1. 2. 1.
 
Āhārasuttaṃ
 
11. Sāvatthiyaṃ-
 
Cattārome bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaliṅkāro1 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
 
Ime kho bhikkhave,2 cattāro āhārā kinnidānā? Kiṃsamudayā? [PTS Page 012] [\q 12/] kiñjātikā? Kimpabhavā? Ime cattāro āhārā taṇhānidānā, taṇhāsamudayā, taṇhājātikā, taṇhāpabhavā3
 
Taṇhā cāyaṃ bhikkhave, kinnidānā? Kiṃsamudayā? Kiñjātikā? Kimpabhavā? Taṇhā vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāpabhavā.
 
Vedanā cāyaṃ bhikkhave, kinnidāno? Kiṃsamudayā? Kiñjātikā? Kimpabhavā? Vedanā phassanidānā, phassasamudayā, phassajātikā, phassappabhavā.
 
Phasso cāyaṃ bhikkhave, kinnidāno? Kiṃsamudayo? Kiñjātiko? Kimpabhavo? Phasso saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanappabhavo.
 
Saḷāyatanañcidaṃ bhikkhave, kinnidānaṃ? Kiṃsamudayaṃ? Kiñjātikaṃ? Kimpabhavaṃ? Saḷāyatanaṃ nāmarūpanidānaṃ, nāmarūpasamudayaṃ, nāmarūpajātikaṃ, nāmarūpappabhavaṃ.
 
Nāmarūpañcidaṃ bhikkhave, kinnidānaṃ? Kiṃsamudayaṃ? Kiñjātikaṃ? Kimpabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ, viññāṇasamudayaṃ, viññāṇajātikaṃ, viññāṇappabhavaṃ.
 
-------------
1. Kabalīkāro - machasaṃ, syā. 2. Ime bhikkhave - machasaṃ. Ime ca bhikkhave - syā. Ime - sīmu. 3. Taṇhāppabhavā - sīmu.
 
[BJT Page 022] [\x 22/]
 
Viññāṇañcidaṃ bhikkhave, kinnidānaṃ? Kiṃsamudayaṃ? Kiñjātikaṃ? Kimpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ, saṅkhārasamudayaṃ, saṅkhārajātikaṃ, saṅkhārappabhavaṃ.
 
Saṅkhārā cime bhikkhave, kinnidānā? Kiṃsamudayā? Kiñjātikā? Kimpabhavā? Saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā.
 
Iti kho bhikkhave avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 2. 2.
 
Moḷiyaphagguna1suttaṃ
 
12. Sāvatthiyaṃ-
 
[PTS Page 013] [\q 13/] cattāro'me bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāyāti.
 
Evaṃ vutte āyasmā moḷiyaphagguno bhagavantaṃ etadavoca: ko nu kho bhante viññāṇahāraṃ āhāretī'ti? No kallo pañhoti bhagavā avoca: āhāretī'ti ahaṃ na vadāmi. Āhāretī'ti cāhaṃ vadeyya, tatrassa kallo pañho 'ko nu kho bhante, āhāretī'ti. Evañcāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya: 'kissa nu kho bhante viññāṇāhāro'ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ, viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā paccayo. Tasmiṃ bhūte sati saḷāyatanaṃ, saḷāyatanapaccayā phassoti.
 
Ko nu kho bhante, phusatī'ti. No kallo pañho'ti bhagavā avoca. Phusatī'ti ahaṃ na vadāmi. Phusatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho 'ko nu kho bhante, phusatī'ti. Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya 'kimpaccayā nu kho bhante, phasso'ti. Esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ 'saḷāyatanapaccayā phasso. Phassapaccayā vedanā'ti.
 
----------------
1. Moliyaphagguna - syā. Moḷiyaphagguṇa - sīmu.
 
[BJT Page 024] [\x 24/]
 
Ko nu kho bhante, vediyatī'ti1. No kallo pañho'ti bhagavā avoca. Vediyatī'ti ahaṃ na vadāmi. Vediyatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ''ko nu kho bhante, vediyatī''ti evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya 'kimpaccayā nu kho bhante vedanā'ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ''phassapaccayā vedanā. Vedanāpaccayā taṇhā''ti.
 
Ko nu kho bhante, taṇhīyatī'ti2. No kallo pañho'ti bhagavā avoca. Taṇhīyatī'ti ahaṃ na vadāmi. [PTS Page 014] [\q 14/] taṇhīyatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ''ko nu kho bhante, taṇhīyatī''ti. Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya ''kimpaccayā nu kho bhante, taṇhā''ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ''vedanāpaccayā taṇhā. Taṇhāpaccayā upādāna''nti.
 
Ko nu kho bhante, upādiyatī'ti. No kallo pañho'ti bhagavā avoca. Upādiyatī'ti ahaṃ na vadāmi. Upādiyatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ''konu kho bhante, upādiyatī''ti. Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya ''kimpaccayā nu kho bhante, upādāna''nti. Esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ''taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''
 
Channaṃ tveva phagguna, phassāyatanānaṃ asesavirāganirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
 
1. 2. 3
 
Samaṇabrāhmaṇasuttaṃ
 
13. Sāvatthiyaṃ-
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Jātiṃ nappajānanti, jātisamudayaṃ nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti. Bhavaṃ nappajānanti, bhavasamudayaṃ nappajānanti, bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti. Upādānaṃ nappajānanti, upādānasamudayaṃ nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ paṭipadaṃ nappajānanti. Taṇhaṃ nappajānanti, taṇhāsamudayaṃ nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti. Vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti. Phassaṃ nappajānanti, phassasamudayaṃ nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti. Saḷāyatanaṃ nappajānanti, saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Nāmarūpaṃ nappajānanti, nāmarūpasamudayaṃ nappajānanti, nāmarūpanirodhaṃ nappajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ3 nappajānanti. [PTS Page 015] [\q 15/] na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā. Brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
----------------
1. Vedayatīti - katthaci. 2. Tasati - machasaṃ. 3. Gāminīpaṭipadaṃ - syā.
 
[BJT Page 026] [\x 26/]
 
Ye ca kho keci bhikkhave, samaṇā vā brahmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti. Jarāmaraṇanirodhaṃ pajānanti. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti. Jātiṃ pajānanti, jātisamudayaṃ pajānanti. Jātinirodhaṃ pajānanti. Jātinirodhagāminiṃ paṭipadaṃ pajānanti. Bhavaṃ pajānanti. Bhavasamudayaṃ pajānanti. Bhavanirodhaṃ pajānanti. Bhavanirodhagāminiṃ paṭipadaṃ pajānanti. Upādanaṃ pajānanti, upādānasamudayaṃ pajānanti. Upādānanirodhaṃ pajānanti. Upādānanirodhagāminiṃ paṭipadaṃ pajānanti. Taṇhaṃ pajānanti, taṇhāsamudayaṃ pajānanti. Taṇhānirodhaṃ pajānanti. Taṇhānirodhagāminiṃ paṭipadaṃ pajānanti. Vedanā pajānanti, vedanāsamudayaṃ pajānanti. Vedanānirodhaṃ pajānanti. Vedanānirodhagāminī paṭipadaṃ pajānanti. Phassaṃ pajānanti, phassasamudayaṃ pajānanti. Phassanirodhaṃ pajānanti. Phassanirodhagāminiṃ paṭipadaṃ pajānanti. Saḷāyatanaṃ pajānanti. Saḷāyatanasamudayaṃ pajānanti. Saḷāyatananirodhaṃ pajānanti. Saḷāyatananirodhagāminiṃ paṭipadaṃ pajānanti. Nāmarūpaṃ pajānanti. Nāmarūpasamudayaṃ pajānanti. Nāmarūpanirodhaṃ pajānanti. Nāmarūpanirodhagāminiṃ paṭipadaṃ pajānanti. Viññāṇaṃ pajānanti. Viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti. Viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti. Saṅkhāranirodhaṃ pajānanti. Saṅkhāranirodhagāminiṃ paṭipadaṃ . Pajānanti. Te kho me bhikkhave, samaṇā vā brahāmaṇā vā samaṇesu ceva samaṇasammatā. Brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 2. 4.
 
Dutiyasamaṇabrāhmaṇasuttaṃ
 
14 Sāvatthiyaṃ-
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti. Imesaṃ dhammānaṃ nirodhaṃ nappajānanti. Imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti. Katame dhamme nappajānanti? Katamesaṃ dhammānaṃ samudayaṃ nappajānanti? Katamesaṃ dhammānaṃ nirodhaṃ nappajānanti? Katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti? Jarāmaraṇaṃ nappajānanti. Jaramaraṇasamudayaṃ nappajānanti. Jarāmaraṇanirodhaṃ nappajānanti. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ paṭipadaṃ nappajānanti. Jātiṃ nappajānanti, jātisamudayaṃ nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti. Bhavaṃ nappajānanti, bhavasamudayaṃ nappajānanti, bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti. Upādānaṃ nappajānanti, upādānasamudayaṃ nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ paṭipadaṃ nappajānanti. Taṇhaṃ nappajānanti, taṇhāsamudayaṃ nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti. Vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti. Phassaṃ nappajānanti, phassasamudayaṃ nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti. Saḷāyatanaṃ nappajānanti, saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Nāmarūpaṃ nappajānanti, nāmarūpasamudayaṃ nappajānanti, nāmarūpanirodhaṃ nappajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti.
 
Ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti. Imesaṃ dhammānaṃ [PTS Page 016] [\q 16/] nirodhaṃ nappajānanti. Imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṃ dhammānaṃ samudayaṃ pajānanti. Imesaṃ dhammānaṃ nirodhaṃ pajānanti. Imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti. Katame dhamme pajānanti? Katamesaṃ dhammānaṃ samudayaṃ pajānanti? Katamesaṃ dhammānaṃ nirodhaṃ pajānanti? Katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti? Jarāmaraṇaṃ pajānanti. Jarāmaraṇasamudayaṃ pajānanti. Jarāmaraṇanirodhaṃ pajānanti. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti. Jātiṃ pajānanti, jātisamudayaṃ pajānanti. Jātinirodhaṃ pajānanti. Jātinirodhagāminiṃ paṭipadaṃ pajānanti. Bhavaṃ pajānanti. Bhavasamudayaṃ pajānanti. Bhavanirodhaṃ pajānanti. Bhavanirodhagāminiṃ paṭipadaṃ
Pajānanti. Upādanaṃ pajānanti, upādānasamudayaṃ pajānanti. Upādānanirodhaṃ pajānanti. Upādānanirodhagāminiṃ paṭipadaṃ pajānanti. Taṇhaṃ pajānanti, taṇhā samudayaṃ pajānanti. Taṇhānirodhaṃ pajānanti. Taṇhānirodhagāminiṃ paṭipadaṃ
Pajānatti. Vedanā pajānanti, vedanāsamudayaṃ pajānanti. Vedanānirodhaṃ pajānanti. Vedanānirodhagāminiṃ paṭipadaṃ pajānanti. Phassaṃ pajānanti, phassasamudayaṃ pajānanti. Phassa nirodhaṃ pajānanti. Phassanirodhagāminiṃ paṭipadaṃ pajānanti. Saḷāyatanaṃ pajānanti. Saḷāyatanasamudayaṃ pajānanti. Saḷāyatananirodhaṃ pajānanti. Saḷāyatananirodhagāminiṃ paṭipadaṃ pajānanti. Nāmarūpaṃ pajānanti. Nāmarūpasamudayaṃ pajānanti. Nāmarūpa nirodhaṃ pajānanti. Nāmarūpanirodhagāminiṃ paṭipadaṃ pajānanti. Viññāṇaṃ pajānanti. Viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti. Viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti. Saṅkhāranirodhaṃ pajānanti. Saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti.
 
[BJT Page 028] [\x 28/]
 
Ime dhamme pajānanti, imesaṃ dhammānaṃ samudayaṃ pajānanti. Imesaṃ dhammānaṃ nirodhaṃ pajānanti. Imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti. Te kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 2. 5.
 
Kaccānagottasuttaṃ
 
15. Sāvatthiyaṃ-
 
[PTS Page 017] [\q 17/] atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kaccānagotto bhagavantaṃ etadavoca: ''sammādiṭṭhi sammādiṭṭhī''ti bhante vuccati, kittāvatā nu kho bhante sammādiṭṭhi hotīti?
 
2Dvayaṃnissito kho'yaṃ kaccāna loko yebhuyyena atthitañceva natthitañca. Lokasamudayañca kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hoti. Lokanirodhaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hoti. Lokanirodhaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke atthitā, sā na hoti. Upāyupādānābhinivesavinibaddho3 khvāyaṃ kaccāna loko yebhuyyena tañca upāyupādānaṃ cetaso adhiṭṭhānaṃ abhinivesānusayaṃ na upeti, na upādiyati, nādhiṭṭhāti 'attā me'ti. Dukkhameva uppajjamānaṃ uppajjati, dukkhaṃ nirujjhamānaṃ nirujjhatī'ti na kaṅkhati. Na vicikicchati. Aparappaccayā ñāṇamevassa ettha hoti. Ettāvatā4 kho kaccāna, sammādiṭṭhi hoti.
Sabbamatthī'ti kho kaccāna, ayameko anto. Sabbaṃ natthī'ti ayaṃ dutiyo anto. Ete te kaccāna ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. Avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 2. 6
 
Dhammakathikasuttaṃ
 
16. [PTS Page 018] [\q 18/] sāvatthiyaṃ-
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: 'dhammakathiko dhammakathiko'ti bhante vuccati, kittāvatā nu kho bhante, dhammakathiko hotī'ti?
 
---------------------
1. Kaccāyana - sī 1.2. 2. Dvaya - machasaṃ, syā, 3. Vinibandho - machasaṃ, syā, sīmu. 4. Ettāvatā nu kho - sī, 1, 2.
 
[BJT Page 030] [\x 30/]
 
Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhū'ti alaṃ vacanāya.
 
Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
 
Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhū'ti alaṃ vacanāya.
 
Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhū'ti alaṃ vacanāya. Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Upādānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacakāya. Nāmarūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Viññāṇassa ce bhikkhu
Nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Saṅkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya.
 
Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya paḍipanno hoti. Dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Upādānassa ce bhikkhu nibbidāya virāgāya nirodāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Nāmarūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Saṅkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya.
 
Jātiyā ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Bhavassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Upādānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Taṇhāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Vedanāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Phassassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Saḷāyatanassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Nāmarūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, daṭiṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Saṅkhārānaṃ ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
Diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāyāti.
1. 2. 7
 
Acelakassapasuttaṃ
 
17. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakakanivāpe. [PTS Page 019] [\q 19/] atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho acelo kassapo1 bhagavantaṃ dūratova āgaccantaṃ. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca: puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva desaṃ, sace no bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā'ti.
 
-------------------
1. Acelakassapo - sīmu
 
[BJT Page 032] [\x 32/]
 
Akālo kho tāva kassapa, pañhassa. Antaragharaṃ paviṭṭhambhāti. Dutiyampi kho acelo kassapo bhagavantaṃ etadavoca: puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva desaṃ, sace no bhavaṃ gotamo okāsaṃ karoti pañhassa vyekaraṇāyā'ti. Akālo kho tāva kassapa pañhassa, antaragharaṃ paviṭṭhambhāti. Tatiyampi kho acelo kassapo bhagavantaṃ etadavoca: puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva desaṃ, sace no bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā'ti. Akālo kho tāva kassapa pañhassa, antaragharaṃ paviṭṭhambhāti.
 
Evaṃ vutte acelakassapo bhagavantaṃ etadavoca: na kho pana mayaṃ bhavantaṃ gotamaṃ bahudeva pucchitukāmā'ti.
 
Puccha kassapa, yadākaṅkhasī'ti.
 
Kinnu kho bho gotama, sayaṃ kataṃ dukkhanti'? Mā hevaṃ kassapā'ti bhagavā avoca.
Kimpana bho gotama, parakataṃ1 dukkhanti? Mā hevaṃ kassapā'ti bhagavā avoca.
 
Kinnu kho bho getama, sayaṃ katañca parakatañca dukkhanti? Mā hevaṃ kassapā'ti bhagavā avoca.
 
[PTS Page 020] [\q 20/] kimpana bho gotama, asayaṃkāraṃ aparakāraṃ2 adhiccasamuppannaṃ dukkhanti? Mā hevaṃ kassapā'ti bhagavā avoca.
 
Kinnu kho bho gotama, natthi dukkhanti. Na kho kassapa, natthi dukkhaṃ. Atthi kho kassapa, dukkhanti.
 
Tena hi bhavaṃ gotamo dukkhaṃ na jānāti na passatī'ti? Nakhvāhaṃ3 kassapa, dukkhaṃ na jānāmi, na passāmi. Jānāmi khvāhaṃ4 kassapa, dukkhaṃ, passāmi khvāhaṃ kassapa, dukkhanti.
 
'Kinnu kho bho gotama, sayaṃkataṃ dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti vadesi. 'Kimpana bho gotama parakataṃ dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti vadesi. 'Kinnu kho bho gotama, sayaṃkatañca parakatañca dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti vadesi. 'Kimpana bho gotama asayaṃkāraṃ aparakāraṃ adhiccasamuppannaṃ dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti vadesi. 'Kinnu kho bho gotama natthi dukkha'nti iti puṭṭho samāno 'na kho kassapa natthi dukkhaṃ, atthi kho kassapa dukkha'nti vadesi. 'Tena hi bhavaṃ gotamo dukkhaṃ na jānāti, na passatī'ti iti puṭṭho samāno 'na khvāhaṃ kassapa, dukkhaṃ na jānāmi, na passāmi. Jānāmi khvāhaṃ kassapa dukkhaṃ, passāmi khvāhaṃ kassapa dukkha'nti vadesi. 'Ācikkhatu5 me bhante bhagavā dukkhaṃ, desetu6 me bhante bhagavā dukkha'nti.
 
-----------------
1. Paraṃkataṃ- 2. Aparaṃkāraṃ 3. Nakhohaṃ-sī. Mu. Sī1. 2 4. Khohaṃ-sī. Mu, sī. 1 2. 5. Ācikkhatu ca -machasaṃ, syā 6. Desetu ca - machasaṃ, syā.
 
[BJT Page 034] [\x 34/]
 
''So karoti so paṭisaṃvediyatī''ti1 kho kassapa, ādito sato ''sayaṃ kataṃ dukkha''nti iti vadaṃ sassataṃ etaṃ pareti. ''Añño karoti añño paṭisaṃvediyatī''ti kho kassapa, vedanāhitunnassa sato ''paraṃkataṃ dukkha''nti iti vadaṃ ucchedaṃ etaṃ pareti.
 
Ete te kassapa, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: avijjāpaccayā saṅkhārā, saṅkārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva [PTS Page 021] [\q 21/] asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante: seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Labheyyāhambhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Yo kho kassapa, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ. Ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena parivutthaparivāsaṃ2 āraddhacittā bhikkhū. Ākaṅkhamānā3 pabbājenti upasampādenti bhikkhubhāvāya, api ca mayā puggalavemattatā viditāti.
 
Sace bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti. Catunnaṃ māsānaṃ accayena parivutthaparivāse āraddhacittā bhikkhu ākaṅkhamānā pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnanañca vassānaṃ accayena parivutthaparivāsaṃ āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.4
 
Alattha kho acelo5 kassapo bhagavato santike pabbajjaṃ. Alattha upasampadaṃ. Acirūpasampanno ca panāyasmā kassapo6 eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva [PTS Page 022] [\q 22/] yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā kassapo arahataṃ ahosī'ti.
 

 
---------------
1. Paṭisaṃvedīyatī - sīmu, si 1,2. 2. Parivutthaparivāsaṃ - na dissate marammapotthake. 3. Ākaṅkhamānā - na dissateyampi marammaṃ potthake. 4. Sace bhante -pe-upasampādentu bhikkhūbhāvāyāti - imassa vākyakhaṇḍassa marammapotthake visadisatā dissate. 5. Acelako kassapo - sī1, 2.
6. Acelakassapo - sīmu.
 
[BJT Page 36] [\x 36/]
 
1. 2. 8
 
Timbarukasuttaṃ
 
18. Sāvatthiyaṃ-
 
Atha kho timbaruko1 paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kataṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho timbaruko paribbājako bhagavantaṃ etadavoca:
 
Kinnu kho bho gotama, sayaṃ kataṃ sukhadukkhanti? ''Mā hevaṃ timbarukā''ti bhagavā avoca. Kimpana bho gotama, paraṃ kataṃ sukhadukkhanti? ''Mā hevaṃ timbarukā''ti bhagavā avoca. Kinnu kho bho gotama, sayaṃ katañca paraṃ katañca sukhadukkhanti? ''Mā hevaṃ timbarukā''ti bhagavā avoca. Kimpana bho gotama, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhanti? ''Mā hevaṃ timbarukā''ti bhagavā avoca. Kinnu kho bho gotama, natthi sukhadukkhanti? Na kho timbaruka natthi sukhadukkhaṃ, atthi kho timbaruka, sukhadukkhanti. Tena hi bhavaṃ gotamo sukhadukkhaṃ na jānāti, na passati? Nakhvāhaṃ timbaruka, sukhadukkhaṃ na jānāmi, na passāmi. Jānāmi kho ahaṃ timbaruka, sukhadukkhaṃ. Passāmi khvāhaṃ timbaruka, sukhadukkhanti.
 
Kinnu kho bho gotama, ''sayaṃ kataṃ sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti vadesi. [PTS Page 023 [\q 23/] '']kimpana bho gotama, paraṃ kataṃ sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti vadesi: ''kinnu kho bho gotama, sayaṃ katañca paraṃ katañca sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti vadesi. ''Kimpana bho gotama, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti vadesi. ''Kinnu kho bho gotama, natthi sukhadukkhanti'' iti puṭṭho samāno na kho timbaruka, natthi sukhadukkhaṃ, atthi kho timbaruka, sukhadukkhanti vadesi. ''Tena hi bhavaṃ gotamo sukhadukkhaṃ na jānāti na passatī'ti'' iti puṭṭho samāno 'na khvāhaṃ timbaruka, sukhadukkhaṃ na jānāmi, na passāmi. Jānāmi khvāhaṃ timbaruka, sukhadukkhaṃ, passāmi khvāhaṃ timbaruka, sukhadukkha'nti vadesi. Ācikkhatu ca me bhavaṃ gotamo sukhadukkhaṃ. Desetu ca2 me bhavaṃ gotamo sukhadukkhanti.
 
''Sā vedanā, so vediyatī''ti kho timbaruka, ādito sato ''sayaṃ kataṃ sukhadukkha''nti evampahaṃ3 na vadāmi. Aññā vedanā ''añño vediyatī''ti kho timbaruka, vedanābhitunnassa sato ''paraṃ kataṃ sukhadukkha''nti, evampahaṃ3 na vadāmi.
 
----------------
 
1. Timbarukkho. Syā. 2. Ca - na dissate sīmu - potthake 3. Evampāhaṃ - machasaṃ, syā.
 
[BJT Page 038] [\x 38/]
 
Ete te timbaruka, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. ''Avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.
 
Evaṃ vutte timbaruko paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ1 bhavantaṃ2 gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. 2. 9
 
Bālapaṇḍitasuttaṃ.
 
19. Sāvatthiyaṃ-
 
Avijjānīvaraṇassa bhikkhave, bālassa taṇhāya sampayuttassa3 [PTS Page 024] [\q 24/] evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ itthetaṃ dvayaṃ dvayaṃ paṭicca phasso, saḷevāyatanāni yehi puṭṭho bālo sukhadukkhaṃ paṭisaṃvediyati etesaṃ vā aññatarena.
 
Avijjānīvaraṇassa bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ itthetaṃ dvayaṃ dvayaṃ paṭicca phasso. Saḷevāyatanāni yehi puṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvediyati etesaṃ vā aññatarena.
 
Tatra hi4 bhikkhave, ko viseso ko adhippāyo5 kiṃ nānākaraṇaṃ paṇḍitassa bālenāti?
 
Bhagavammūlakā no bhante, dhammā, bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī'ti. Tena hi bhikkhave, suṇātha sādhukaṃ manasikarotha bhāsissāmī'ti. ''Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Yāya ca bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na hi bhikkhave,6 bālo acari brahmacariyaṃ sammā dukkhakkhayāya. Tasmā bālo kāyassa bhedā kāyūpago hoti. So kāyūpago samāno na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmā'ti vadāmi.
 
------------------
1. Esāhaṃ bhante - syā, sīmu 2. Bhagavantaṃ - katthaci. 3. Saṃyuttassa - syā. 4. Tatra hi - iti na dissate syā, machasaṃ. 5. Adhipayāso - machasaṃ adhippāyaso - syā. 6. Na bhikkhave - machasaṃ.
 
[BJT Page 040] [\x 40/]
 
Yāya ca bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato. Sā ceva avijjā paṇḍitassa pahīnā. Sā ca taṇhā parikkhīṇā taṃ kissa hetu? Acari bhikkhave, paṇḍito brahmacariyaṃ [PTS Page 025] [\q 25/] sammā dukkhakkhayāya. Tasmā paṇḍito kāyassa bhedā na kāyūpago hoti. So akāyūpago samāno parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmā'ti vadāmi.
 
Ayaṃ kho bhikkhave, viseso ayaṃ adhippāyo, idaṃ nānākaraṇaṃ paṇḍitassa bālena, yadidaṃ brahmacariyavāsoti.
 
1. 2. 10
 
Paccaya (paccayuppanna) suttaṃ*
 
20. Sāvatthiyaṃ-
 
Paṭiccasamuppādañca vo bhikkhave, desissāmi1 paṭiccasamuppanne ca dhamme. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evambhante'ti kho ke bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave, paṭiccasamuppādo? Jātipaccayā bhikkhave jarāmaraṇaṃ uppādā vā2 tathāgatānaṃ anuppādā2 vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idapaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti3 paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. ''Jātipaccayā bhikkhave jarāmaraṇaṃ''4 (iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā. Ayaṃ vuccati bhikkhave, paṭiccasamuppādo. )
 
Bhavapaccayā bhikkhave jāti uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, [PTS Page 026] [\q 26/] abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Bhavapaccayā bhikkhave jāti'' iti
Kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Upādānapaccayā bhikkhave bhavo uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Upādānapaccayā bhikkhave bhavo'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Taṇhāpaccayā bhikkhave upādānaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Taṇhāpaccayā bhikkhave upādānaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Vedanāpaccayā bhikkhave taṇhā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Vedanāpaccayā bhikkhave taṇhā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Phassapaccayā bhikkhave vedanā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Phassapaccayā bhikkhave vedanā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Saḷāyatanapaccayā bhikkhave phasso uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Saḷāyatanapaccayā bhikkhave phasso'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Nāmarūpapaccayā bhikkhave saḷāyatanaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Nāmarūpapaccayā bhikkhave saḷāyatanaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Viññāṇapaccayā bhikkhave nāmarūpaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Viññāṇapaccayā bhikkhave nāmarūpaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Saṅkhārapaccayā bhikkhave viññāṇaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Saṅkhārapaccayā bhikkhave viññāṇaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Avijjāpaccayā bhikkhave saṅkhārā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Avijjāpaccayā bhikkhave saṅkhārā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo. +
 
-----------------
1. Desessāmi-machasaṃ. Syā. 2. Uppāde vā-sīmu. Anuppāde vā sīmu.
3. Paññāpeti- machasaṃ. 4. Jarāmaraṇaṃ-pe-hotīti. Sīmu. Syā.
* Visuddhimagge 'paṭiccasamuppāda paṭiccasamuppannadhammadesanā sutta'nti niddiṭṭhaṃ.
+ Imasmiṃ sutte peyyālavasena saṃkhitta cāresu sabbattha 'uppādāvā tathāgatānaṃ' ādi(pāṭhoca 'itikho bhikkhave yā tatra tathatā' ādi pāṭho ca yathāyogaṃ paccekaṃ yojetabbā.
 
[BJT Page 042] [\x 42/]
 
Katame ca bhikkhave, paṭiccasamuppannā dhammā? Jarāmaraṇaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Jāti bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Bhavo bhikkhave, anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo. Upādānaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Taṇhā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Vedanā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Phasso bhikkhave anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo. Saḷāyatanaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Nāmarūpaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Viññāṇaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Saṅkhārā bhikkhave aniccā saṅkhatā paṭiccasamuppannā, khayadhammā vayadhammā virāgadhammā nirodhadhammā. Avijjā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Ime vuccanti bhikkhave, paṭiccasamuppannā dhammā.
 
Yato kho bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaṃ sammappaññāya sudiṭṭhā1 honti, so vata2 pubbantaṃ vā paridhāvissati3: ''ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ atītamaddhānaṃ, kiṃ nu kho ahosiṃ atītamaddhānaṃ, kathaṃ nu kho ahosiṃ atītamaddhānaṃ, kiṃ hutvā kiṃ ahosiṃ, nu kho ahaṃ atītamaddhānanti'', aparantaṃ vā upadhāvissati. ''Bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, na nu kho bhavissāmi [PTS Page 027] [\q 27/] anāgatamaddhānaṃ, kiṃ nu kho bhavissāmi anāgatamaddhānaṃ, kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānanti'', etarahi vā paccuppannaṃ addhānaṃ ajjhattaṃ kathaṅkathī bhavissati: ''ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto4 āgato, so kuhiṃ gāmī bhavissatī''ti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Tathā hi bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo, ime ca paṭiccasamuppannā dhammā yathābhūtaṃ sammappaññāya sudiṭṭhāti.
 
Āhāravaggo dutiyo.
 
Tatruddānaṃ:-
 
Āhāraphagguṇā ceva dve ca samaṇabrāhmaṇā,
Kaccānagotto dhammakathi acelatimbarukena ca,
Bālapaṇḍitato ceva dasamo paccayena cāti.
 
------------------------
1. Suuddiṭṭhā-sī2. Suddiṭṭhā-sī1. 2. So ca-syā. 3. Upadhāvissati-syā. Paṭidhāvissati-machasaṃ. 4. Kuto nu kho-sīmu. 5. Gamissatīti- machasaṃ.
 
[BJT Page 044] [\x 44/]