[PTS Page 018]. [\q 18/] ] Sabhireva samāsetha sabhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sabbadukkhā pamuccatīti.
 
Idamavoca bhagavā. Attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsūti. 5
 
1. Paññaṃ labhati-syā. 2. Sugatinti-syā. 3. Bhagava-[pts. 4.] Mamapi-machasaṃ. Mamampi-[pts. 5]Idamavoca-petatthevantaradhāyiṃsūti pāṭho syā, [pts,] potthakesu na dissate
[BJT Page 036] [\x 36/]
1. 4. 2.
Maccharīsuttaṃ.
 
32. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Maccherā ca pamādā ca evaṃ dānaṃ na dīyati,
Puññamākaṅkhamānena1 deyyaṃ hoti vijānatāti.
 
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi:
 
Yasseva bhīto na dadāti maccharī tadevādadato2 bhayaṃ,
Jighacchā ca pipāsā ca yassa bhāyati maccharī,
Tameva bālaṃ phusati asmiṃ loke paramhi ca.
 
Tasmā vineyya maccheraṃ dajjā dāna malābhibhu,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
 
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi:
 
Te matesu na mīyanti3 addhānaṃ4 va sahabbajaṃ5,
Appasmiṃ ye pavecchanti esa dhammo sanantano.
 
Appasmeke pavecchanti bahuneke nadicchare,
Appasmā dakkhiṇā dinnā sahassena samaṃ mitā.
 
[PTS Page 019]. [\q 19/] ] Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi:
 
Duddadaṃ dadamānānaṃ dukkaraṃ kamma kubbataṃ,
Asanto nānukubbanti sataṃ dhammo durannayo6.
 
Tasmā satañca asatañca 7 nānā hoti ito gati,
Asanto nirayaṃ yanti santo saggaparāyaṇāti
 
Atha kho aparā devatā bhagavantaṃ8 etadavoca: kassa nu kho bhagavā subhāsitanti?
 
(Bhagavā:)
 
Sabbāsaṃ vo subhāsitaṃ pariyāyena. Api ca mamāpi suṇātha:
 
Dhammaṃ care yopi samuñchakaṃ9 caraṃ10 dārañca posaṃ dadamappakasmiṃ,
Sataṃ sahassānaṃ sahassayāginaṃ kalampi nāgghanti tathāvidhassa teti.
 
1. Puññaṃ ākaṅkhamānena -machasaṃ. 2. Tadevādādato-[pts 3.] Mīyanti-syā. 4. Panthānaṃ-sī. 5. Sahāvajaṃ-syā, sī. Mu. 2. [Pts 6.] Duranvayo -machasaṃ, syā. 7. Asataṃ -machasaṃ, 8. Bhagavato santike - machasaṃ. 9. Samuñjakaṃ- syā. 10. Care. Katthaci
 
[BJT Page 038] [\x 38/]
 
Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi:
 
Kenesa yañño vipulo mahaggato
Samena dinnassa na agghameti,
Kathaṃ1 sataṃ sahassānaṃ2 sahassayāginaṃ
Kalampi nāgghanti tathāvidhassa teti.
 
Atha kho bhagavā taṃ devataṃ gāthāya ajjhabhāsi:
 
Dadanti heke3 visame niviṭṭhā
Chetvā4 vadhitvā atha socayitvā,
Sā dakkhiṇā assumukhā sadaṇḍā
Samena dinnassa na agghameti.
Evaṃ sataṃ sahassānaṃ2 sahassayāginaṃ
Kalampi nāgghanti tathāvidhassa teti.
 
1. 4. 3.
Sādhusuttaṃ
 
33. Sāvatthiyaṃ-
 
[PTS Page 020]. [\q 20/] ] Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ.
 
Maccherā ca pamādā ca evaṃ dānaṃ na dīyati.
Puññamākaṅkhamānena deyyaṃ hoti vijānatāti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ. Api ca appasmimpi5 sādhu6 dānaṃ.
 
Appasmeke pavecchanti bahuneke na dicchare,
Appasmā dakkhiṇā dinnā sahassena samaṃ mitāti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ. Appasmimpi sādhu6 dānaṃ. Api ca saddhāyapi sādhu6 dānaṃ
 
Dānañca yuddhañca samānamāhu appāpi santā bahuke jinanti,
Appampi ce saddahāno dadāti teneva so hoti sukhī paratthāti.
 
1. "Kathaṃ" - sī. Mu. [Pts] potthakesu natthi. 2. Sahassāna-syā. 3. Eke-[pts. 4.] Jhatvā -syā. 5. Appakasmimpi- syā, machasaṃ, 6. Sāhu-syā.
 
[BJT Page 040] [\x 40/]
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ. Appasmimpi sādhu1 dānaṃ. [PTS Page 021]. [\q 21/] ] Saddhāyapi sādhu1 dānaṃ. Api ca dhammaladdhassapi sādhu1 dānaṃ.
 
Yo dhammaladdhassa dadāti dānaṃ uṭṭhānaviriyādhigatassa jantu,
Atikkamma so2 vetaraṇiṃ yamassa dibbāni ṭhānāni upeti maccoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ. Appasmimpi sādhu1 dānaṃ. Saddhāyapi sādhu1 dānaṃ. Dhammaladdhassa pi sādhu1 dānaṃ. Api ca viceyya dānampi sādhu. 3
 
Viceyya dānaṃ sugatappasatthaṃ
Ye dakkhiṇeyyā idha jīvaloke,
Etesu dinnāni mahapphalāni
Bījāni vuttāni yathā sukhetteti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ. Appasmimpi sādhu1 dānaṃ. Saddhāyapi sādhu1 dānaṃ. Dhammaladdhassapi sādhu1 dānaṃ. Viceyya dānampi sādhu. 1 Api ca pāṇesupi sādhu saṃyamo.
Yo pāṇabhūtesu4 aheṭhayaṃ caraṃ parūpavādā na karoti pāpaṃ,
Bhīruṃ pasaṃsanti na hi tattha sūraṃ bhayā hi santo na karonti pāpanti.
 
Atha kho aparā devatā bhagavantaṃ etadavoca: [PTS Page 022] [\q 22/] .] Kassa nu kho bhagavā subhāsitanti. ?
 
(Bhagavā:)
Sabbāsaṃ vo subhāsitaṃ pariyāyena. Api ca mamāpi suṇātha:
Saddhāhi dānaṃ bahudhā pasatthaṃ
Dānā ca kho dhammapadaṃva seyyo.
Pubbe ca hi5 pubbatare va santo
Nibbāṇamevajjhagamuṃ sapaññāti.
 
1. 4. 4.
Nasantisuttaṃ.
 
34. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
1. Sāhu - syā. 2. Atikkamma-syā. 3. Sādhudānaṃ - machasaṃ 4. Bhūtāni. -Machasaṃ, syā. 5. Pubbeva hi. Syā. [Pts]
 
[BJT Page 042. [\x 42/] ]
 
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imā gāthāyo abhāsi:
 
Na santi kāmā manujesu niccā santīdha kamanīyāni yesu baddho,
Yesu pamatto apunāgamanaṃ anāgantā puriso maccudheyyāti.
Chandajaṃ aghaṃ chandajaṃ dukkhaṃ chandavinayā aghavinayo aghavinayā dukkha vinayoti.
 
Na te kāmā yāni citrāni loke saṅkapparāgo purisassa kāmo,
Tiṭṭhanti citrāni tatheva loke athettha1 dhīrā vinayanti chandaṃ.
 
[PTS Page 023]. [\q 23/] ] Kodhaṃ jahe vippajaheyya mānaṃ saṃyojanaṃ sabbamatikkameyya,
Taṃ nāmarūpasmimasajjamānaṃ2 akiñcanaṃ nānupatanti dukkhā.
 
Pahāsi saṅkhaṃ na ca mānamajjhagā acchecchi taṇhaṃ idha nāmarūpe,
Taṃ chinnaganthaṃ anīghaṃ nirāsaṃ pariyesamānā nājjhagamuṃ
Devā manussā idha vā huraṃ vā saggesu vā sabbanivesanesūti.
 
Tañce hi nāddakkhuṃ tathā vimuttaṃ ( iccāyasmā mogharājā:)
Devā manussā idha vā huraṃ vā.
Naruttamaṃ atthavaraṃ narānaṃ ye taṃ namassanti pasaṃsiyā teti?
 
Pasaṃsiyā tepi bhavanti bhikkhū ( mogharājā'ti bhagavā:)
Ye taṃ namassanti tathā vimuttaṃ,
Aññāya dhammaṃ vicikicchaṃ pahāya saṅgātigā tepi bhavanti bhikkhūti.
 
1. 4. 5
Ujjhānasaññisuttaṃ.
 
35. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. [PTS Page 0024] [\q 24/] .] Vehāsaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
1. Atthettha-[pts. 2.] Rūpasmiṃ asajja mānaṃsi. Mu. 1
 
[BJT Page 44] [\x 44/]
 
Aññathā santamattānaṃ aññathā yo pavedaye,
Nikacca kitavasse'va bhūttaṃ theyyena tassa taṃ.
 
(Bhagavā:)
 
Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānānaṃ1 paṭijānanti paṇḍitāti.
 
Nayidaṃ bhāsitamattena ekantasavaṇena vā,
Anukkamitave2 sakkā yāyaṃ paṭipadā daḷhā,
Yāya dhīrā pamuccanti jhāyino mārabandhanā.
 
Na ve dhīrā pakubbanti viditvā lokapariyāyaṃ,
Aññāya nibbutā dhīrā tiṇṇā loke visattikanti.
 
Atha kho tā devatāyo paṭhaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ. Accayo no bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, 3 yā mayaṃ bhagavantaṃ āsādetabbaṃ4 amaññimhā. Tāsaṃ no bhante bhagavā accayaṃ accayato patigaṇhātu5 āyatiṃ saṃvarāyā'ti.
 
Atha kho bhagavā sitaṃ pātvākāsi.
 
Atha kho tā devatāyo bhīyosomattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ.
Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:6
 
Accayaṃ desayantīnaṃ yo ce7na paṭigaṇhati,
Kopantaro dosagaru sa veraṃ paṭimuccati.
 
(Bhagavā:)
Accayo ce na vijjetha no cidhāpagataṃ8 siyā,
Verāni ca sammeyyuṃ tenīdha kusalo siyā.
 
(Devatā:)
 
Kassaccayā na vijjanti kassa natthi apāgataṃ9
Ko sammohamāpādi ko vā 10 dhīro sadā satoti.
 
1. Bhāsamānaṃ-machasaṃ, 2. Anukkamituṃ ce-[pts 3.] Yathābālā yathāmūḷhā yathā akusalā-katthaci. 4. Apasādetabbaṃ-syā. 5. Paṭiggaṇahātu - machasaṃ. Syā. 6. Avoca-[pts 7.] Yo ce -[pts 8.] No cīdha apahataṃ -syā. 9. Apāhataṃ-syā. 10. Ko ca-machasaṃ [pts.] Kodha - syā.
 
[BJT Page 046] [\x 46/]
(Bhagavā:)
[PTS Page 025]. [\q 25/] ] Tathāgatassa buddhassa sabbabhūtānukampino,
Tassaccayā na vijjanti tassa natthi apāgataṃ,
So na sammohamāpādi sova1 dhīro sadā sato.
 
Accayaṃ desayantīnaṃ yo ce na paṭigaṇhati,
Kopantaro dosagaru sa veraṃ2 paṭimuccati,
Taṃ veraṃ nābhinandāmi patigaṇhāmi voccayanti.
 
1. 4. 6
Saddhāsuttaṃ.
 
36 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
Saddhā dutiyā purisassa hoti no ce assaddhiyaṃ avatiṭṭhati
Yaso ca kittī ca tatvassa hoti
Saggañca so gacchati sarīraṃ pahāyāti. 3
 
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi:
 
Kodhaṃ jahe vippajaheyya mānaṃ saṃyojanaṃ sabbamatikkameyya,
Taṃ nāmarūpasmimasajjamānaṃ akiñcanaṃ nānupatanti saṅgāti.
 
Pamādamanuyuñjanti bālā dummedhino janā
Appamādañca medhāvī dhanaṃ seṭṭhaṃ'va4 rakkhati.
 
Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ
Appamatto hi jhāyanto pappoti paramaṃ sukhanti.
 
1. 4. 7
Samayasuttaṃ.
37. [PTS Page 026]. [\q 26/] ] Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca.
1. So ca-[pts.] Sodha-syā, sīmu. 1. 2. Yaṃveraṃ - sīmu 1. [Pts 3.] Vihāya - machasaṃ 4. Śreṣṭhiva'yi saṃskṛata dharmapadapāṭha'yi.
 
[BJT Page 048] [\x 48/]
 
Atha kho catunnaṃ: suddhāvāsakāyikānaṃ devānaṃ1 etadahosi. Ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca loka dhātūhi devatā2 yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Yannūna mayampi3 yena bhagavā tenupasaṅkameyyāma. Upasaṅkamitvā bhagavato santike paccekagāthaṃ4 bhāseyyāmāti.
Atha kho tā devatā2 seyyathāpi nāma balavā puriso sammiñjitaṃ5 vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya6, evamevaṃ suddhāvāsesu devesu antarahitā bhagavato purato pāturahaṃsu. 7.
 
Atha kho tā devatā2 bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Mahāsamayo pavanasmiṃ devakāyā samāgatā,
Āgatamha imaṃ dhammasamayaṃ dakkhitāye aparājitasaṅghanti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Tatra bhikkhavo samādahaṃsu cittaṃ attano8 ujukamakaṃsu,
Sārathīva nettāni gahetvā indriyāni rakkhanti paṇḍitāti.
 
[PTS Page 027]. [\q 27/] ] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Chetvā khilaṃ9 chetvā palighaṃ10 indakhīlaṃ ūhacca manejā,
Te caranti suddhā vimalā cakkhumatā sudantā susunāgāti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Ye keci buddhaṃ saraṇaṃ gatāse na te gamissanti apāyaṃ, 11
Pahāya mānusaṃ dehaṃ devakāyaṃ paripūressantīti.
 
1. 4. 8.
Sakalikasuttaṃ,
 
38. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye.
 
Tena kho pana samayena bhagavato pādo sakalikāya khato hoti, bhusā12 sudaṃ bhagavato vedanā vattanti sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā. Tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno.
 
Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappeti13 pāde pādaṃ accādhāya sato sampajāno.
 
1. Devatānaṃ- [pts 2.] Devatāyo - syā. 3. Mayaṃ-sīmu1. 4. Paccekagāthā-syā. Paccekaṃ gāthaṃ -machasaṃ, sīmu. 1. 5. Samiñjitaṃ 6. Samiñjeyya-machasaṃ. 7. Pāturahesuṃ - machasaṃ-[pts 8.] Cittamattano - machasaṃ 9. Khīlaṃ -[pts 10.] Palīghaṃ-syā. 11. Apāyabhūmiṃ - machasaṃ, syā [pts 12.] Bhūsā - syā 13. Kappesi- sīmu. 1, [Pts]
 
[BJT Page 050] [\x 50/]
 
Atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ maddakucchiṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
[PTS Page 028]. [\q 28/] ] Nāgo vata bho samaṇo gotamo. Nāgavatā1 ca panuppannā2 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sīho vata bho samaṇo gotamo. Sīhavatā1 ca panuppannā2 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Ājānīyo vata bho samaṇo gotamo. Ājānīyavatā1 ca panuppannā2 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Nisabho vata bho samaṇo gotamo. Nisabhavatā1 ca panuppannā2 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Dhorayho vata bho samaṇo gotamo. Dhorayhavatā1 ca panuppannā2 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Danto vata bho samaṇo gotamo. Dantavatā ca panuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
1. Vatāya ca - sīmu. 1. 2. Samuppantā - macasaṃ, syā, [pts.]
 
[BJT Page 051] [\x 51/]
 
Passa samādhiṃ subhāvitaṃ cittañca suvimuttaṃ1 nacābhinataṃ nacāpanataṃ na ca sasaṃkhāraniggayhavāritavataṃ2. Yo evarūpaṃ purisanāgaṃ purisasīhaṃ purisājānīyaṃ [PTS Page 029]. [\q 29/] ] Purisanisabhaṃ purisadhorayhaṃ purisadantaṃ atikkamitabbaṃ maññeyya, kimaññatra adassanāti.
 
Pañcavedā sataṃ samaṃ
Tapassī brāhmaṇā caraṃ,
Cittañca nesaṃ na sammā vimuttaṃ
Hīnattarūpā na pāraṅgamā te.
 
Taṇhādhipannā vata sīlabaddhā
Lūkhaṃ tapaṃ vassasataṃ carantā,
Cittañca nesaṃ na sammā vimuttaṃ
Hīnattarūpā na pāraṅgamā te.
 
Na mānakāmassa damo idhatthi
Na monamatthi asamāhitassa,
Eko araññe viharaṃ pamatto
Na maccudheyyassa tareyya pāranti.
 
(Bhagavā:)
Mānaṃ pahāya susamāhitatto
Sucetaso sabbadhi vippamutto,
Eko araññe viharaṃ appamatto
Sa maccudheyyassa tareyya pāranti.
 
1. 4. 9.
Pajjunna dhītusuttaṃ
 
39. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho kokanadā3 pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi.
 
Vesāliyaṃ vane4 viharantaṃ
Aggaṃ sattassa sambuddhaṃ,
[PTS Page 030]. [\q 30/] ] Kokanadāhamasmi abhivande
Kokanadā pajjunnassa dhītā.
 
Sutameva me5 pure āsi
Dhammo cakkhumatānubuddho,
Sāhaṃdāni sakkhī jānāmi
Munino desayato sugatassa.
 
1. Vimuttaṃ-[pts 2.] Vāritagataṃ-machasaṃ. 3. Kho sā devatā kokanadā-machasaṃ syā. 4. Vesālivane-katthaci. 5. Sutameca puremachasaṃ, syā.
 
[BJT Page 054] [\x 54/]
 
Ye keci ariyadhammaṃ1
Vigarahantā caranti dummedhā,
Upenti roruvaṃ ghoraṃ
Cirarattaṃ dukkhamanubhavanti
 
Ye ca kho ariyadhamme 2
Khantiyā upasamena upetā,
Pahāya mānusaṃ dehaṃ
Devakāyaṃ paripūressantī'ti.
 
1. 4. 10.
Cullapajjunnadhītusuttaṃ
 
40. Evaṃ me sutaṃ:ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho cullakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho cullakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi:
 
Idhāgamā vijjupabhāsavaṇṇā
Kokanadā pajjunnassa dhītā,
Buddhañca dhammañca namassamānā
Gāthā cimā atthavatī abhāsi.
 
[PTS Page 031]. [\q 31/] ] Bahunāpi kho naṃ vibhajeyyaṃ
Pariyāyena tādiso dhammo,
Saṃkhittamattaṃ lapayissāmi
Yāvatā me manasā pariyattaṃ.
 
Pāpaṃ na kayirā vacasā manasā
Kāyena vā kiñcana sabbaloke,
Kāme pahāya satimā sampajāno
Dukkhaṃ na sevetha anatthasaṃhitanti.
 
Satullapakāyikavaggo catuttho.
 
Tatruddānaṃ:
Sabbhi maccharinā sādhu nasantujjhānasaññino,
Saddhā samayo sakalikaṃ ubho pajjunnadhītaro'ti.
 
1. Ariyaṃ dhammaṃ-machasaṃ, syā. 2. Ariye dhamme-machasaṃ, syā. 3. Cūḷa-machasaṃ,
 
[BJT Page 056] [\x 56/]