1. 6. 1
Jarāsuttaṃ
51. Sāvatthiyaṃ-
 
(Devatā:)
Kiṃ su yāva jarā sādhu kiṃ su sādhu patiṭṭhitaṃ,
Kiṃ su narānaṃ ratanaṃ kiṃ su corehi dūharanti.
 
(Bhagavā:) sīlaṃ yāva jarā sādhu saddhā sādhu patiṭṭhitā.
Paññā narānaṃ ratanaṃ puññaṃ corehi dūharanti.
 
1. 6. 2.
Ajarasāsuttaṃ
 
(Devatā:)
 
52. Kiṃ su ajarasā sādhu kiṃ su sādhu adhiṭṭhitaṃ,
Kiṃ su narānaṃ ratanaṃ kiṃ su corehi'hāriyanti.1 1
 
(Bhagavā:) [PTS Page 037]. [\q 37/] ] Sīlaṃ ajarasā sādhu saddhā sādhu adhiṭṭhitā,
Paññā narānaṃ ratanaṃ puññaṃ corehi'hāriyanti.
 
1. 6. 3
Mittasuttaṃ.
(Devatā:)
53. Kiṃ su pavasato2 mittaṃ kiṃ su mittaṃ sake ghare,
Kiṃ mittaṃ atthajātassa kiṃ mittaṃ samparāyikanti.
 
(Bhagavā:) sattho pavasato2 mittaṃ mātā mittaṃ sake ghare,
Sahāyo atthajātassa hoti mittaṃ punappunaṃ,
Sayaṃ katāni puññāni taṃ mittaṃ samparāyikanti.
 
1. 6. 4.
Vatthusuttaṃ.
(Devatā:)
54. Kiṃ su vatthu manussānaṃ kiṃsūdha paramo3 sakhā,
Kiṃ su bhūtūpajīvanti4 ye pāṇā paṭhaviṃsitāti.
 
1. Corehyahāriyanti - machasaṃ. Corehahāriyaṃ -sīmu2. 2. Pasavato - syā. Sīmu. Pathavato-[pts 3.] Paramā-syā. [Pts] sīmu. 1 4. Bhūtā upajīvanti - machasaṃ. Syā. [Pts]
 
[BJT Page 068] [\x 68/]
 
(Bhagavā:) puttā vatthu manussānaṃ bhariyāva1 paramo2 sakhā,
Vuṭṭhiṃ bhūtūpajīvanti3 ye pāṇā paṭhaviṃsitāti. 4
 
1. 6. 5
Paṭhamajanetisuttaṃ
(Devatā:)
55. Kiṃ su janeti purisaṃ kiṃ su tassa vidhāvati,
Kiṃ su saṃsāramāpādi kiṃ su tassa mahabbhayanti.
 
(Bhagavā:) taṇhā janeti purisaṃ cittamassa vidhāvati,
Satto saṃsāramāpādi dukkhamassa mahabbhayanti.
 
1. 6. 6.
Dutiyajanetisuttaṃ
(Devatā:)
56. Kiṃ su janeti purisaṃ kiṃ su tassa vidhāvati,
Kiṃ su saṃsāramāpādi kismā na parimuccatīti.
 
(Bhagavā) taṇhā janeti purisaṃ cittamassa vidhāvati,
Satto saṃsāramāpādi dukkhā na parimuccatīti.
 
1. 6. 7
Tatiyajanetisuttaṃ
(Devatā:)
 
57. [PTS Page 038]. [\q 38/] ] Kiṃ su janeti purisaṃ kiṃ su tassa vidhāvati,
Kiṃ su saṃsāramāpādi kiṃ su tassa parāyaṇanti.
 
(Bhagavā:)
Taṇhā janeti purisaṃ cittamassa vidhāvati,
Satto saṃsāramāpādi kammaṃ tassa parāyaṇanti.
 
1. Bhariyā ca - machasaṃ. [Pts 2.] Paramā - syā. [Pts.] Sīmu. 1 3. Bhūtā upajīvantimachasaṃ. Syā. [Pts 4.] Paṭhavissitā - machasaṃ
 
[BJT Page 070] [\x 70/]
 
1. 6. 8.
Uppathasuttaṃ
(Devatā:)
58. Kiṃ su uppatho akkhāto kiṃ su rattindivakkhayo,
Kiṃ malaṃ brahmacariyassa kiṃ sinānamanodakanti.
 
(Bhagavā:) rāgo uppatho akkhāto1 vayo rattindivakkhayo,
Itthimalaṃ brahmacariyassa etthāyaṃ sajjate pajā,
Tapo ca brahmacariyañca taṃ sinānamanodakanti.
 
1. 6. 9.
Dutiyāsuttaṃ
(Devatā:)
59. Kiṃ su dutiyā2 purisassa hoti kiṃ su venaṃ pasaṃsati,
Kissa cābhirato macco sabbadukkhā pamuccatīti.
 
(Bhagavā:) saddhā dutiyā purisassa hoti paññā cenaṃ pasaṃsati,
Nibbāṇābhirato macco sabbadukkhā pamuccatīti.
 
1. 6. 10
Kavisuttaṃ
(Devatā:)
 
60. Kiṃ su nidānaṃ gāthānaṃ kiṃ su tāsaṃ viyañjanaṃ,
Kiṃ su sannissitā gāthā kiṃ su gāthānamāsayo.
 
(Bhagavā:)
Chando nidānaṃ gāthānaṃ akkharā tāsaṃ viyañjanaṃ,
Nāmasannissitā gāthā kavi gāthānamāsayo.
 
Jarāvaggo chaṭṭho.
Tatruddānaṃ:
 
Jarā ajarasā mittaṃ vatthu tīṇī janeti ca,
Uppatho ca dutiyā ca kavinā pūrito vaggoti.
 
1. Akkhāti. - Syā. [Pts 2.] Dutiyaṃ - syā. *Dutiya uppathasuttaṃ. Sīmu. 2.
[BJT Page 72.] [\x 72/]