1. 7. 1
 
Assutavantusuttaṃ
 
61. [PTS Page 094] [\q 94/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Assutavā bhikkhave, puthujjano imasmiṃ cātummahābhūtikasmiṃ1 kāyasmiṃ nibbindeyya'pi virajjeyya'pi vimucceyya'pi. Taṃ kissa hetu: dissati bhikkhave, imassa cātummahābhūtikassa kāyassa ācayo'pi apacayo'pi ādānampi nikkhepanampi.2 Tasmā tatrāssutavā puthujjano nibbindeyya'pi virajjeyya'pi vimucceyya'pi.
 
Yaṃ ca kho etaṃ bhikkhave, vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi, tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ. Taṃ kissa hetu? Dīgharattaṃ hetaṃ bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ etaṃ mama esohamasmi eso me attāti. Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ.
 
Varaṃ bhikkhave, assutavā puthujjano imaṃ cātummahābhūtikaṃ kāyaṃ attato upagaccheyya, natveva cittaṃ. Taṃ kissa hetu: dissatāyaṃ bhikkhave, cātummahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno, dve'pi vassāni tiṭṭhamāno, tīṇi'pi vassāni kiṭṭhamāno, cattārī'pi vassāni tiṭṭhamāno, pañca'pi vassāni tiṭṭhamāno, dasa'pi vassāni tiṭṭhamāno, vīsati'pi vassāni tiṭṭhamāno, tiṃsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno, paññāsampi vassāni tiṭṭhamāno, vassasatampi tiṭṭhamāno [PTS Page 095] [\q 95/] bhīyyo'pi tiṭṭhamāno. Yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi. Taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.
 
Seyyathāpi bhikkhave, makkaṭo araññe pavane3 caramāno sākhaṃ gaṇhāti.4 Taṃ muñcitvā aññaṃ gaṇhāti: taṃ muñcitvā aññaṃ gaṇhāti: evameva kho bhikkhave yadidaṃ vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi. Taṃ rattiyā ca divasassa ca aññadeva uppajjati, aññaṃ nirujjhati.
 
----------------
1. Cātumahābhūtikasmiṃ-machasaṃ, [pts. 2.] Nikkhepampi-sīmu, sī2
3. Araññāpavane-sīmu, sī1, 2, araññe ca brahāvane - syā.
4. Gaṇhati - machasaṃ.
 
[BJT Page 150] [\x 150/]
 
Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃ yeva sādhukaṃ yoniso manasikaroti: iti imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati: yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati. Saññāyapi nibbindati. Saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimittamiti ñāṇaṃ hoti. Khīṇā jāti. Vusitaṃ brahmacariyaṃ. 'Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī'ti.
 
1. 7. 2
 
Dutiya assutavantusuttaṃ
 
62. Sāvatthiyaṃ-
 
Assutavā bhikkhave, puthujjano imasmiṃ cātummahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi virajjeyyapi vimucceyyapi. Taṃ kissa hetu: dissati bhikkhave, imassa cātummahābhūtikassa kāyassa ācayo'pi apacayo'pi ādānampi [PTS Page 096] [\q 96/] nikkhepanampi. Tasmā tatrāssutavā puthujjano nibbindeyya'pi virajjeyya'pi vimucceyya'pi.
 
Yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi. Tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ. Taṃ kissa hetu: dīgharattaṃ hetaṃ bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ''etaṃ mama esohamasmi eso me attā''ti. Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ.
 
Varaṃ1 bhikkhave, assutavā puthujjano imaṃ cātummahābhūtikaṃ kāyaṃ attato upagaccheyya. Na tveva cittaṃ. Taṃ kissa hetu: dissatāyaṃ bhikkhave, cātummahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno, dve'pi vassāni tiṭṭhamāno, tīṇi'pi vassāni tiṭṭhamāno, cattārī'pi vassāni tiṭṭhamāno, pañca'pi vassāni tiṭṭhamāno, dasa'pi vassāni tiṭṭhamāno, vīsati'pi vassāni tiṭṭhamāno, tiṃsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno, paññāsampi vassāni tiṭṭhamāno, vassasatampi tiṭṭhamāno. Bhīyyo'pi tiṭṭhamāno, yañca kho etaṃ bhikkhave, vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi, taṃ rattiyā ca divasassa ca aññadeva uppajjati. Aññaṃ nirujjhati.
 
----------------
1. Varaṃpi - syā
 
[BJT Page 152] [\x 152/]
 
Tatra bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃ yeva sādhukaṃ yoniso manasikaroti: iti imasmiṃ sati idaṃ hoti: imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati. Sukhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā. Tasseva sukha vedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati. Sā vūpasammati.1 Dukkhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati dukkhā vedanā2, tasseva dukkhavedanīyassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ [PTS Page 097] [\q 97/] phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati. Sā vūpasammati. Adukkhamasukhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā, tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati. Sā vūpasammati.
 
Seyyathāpi bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭasamodhānā3 usmā jāyati, tejo abhinibbattati. Tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vinikkhepā4 yā tajjā usmā sā nirujjhati. Sā vūpasammati. Evameva kho bhikkhave, sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā5, tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā. Sā nirujjhati. Sā vūpasammati. Dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā, tasseva dukkhavedanīyassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati. Sā vūpasammati. Adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati. Sā vūpasammati.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako phasse'pi nibbindati. Vedanāya'pi nibbindati. Paññāya'pi nibbindati. Saṅkhāresu'pi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyā'ti pajānāti.
 
1. 7. 3
 
Puttamaṃsasuttaṃ
 
63. Sāvatthiyaṃ-
 
[PTS Page 098] [\q 98/] cattāro me bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
 
----------------
1. Vūpasamati. Syā. 2. Dukkhavedanā-machasaṃ, [pts. 3.] Saṅghaṭasamodhānā-syā. 4. Nānākata vinibbhogā-syā, machasaṃ. 5. Sukhavedanā-machasaṃ, [pts.]
 
[BJT Page 154] [\x 154/]
 
Katañca bhikkhave, kabalīkāro āhāro daṭṭhabbo? Seyyathāpi bhikkhave, dve jayampatikā1 parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ, tesamassa ekaputtako piyo manāpo. Atha kho tesaṃ bhikkhave, dvinnaṃ jayampatikānaṃ kantāragatānaṃ yā parittā sambalamattā, sā parikkhayaṃ pariyādānaṃ gaccheyya. Siyā ca tesaṃ kantarāvaseso anittiṇṇo.2 * Atha kho tesaṃ bhikkhave, dvinnaṃ jayampatikānaṃ evamassa: amhākaṃ kho yā parittā sambalamattā, sā parikkhīṇā pariyādinnā. Atthi cāyaṃ kantārāvaseso anattiṇṇo. Yannūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā dvepimaṃ3 kantārāvasesaṃ nitthareyyāma, mā sabbeva tayo vinassimhā'ti. Atha kho te bhikkhave, dve jayampatikā taṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ naṃ4 kantārāvasesaṃ nitthareyyuṃ. Te puttamaṃsāni ceva khādeyyuṃ, ure ca patipiṃseyyuṃ.5 'Kahaṃ ekaputtaka, kahaṃ ekaputtakā'ti.
 
Taṃ kiṃ maññatha bhikkhave, api nu te davāya vā āhāraṃ āhareyyuṃ,6 madāya vā āhāraṃ āhareyyuṃ,6 [PTS Page 099] [\q 99/] maṇḍanāya vā āhāraṃ āhareyyuṃ,6 vibhūsanāya vā āhāraṃ āhareyyuṃ. No hetambhante. Nanu te bhikkhave, yāvadeva kantārassa nittharaṇatthāya āhāraṃ āhareyyunti? Evambhante. Evameva khvāhaṃ bhikkhave, kabalīkāro āhāro daṭṭhabbo'ti vadāmi.
 
Kabalīkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko rāgo pariññato hoti. Pañcakāmaguṇike rāge pariññate natthi taṃ saññojanaṃ, yena saññojanena saṃyutto ariyasāvako puna imaṃ lokaṃ āgaccheyya.
 
Kathañca bhikkhave, phassāhāro daṭṭhabbo? Seyyathāpi bhikkhave, gāvī niccammā kuḍḍañce nissāya tiṭṭheyya, ye kuḍḍanissītā pāṇā te naṃ khādeyyuṃ. Rukkhañce nissāya tiṭṭheyya, ye rukkhanissitā pāṇā te naṃ khādeyyuṃ. Udakañce nissāya tiṭṭheyya, ye udakanissitā pāṇā te naṃ khādeyyuṃ. Ākāsañce nissāya tiṭṭheyya, ye ākāsanissitā pāṇā te naṃ khādeyyuṃ. Yaññadeva hi sā bhikkhave, gāvī niccammā nissāya tiṭṭheyya, ye tannissitā tannissitā pāṇā7 te naṃ khādeyyuṃ. Evameva khvāhaṃ bhikkhave phassāhāro daṭṭhabbo'ti vadāmi.
 
Phasse bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti. Tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttariṃ8 karaṇīyanti vadāmi.
 
------------------
1. Jāyapatikā-syā 2. Anatiṇṇo-machasaṃ, anitiṇṇo-[pts]
3. Dvepi taṃ-syā 4. Evaṃ taṃ-machasaṃ, [pts. 5.] Paṭipiṃseyyuṃ-machasaṃ
6. Āhāreyuṃ-machasaṃ. 7. Ye tannissitā pāṇā-machasaṃ. 8. Uttari machasaṃ-syā.
 
[BJT Page 156] [\x 156/]
 
Kathañca bhikkhave, manosaññetanāhāro daṭṭhabbo? Seyyathāpi bhikkhave, aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo.1 Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā taṃ aṅgārakāsuṃ upakaḍḍheyyuṃ. Atha kho bhikkhave, tassa purisassa ārakāvassa cetanā ārakā patthanā ārakā paṇidhi. [PTS Page 100] [\q 100/] taṃ kissa hetu: viditaṃ hi2 bhikkhave, tassa purisassa hoti: imañcāhaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchāmi, maraṇamattaṃ vā dukkhanti. Evameva khvāhaṃ bhikkhave, manosañcetanāhāro daṭṭhabbo'ti vadāmi.
 
Manosañcetanāya bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmi.
 
Katañca bhikkhave, viññāṇāhāro daṭṭhabbo? Seyyathāpi bhikkhave, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ, ayaṃ te deva, coro āgucārī, imassa yaṃ icchasi naṃ daṇḍaṃ paṇehī'ti. Tamenaṃ rājā evaṃ vadeyya: gacchatha, bho, imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathā'ti. Tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ. Atha rājā majjhantikaṃ samayaṃ evaṃ vadeyya: ambho, kathaṃ so puriso'ti. Tatheva deva jīvatī'ti. Tamenaṃ rājā evaṃ vadeyya: gacchatha bho, taṃ purisaṃ majjhantikasamayaṃ sattisatena hanathā'ti. Tamenaṃ majjhantikasamayaṃ sattisatena haneyyuṃ. Atha rājā sāyanhasamayaṃ evaṃ vadeyya: ambho, kathaṃ so puriso'ti. Tatheva deva jīvatī'ti. Tamenaṃ rājā evaṃ vadeyya: gacchatha bho, taṃ purisaṃ sāyanhasamayaṃ sattisatena hanathā'ti. Tamenaṃ sāyanhasamayaṃ sattisatena haneyyuṃ. Taṃ kiṃ maññatha bhikkhave, api nu so puriso divasaṃ tīhi sattisatehi haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayethā'ti.3 Ekissāpi bhikkhave, sattiyā haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha. Ko pana vādo tīhi sattisatehi haññamāno'ti. Evameva khvāhaṃ bhikkhave, viññāṇāhāro daṭṭhabbo'ti vadāmi.
 
Viññāṇe bhikkhave, āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti. Nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmī'ti.
 
---------------
1. Dukkhappaṭikūlo - machasaṃ. 2. Evaṃ hi - machasaṃ, [pts]
3. Paṭisaṃvediyetha - sīmu, machasaṃ, [pts.] Sī 1, 2
 
[BJT Page 158] [\x 158/]
 
1. 7. 4
 
Atthirāgasuttaṃ
 
64. [PTS Page 101] [\q 101/] sāvatthiyaṃ-
 
Cattārome bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabalīkāro1 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
 
Kabalīkāre ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbavābhinibbanti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmi.
 
Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ saupāyāsanti vadāmi.
 
Manosañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇa, yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.
 
Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi, yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.
 
Seyyathāpi bhikkhave, rajako vā cittakāro3 vā sati rajanāya vā lākhāya vā haḷiddiyā vā nīliyā vā mañjiṭṭhāya4 [PTS Page 102] [\q 102/] vā sumaṭṭhe vā5 phalake vā bhittiyā vā dussapaṭe 'vā itthirūpaṃ vā purisarūpaṃ vā abhinimmiṇeyya sabbaṅgapaccaṅgaṃ. Evameva kho bhikkhave, kabalīkāre ce āhāre atthi rāgo, atthi nandi, atthi taṇhā: patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokaṃ taṃ bhikkhave, sadaraṃ saupāyāsanti vadāmi.
 
-------------------
1. Kabaliṅkāro-sīmu, [pts. 2.] Sarajaṃ-sīmu, syā. 3. Cittakārako-machasaṃ syā. 4. Mañjeṭṭhe-sīmu. Mañjeṭṭhāya-[pts 5.] Suparimaṭṭhe vā-machasaṃ.
6. Dussapaṭṭe-machasaṃ, [pts]
[BJT Page 160] [\x 160/]
 
Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.
 
Manosañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇa, yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.
 
Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi, yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.
 
Kabalīkāre ce bhikkhave āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
[PTS Page 103] [\q 103/] phasse ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
Manosañcetanāya ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
Viññāṇe ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
Seyyathāpi bhikkhave, kūṭāgāraṃ vā kūṭāgārasālā vā uttarāya vā dakkhiṇāya vā pācīnāya vā vātapānā1 suriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti. Pacchimāya bhante, bhittiyanti. Pacchimā ce bhikkhave, bhitti nāssa, kvāssa patiṭṭhitāti? Paṭhaviyaṃ bhante'ti paṭhavi ce bhikkhave, nāssa, kvāssa patiṭṭhitāti? Āpasmaṃ bhante'ti āpo ce bhikkhave, nāssa kvāssa, patiṭṭhitāti? Appatiṭṭhitā bhante'ti.
 
Evameva kho bhikkhave, kabalīkāre ce āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
Phasse ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
Manosañcetanāya ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
------------------
1. Pācīnavātapānā - simu, syā.
 
[BJT Page 162] [\x 162/]
 
Viññāṇe ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. [PTS Page 104] [\q 104/] yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
1. 7. 5
 
Nagarasuttaṃ
 
65. Sāvatthiyaṃ-
 
Pubbeva me1 bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ2 vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca3. Atha ca panimassa dukkhassa nissaraṇaṃ na pajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti. Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃ paccayā jarāmaraṇanti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''jātiyā kho sati jarāmaraṇaṃ hoti. Jātipaccayā jarāmaraṇa''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati jāti hoti, kiṃ paccayā jātī'ti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''bhavo kho sati jātiyā hoti. Bhavapaccayā jātī''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati bhavo hoti, kiṃ paccayā bhavo'ti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''upādāne kho sati bhavo hoti. Upādānapaccayā bhavo''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati upādānaṃ hoti, kiṃ paccayā upādānanti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''taṇhā kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati taṇhā hoti. Kiṃ paccayā taṇhā'ti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''vedanā kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati vedanā hoti. Kiṃ paccayā vedanā'ti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''phasse kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati phasso hoti. Kiṃ paccayā phasso'ti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati saḷāyatanaṃ hoti. Kiṃ paccayā saḷāyatananti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati nāmarūpaṃ hoti. Kiṃ paccayā nāmarūpa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayoḥ ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati viññāṇaṃ hoti. Kimpaccayā viññāṇa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati viññāṇaṃ hoti. Nāmarūpapaccayā viññāṇa''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''paccudāvattati kho idaṃ viññāṇaṃ, nāmarūpamhā na paraṃ4 gacchati. Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. [PTS Page 105] [\q 105/] evametassa kevalassa dukkhakkhandhassa samudayo hotī''ti.
 
------------------
1. Pubbe me - machasaṃ. 2. Kicchā - machasaṃ. 3. Uppajjati ca - sīmu. 4. Nāparaṃ - sīmu, [pts.]
 
[BJT Page 164] [\x 164/]
 
''Samudayo, samudayo''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati jarāmaraṇaṃ na hoti. Kissa nirodhā jarāmaraṇanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati jāti na hoti. Kissa nirodhā jātinirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''bhavo kho asati jāti na hoti, bhavanirodhā jātinirodho''ti.
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati bhavo na hoti. Kissa nirodhā bhavanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Tassa mayahaṃ bhikkhave, etadahosi: kimhi nu kho asati upādānaṃ na hoti. Kissa nirodhā upādānanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhā kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati taṇhā na hoti. Kissa nirodhā taṇhānirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanā kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu asati vedanā na hoti. Kissa nirodhā vedanānirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati phasso na hoti. Kissa nirodhā phassanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati saḷāyatanaṃ na hoti. Kissa nirodhā saḷāyatananirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: nāmarūpe kho asati saḷāyatanaṃ na hoti, nāmarūpanirodhā saḷāyatananirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati nāmarūpaṃ na hoti. Kissa nirodhā nāmarūpanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā viññāṇanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati viññāṇaṃ na hoti, nāmarūpanirodhā viññāṇanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''adhigato kho myāyaṃ maggo bodhāya yadidaṃ nāmarūpanirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.
 
''Nirodho, nirodho''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Seyyathāpi bhikkhave, puriso araññe pavane caramāno passeyya purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ. So tamanugaccheyya, tamanugacchanto passeyya purāṇaṃ nagaraṃ, purāṇaṃ rājadhāniṃ [PTS Page 106] [\q 106/] pubbakehi manussehi ajjhāvutthaṃ1 ārāmasampannaṃ vanasampannaṃ pokkharaṇisampannaṃ uddāpaṃ2 ramaṇīyaṃ. Atha kho so bhikkhave, puriso rañño vā rājamahāmattassa vā āroceyya: ''yagghe bhante, jāneyyāsi ahaṃ addasaṃ araññe pavane caramāno purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ. Tamanugacchiṃ. Tamanugacchanto addasaṃ purāṇaṃ nagaraṃ, purāṇaṃ rājadhāniṃ pubbakehi manussehi ajjhāvutthaṃ ārāmasampannaṃ vanasampannaṃ pokkharaṇisampannaṃ uddāpaṃ2 ramaṇīyaṃ. Tambhante, nagaraṃ māpehī'ti.
 
------------------
1. Ajjhāvuṭṭhaṃ - machasaṃ. 2. Uddāpavantaṃ - machasaṃ, syā, [pts,] sī1, 2.
 
[BJT Page 166] [\x 166/]
 
Atha kho bhikkhave, rājā vā rājamahāmatto vā taṃ nagaraṃ māpeyya, tadassa nagaraṃ aparena samayena iddhañce va phītañca bāhujaññaṃ1 ākiṇṇamanussaṃ vuddhiṃ vepullappattaṃ. Evameva khvāhaṃ bhikkhave, addasaṃ purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi sammāsambuddhehi anuyātaṃ.
 
Takamo ca so bhikkhave, purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho so bhikkhave purāṇamaggo. Purāṇañjaso. Pubbakehi sammāsambuddhehi anuyāto.
 
Tamanugacchiṃ, tamanugacchanto jarāmaraṇaṃ abbhaññāsiṃ, jarāmaraṇa samudayaṃ abbhaññāsiṃ, jarāmaraṇanirodhaṃ abbhaññāsiṃ, jarāmaraṇanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto jātiṃ abbhaññāsiṃ, jātisamudayaṃ abbhaññāsiṃ, jātinirodhaṃ abbhaññāsiṃ, jātinirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto bhavaṃ abbhaññāsiṃ, bhavasamudayaṃ abbhaññāsiṃ, bhavanirodhaṃ abbhaññāsiṃ, bhavanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto, upādānaṃ abbhaññāsiṃ, upādānasamudayaṃ abbhaññāsiṃ, upādānanirodhaṃ abbhaññāsiṃ, upādānanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto taṇhaṃ abbhaññāsiṃ, taṇhāsamudayaṃ abbhaññāsiṃ, taṇhānirodhaṃ abbhaññāsiṃ, taṇhānirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto vedanāṃ abbhaññāsiṃ, vedanādasamudayaṃ abbhaññāsiṃ, vedanānirodhaṃ abbhaññāsiṃ, vedanānirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto phassaṃ abbhaññāsiṃ, phassasamudayaṃ abbhaññāsiṃ, phassanirodhaṃ abbhaññāsiṃ, phassanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto saḷāyatanaṃ abbhaññāsiṃ. Saḷāyatanasamudayaṃ abbhaññāsiṃ, saḷāyatananirodhaṃ abbhaññāsiṃ, saḷāyatananirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto nāmarūpaṃ abbhaññāsiṃ, nāmarūpasamudayaṃ abbhaññāsiṃ, nāmarūpanirodhaṃ abbhaññāsiṃ, nāmarūpanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto viññāṇaṃ abbhaññāsiṃ, viññāṇasamudayaṃ abbhaññāsiṃ, viññāṇanirodhaṃ abbhaññāsiṃ, viññāṇanirodhagāminīpaṭipadaṃ aubbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto saṅkhāre abbhaññāsiṃ, saṅkhārasamudayaṃ abbhaññāsiṃ, saṅkhāranirodhaṃ abbhaññāsiṃ, saṅkhāranirodhagāminīpaṭipadaṃ abbhaññāsiṃ.
 
[PTS Page 107] [\q 107/] tadabhiññā ācikkhiṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Tayidaṃ bhikkhave, brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ1 puthubhūtaṃ yāvadeva manussehi suppakāsitanti.
 
1. 7. 6
 
Sammasanasuttaṃ*
 
66. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Sammasatha no tumhe bhikkhave, antarā sammasananti?2 Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: ahaṃ kho bhante, sammasāmi antarā sammasananti. Yathā kathaṃ pana tvaṃ bhikkhu, sammasasi antarā sammasananti? Atha kho so bhikkhu vyākāsi. Yathā so bhikkhu vyākāsi, na so bhikkhu bhagavato cittaṃ ārādhesi.
 
------------------
1. Bahujanaṃ - [pts,] bahuññaṃ - syā.
* Sammasa suttaṃ - machasaṃ. 2. Antaraṃ sammasanti - machasaṃ, [pts.]
 
[BJT Page 168] [\x 168/]
 
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: ''etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā antarā sammasanaṃ bhāseyya, bhagavato sutvā bhikkhū dhāressantī''ti. Tenahānanda suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Idha bhikkhave, bhikkhu sammasamāno sammasati antarā sammasanaṃ. Yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ. Idaṃ nu kho1 dukkhaṃ kinnidānaṃ kiṃ samudayaṃ [PTS Page 108] [\q 108/] kiñjātikaṃ kimpabhavaṃ, kismiṃ sati jarāmaraṇaṃ hoti, kismiṃ asati jarāmaraṇaṃ na hotī'ti. So sammasamāno evaṃ pajānāti: yaṃ kho idaṃ anekavidhaṃ nānāppakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ, idaṃ kho dukkhaṃ upadhinidānaṃ upadhisamudayaṃ upadhijātikaṃ upadhipabhavaṃ, upadhismiṃ sati jarāmaraṇaṃ hoti, upadhismiṃ asati jarāmaraṇaṃ na hotī'ti. So jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti. Yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā, tañca pajānāti. Tathā paṭipanno ca hoti anudhammacārī. Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.
 
Athāparaṃ sammasamāno sammasati antarā sammasanaṃ. Upadhi panāyaṃ kinnidāno kiṃ samudayo kiñjātiko kimpabhavo, kismiṃ sati upadhi hoti, kismiṃ asati upadhi na hotī'ti. So sammasamāno evaṃ pajānāti, upadhi taṇhānidāno, taṇhāsamudayo, taṇhājātiko, taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī'ti. So upadhiñca pajānāti, upadhisamudayañca pajānāti, upadhinirodhañca pajānāti, yā ca upadhinirodhasāruppagāminī paṭipadā, tañca pajānāti. Tathā paṭipanno ca hoti anudhammacārī. Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya.
 
Athāparaṃ sammasamāno sammasati antarā sammasanaṃ, taṇhā panāyaṃ kattha uppajjamānā uppajjati, kattha nivisamānā nivisatī'ti. So sammasamāno evaṃ pajānāti:2 yaṃ kho kiñci loke3 piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
 
---------------------
1. Idaṃ kho - machasaṃ, [pts. 2.] Jānāti - machasaṃ, syā.
3. Yaṃ kho loke - machasaṃ, syā.
 
[BJT Page 170] [\x 170/]
 
Sotaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā [PTS Page 109 [\q 109/] PART MISSING] nivisati. Jivhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
 
Ye hi ke ci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato addakkhuṃ, sukhato addakkhuṃ, attato addakkhuṃ, ārogyato addakkhuṃ, khemato addakkhuṃ, te taṇhaṃ vaḍḍhesuṃ. Ye taṇhaṃ vaḍḍhesuṃ, te upadhiṃ vaḍḍhesuṃ. Ye upadhiṃ vaḍḍhesuṃ, te dukkhaṃ vaḍḍhesuṃ. Ye dukkhaṃ vaḍḍhesuṃ, te na parimucciṃsu jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimucciṃsu dukkhasmā'ti vadāmi.
 
Yepi hi ke ci1 bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato dakkhinti2, sukhato dakkhinti. Attato dakkhinti, ārogyato dakkhinti, khemato dakkhinti, te taṇhaṃ vaḍḍhessanti.3 Ye taṇhaṃ vaḍḍhessanti, te dukkhaṃ vaḍḍhessanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccissanti dukkhasmā'ti vadāmi.
 
Yepi hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato passanti, sukhato passanti, attato passanti, ārogyato passanti, khemato passanti, te taṇhaṃ vaḍḍhenti, ye taṇhaṃ vaḍḍhenti, te upadhiṃ vaḍḍhenti. Ye upadhiṃ vaḍḍhenti, te dukkhaṃ vaḍḍhenti. Ye dukkhaṃ vaḍḍhenti. Te na parimuccanti. Jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā'ti vadāmi.
1 [PTS Page 110] [\q 110/] seyyathāpi bhikkhave, āpānīyakaṃso4 vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya ghammāhitatto ghammapareto kilanto tasito pipāsito. Tamenaṃ evaṃ vadeyyuṃ: ''ayaṃ te ambho purisa, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, sace ākaṅkhasi piva.5 Pivato hi kho taṃ chādissati9 vaṇṇenapi gandhenapi rasenapi. Pītvā7 ca pana tatonidānaṃ maraṇaṃ vā nigacchasi, maraṇamattaṃ vā dukkha''nti. So taṃ pānīyakaṃsaṃ sahasā apaṭisaṅkhā piveyya, na paṭinissajjeyya so tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ.
 
-------------------
1. Ye hi ke ci-sīmu. 2. Dakkhissanti-machaṃ syā. 3. Vaḍḍhassanti-machasaṃ
4. Āpānīyakaṃso-syā, [pts 5.] Pivasi-sīmu, pibeyyāsi-sī2.
6. Chādessati, sīmu, machasaṃ. 7. Pivitvā-sīmu. Machasaṃ, syā, sī2.
 
[BJT Page 172] [\x 172/]
 
Evameva kho bhikkhave, ye hi ke ci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato addakkhuṃ, sukhato addakkhuṃ, attato addakkhuṃ, ārogyato addakkhuṃ, khemato addakkhuṃ. Te taṇhaṃ vaḍḍheyyuṃ. Ye taṇhaṃ vaḍḍhesuṃ, te upadhiṃ vaḍḍhesuṃ. Ye upadhiṃ vaḍḍhesuṃ, te dukkhaṃ vaḍḍhesuṃ. Ye dukkhaṃ vaḍḍhesuṃ. Te na parimucciṃsu jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimucciṃsu dukkhasmā'ti vadāmi.
Ye hi ke ci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato dakkhinti, sukhato dakkhinti. Attato dakkhinti, ārogyato dakkhinti, khemato dakkhinti, te taṇhaṃ vaḍḍhessanti. Ye taṇhaṃ vaḍḍhessanti, te dukkhaṃ vaḍḍhessanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccissanti dukkhasmā'ti vadāmi.
 
Ye hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato passanti, sukhato passanti, attato passanti, ārogyato passanti, khemato passanti, te taṇhaṃ vaḍḍhenti, ye taṇhaṃ vaḍḍhenti, te upadhiṃ vaḍḍhenti. Ye upadhiṃ vaḍḍhenti, te dukkhaṃ vaḍḍhenti. Ye dukkhaṃ vaḍḍhenti. Te na parimuccanti. Jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā'ti vadāmi.
 
Ye ca kho ke ci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato addakkhuṃ, dukkhato addakkhuṃ, anattato addakkhuṃ, rogato addakkhuṃ, bhayato addakkhuṃ. Te taṇhaṃ pajahiṃsu. Ye taṇhaṃ pajahiṃsu, te upadhiṃ pajahiṃsu. Ye upadhiṃ pajahiṃsu, te dukkhaṃ pajahiṃsu. Ye dukkhaṃ pajahiṃsu, te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciṃsu dukkhasmā'ti vadāmi.
 
Yepi hi ke ci bhikkhave, anāgatamaddhānaṃ samaṇā [PTS Page 111] [\q 111/] vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato dakkhinti, dukkhato dakkhinti, anattato dakkhinti, rogato dakkhinti, bhayato dakkhinti. Te taṇhaṃ pajahissanti. Ye taṇhaṃ pajahissanti, te dukkhaṃ pajahissanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti1 dukkhasmā'ti vadāmi.
 
Yepi hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loko piyarūpaṃ sātarūpaṃ, taṃ aniccato passanti, dukkhato passanti, anattato passanti, rogato passanti, bhayato passanti. Te taṇhaṃ pajahanti. Ye taṇhaṃ pajahanti, te upadhiṃ pajahanti. Ye upadhiṃ pajahanti, te dukkhaṃ pajahanti. Ye dukkhaṃ pajahanti, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā'ti vadāmi.
 
-----------------
1. Parimuccanti - sīmu. Syā.
 
[BJT Page 174] [\x 174/]
 
Seyyathāpi bhikkhave, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito tamenaṃ evaṃ vadeyyuṃ: ''ayaṃ te ambho purisa, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho sace ākaṅkhasi piva, pivato hi kho taṃ chādissati vaṇṇenapi gandhenapi rasenapi. Pītvā ca pana tatonidānaṃ maraṇaṃ vā nigacchasi, maraṇamattaṃ vā dukkha''nti. Atha kho bhikkhave, tassa purisassa evamassa: ''sakkā kho me ayaṃ surāpipāsitā pānīyena vā vinetuṃ, dadhimaṇḍakena vā vinetuṃ, matthaloṇikāya1 vā vinetuṃ, loṇasovīrakena vā vinetuṃ. Na tvevāhaṃ taṃ piveyyaṃ, yaṃ mama assa dīgharattaṃ ahitāya dukkhāyā''ti. So taṃ āpānīyakaṃsaṃ paṭisaṅkhā na piveyya, paṭinissajjeyya. So [PTS Page 112] [\q 112/] tatonidānaṃ na maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ.
 
Evameva kho bhikkhave, ye hi ke ci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato addakkhuṃ, dukkhato addakkhuṃ, anattato addakkhuṃ, rogato addakkhuṃ, bhayato addakkhuṃ. Te taṇhā pajahiṃsu. Ye taṇhā pajahiṃsu. Te upadhiṃ pajahiṃsu. Ye upadhiṃ pajahiṃsu. Te dukkhaṃ pajahiṃsu. Ye dukkhaṃ pajahiṃsu, te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciṃsu dukkhasmā'ti vadāmi.
 
Yepi hi ke ci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato dakkhinti, dukkhato dakkhinti, anattato dakkhinti, rogato dakkhinti, bhayato dakkhinti. Te taṇhaṃ pajahissanti. Ye taṇhaṃ pajahissanti, te dukkhaṃ pajahissanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti dukkhasmā'ti vadāmi.
 
Yepi hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato passanti, dukkhato passanti, anattato passanti, rogato passanti, bhayato passanti. Te taṇhaṃ pajahanti. Ye taṇhaṃ pajahanti, te upadhiṃ pajahanti. Ye upadhiṃ pajahanti, te dukkhaṃ pajahanti. Ye dukkhaṃ pajahanti, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā'ti vadāmi.
 
-----------------
Bhaṭṭhaloṇikāya - machasaṃ, maṭṭhaloṇikāya - syā, [pts.]
 
[BJT Page 176] [\x 176/]
 
1. 7. 7
Naḷakalāpasuttaṃ
 
67. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yenāyasmā sāriputto tenupasaṃkami. Upasaṃkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
 
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: ''kinnu kho āvuso sāriputta, sayaṃkataṃ jarāmaraṇaṃ, parakataṃ1 jarāmaraṇaṃ, [PTS Page 113] [\q 113/] sayaṃkatañca parakatañca jarāmaraṇaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ jarāmaraṇa''nti?
 
Na kho āvuso koṭṭhita, sayaṃkataṃ jarāmaraṇaṃ. Na parakataṃ jarāmaraṇaṃ. Na sayaṃkatañca parakatañca jarāmaraṇaṃ. Nāpi asayaṃkāraṃ. Aparaṃkāraṃ adhicca samuppannaṃ jarāmaraṇaṃ. Api ca jātipaccayā jarāmaraṇanti.
 
Kinnu kho āvuso sāriputta, sayaṃkatā jāti, parakatā1 jāti, sayaṃkatā ca parakatā ca jāti, udāhu asayaṃkārā2 aparaṃkārā2 adhiccasamuppannā jātī'ti?
 
Na kho āvuso koṭṭhita, sayaṃkatā jāti. Na parakatā jāti, na sayaṃkatā ca parakatā ca jāti. Nāpi asayaṃkārā2 aparaṃkārā2 adhiccasamuppannā jāti. Api ca bhavapaccayā jātī'ti.
 
Kinnu kho āvuso sāriputta, sayaṃkato bhavo, parakato bhavo, sayaṃkato ca parakato ca bhavo, udāhu asayaṃkāro aparaṃkāro adhiccasamuppanno bhavo'ti?
 
Na kho āvuso koṭṭhita, sayaṃkato bhavo na parakato bhavo. Na sayaṃkato ca parakato ca bhavo. Nāpi asayaṃkāro aparaṃkāro adhiccasamuppanno bhavo api ca upādānapaccayā bhavo'ti.
 
-------------------
1. Paraṃkataṃ - machasaṃ, [pts. 2.] Kāraṃ - syā.
 
[BJT Page 178] [\x 178/]
 
Kinnu kho āvuso sāriputta, sayaṃkataṃ upādānaṃ, parakataṃ upādānaṃ, sayakatañca parakatañca upādānaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpanti?
 
Na kho āvuso koṭṭhita, sayaṃkataṃ upādānaṃ. Parakataṃ upādānaṃ. Na parakataṃ upādānaṃ. Na sayaṃkatañca parakatañca upādānaṃ. Nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ upādānaṃ. Api ca taṇhāpaccayā upādānanti.
 
Kinnu kho āvuso sāriputta, sayaṃkatā taṇhā, parakatā taṇhā, sayaṃkatā ca parakatā ca taṇhā, udāhu asayaṃkārā aparaṃkārā adhiccasamuppannā taṇhā'ti?
 
Na kho āvuso koṭṭhita, sayaṃkatā taṇhā, na parakatā taṇhā, na sayaṃkatā ca parakatā ca taṇhā. Nāpi asayaṃkārā aparaṃkārā adhiccasamuppannā taṇhā. Api ca vedanāpaccayā taṇhā'ti.
 
Kinnu kho āvuso sāriputta, sayaṃkatā vedanā, parakatā vedanā, sayaṃkatā ca parakatā ca vedanā, udāhu asayaṃkārā aparaṃkārā adhiccasamuppannā vedanā'ti.
 
Na kho āvuso koṭṭhita, sayaṃkatā vedanā, na parakatā vedanā, na sayaṃkatā ca parakatā ca vedanā. Nāpi asayaṃkārā aparaṃkārā adhiccasamuppannā vedanā. Api ca phassapaccayā vedanā'ti.
 
Kinnu kho āvuso sāriputta, sayaṃkato phasso, parakato phasso, sayaṃkato ca parakato ca phasso. Udāhu asayaṃkāro aparaṃkāro adhiccasamuppano phasso'ti.
 
Na kho āvuso koṭṭhita, sayaṃkato phasso, na parakato phasso, na sayaṃkato ca parakato ca phasso. Nāpi asayaṃkāro aparaṃkāro adhiccasamuppanno phasso. Api ca saḷāyatanapaccayā phasso'ti.
 
Kinnu kho āvuso sāriputta, sayaṃkataṃ saḷāyatanaṃ, parakataṃ saḷāyatanaṃ, sayakatañca parakatañca saḷāyatanaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ saḷāyatananti?
 
Na kho āvuso koṭṭhita, sayaṃkataṃ saḷāyatanaṃ, na parakataṃ saḷāyatanaṃ, na sayaṃkataṃ ca parakataṃ ca saḷāyatanaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ saḷāyatanaṃ. Api ca nāmarūpapaccayā saḷāyatananti.
 
Kinnu kho āvuso sāriputta, sayaṃkataṃ nāmarūpaṃ, parakataṃ nāmarūpaṃ, sayaṃkatañca parakatañca nāmarūpaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpanti?
Na kho āvuso koṭṭhita, sayaṃkataṃ nāmarūpaṃ. Na parakataṃ nāmarūpaṃ. Na sayaṃkatañca parakatañca nāmarūpaṃ. Nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpaṃ. Api ca viññāṇapaccayā nāmarūpanti.
 
Kinnu kho āvuso sāriputta, sayaṃkataṃ viññāṇaṃ, parakataṃ viññāṇaṃ, sayaṃkatañca parakatañca viññāṇaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇanti?
 
Na kho āvuso koṭṭhita, sayakataṃ viññāṇaṃ. Parakataṃ viññāṇaṃ, na sayaṃkatañca parakatañca viññāṇaṃ. Nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇaṃ. Api ca nāmarūpapaccayā viññāṇanti.
 
[PTS Page 114] [\q 114/]
Idāneva kho mayaṃ āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma: ''na kho āvuso koṭṭhita, sayaṃkataṃ nāmarūpaṃ, na parakataṃ nāmarūpaṃ, na sayaṃkatañca parakatañca nāmarūpaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpaṃ. Api ca viññāṇapaccayā nāmarūpa''nti.
 
Idāneva pana mayaṃ āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma: ''na kho āvuso koṭṭhita, sayaṃkataṃ viññāṇaṃ, na parakataṃ viññāṇaṃ, na sayaṃkatañca parakatañca viññāṇaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇaṃ. Api ca nāmarūpapaccayā viññāṇa''nti.
 
Yathā kathampanāvuso sāriputta, imassa bhāsitassa attho daṭṭhabbo'ti? Tena hāvuso upamaṃ te karissāmi. Upamāyapidhekacce1 viññū purisā bhāsitassa atthaṃ ājānanti.
 
------------------
 
1. Upamāyapi idhekacce - sīmu.
 
[BJT Page 180] [\x 180/]
 
Seyyathāpi āvuso, dve naḷakalāpiyo aññamaññaṃ nissāya tiṭṭheyyuṃ, evameva kho āvuso, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Tāsañce āvuso, naḷakalāpīnaṃ ekaṃ apakaḍḍheyya, ekā papateyya, aparañce apakaḍḍheyya, aparā papateyya. Evameva kho āvuso, nāmarūpanirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
Acchariyaṃ āvuso sāriputta, abbhutaṃ āvuso sāriputta, yāva subhāsitañcidaṃ āyasmatā sāriputtena. Idaṃ ca pana mayaṃ āyasmato sāriputtassa subhāsitaṃ imehi chattiṃsāya vatthūhi anumodāma.
 
Jarāmaraṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti [PTS Page 115] [\q 115/] alaṃ vacanāya. Jarāmaraṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Jarāmaraṇassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Jātiyā ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Jātiyā ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Jātiyā ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Bhavassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Bhavassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Bhavassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Upādānassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Upādānassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Upādānassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Taṇhāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Taṇhāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Taṇhāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Vedanāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Vedanāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Vedanāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Phassassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Phassassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Phassassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Saḷāyatanassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Saḷāyatanassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Saḷāyatanassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Nāmarūpassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Nāmarūpassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Nāmarūpassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Viññāṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Viññāṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Viññāṇassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Saṅkhārānaṃ ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Saṅkhārānaṃ ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Saṅkhārānaṃ ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Avijjāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Avijjāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Avijjāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāyāti.
 
1. 7. 8.
Kosambisuttaṃ.
 
68. Ekaṃ samayaṃ āyasmā ca mūsīlo āyasmā ca saviṭṭho1 āyasmā ca nārado āyasmā ca ānando kosambiyaṃ viharanti ghositārāme.
 
Atha kho āyasmā saviṭṭho āyasmantaṃ kho mūsīlaṃ etadavoca: ''aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato mūsilassa paccattameva ñāṇaṃ jātipaccayā jarāmaraṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi jātipaccayā jarāmaraṇa''nti.
 
---------------
1. Paviṭṭho - machasaṃ, syā.
 
[BJT Page 182] [\x 182/]
 
[PTS Page 116] [\q 116/] aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ bhavapaccayā jātī'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi bhavapaccayā jātī'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ upādānapaccayā bhavo'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi upādānapaccayā bhavo'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ taṇhāpaccayā upādānanti? Aññatreva āvuso saviṭṭha saddhāya aññatra ruciyā aññatra
Aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi taṇhāpaccayā upādānanti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ vedanāpaccayā taṇhā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi vedanāpaccayā taṇhā'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ phassapaccayā vedanā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi phassapaccayā vedanā'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ saḷāyatanapaccayā phasso'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi saḷāyatanapaccayā phasso'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ nāmarūpapaccayā saḷāyatananti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi nāmarūpapaccayā saḷāyatananti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ viññāṇapaccayā nāmarūpanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi viññāṇapaccayā nāmarūpanti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ saṅkhārapaccayā viññāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi saṅkhārapaccayā viññāṇanti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ avijjāpaccayā saṅkhārāti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi saṅkhārapaccayā viññāṇanti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ jātinirodhā jarāmaraṇanirodhoti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, jātinirodhā jarāmaraṇanirodho'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ bhavanirodhā jātinirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, bhavanirodhā jātinirodho'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ upādānanirodhā bhavanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, upādānanirodhā bhavanirodho'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ taṇhānirodhā upādānanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, taṇhānirodhā upādānanirodho'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ vedanānirodhā taṇhānirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, vedanānirodhā taṇhānirodho'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ phassanirodhā vedanānirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, phassanirodhā vedanānirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ saḷāyatananirodhā phassanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, saḷāyatananirodhā phassanirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ nāmarūpanirodhā saḷāyatananirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, nāmarūpanirodhā saḷāyatananirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ viññāṇanirodhā nāmarūpanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, viññāṇanirodhā nāmarūpanirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ saṅkhāranirodhā viññāṇanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, saṅkhāranirodhā viññāṇanirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ avijjānirodhā saṅkhāranirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, avijjānirodhā saṅkhāranirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ bhavanirodho nibbāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
Ahametaṃ jānāmi, ahametaṃ passāmi, bhavanirodho nibbāṇanti. Tena hāyasmā mūsilo arahaṃ khīṇāsavo'ti. Evaṃ vutte āyasmā mūsilo tuṇhī ahosi.
 
[BJT Page 184] [\x 184/]
 
Autha kho āyasmā nārado āyasmantaṃ saviṭṭhaṃ etadavoca: sādhāvuso saviṭṭha, ahametaṃ pañhaṃ labheyyaṃ, mametaṃ1 pañhaṃ puccha. Ahaṃ te etaṃ pañhaṃ vyākarissāmī'ti. Labhatāyasmā2 nārado etaṃ pañhaṃ. Pucchāmahaṃ āyasmantaṃ nāradaṃ etaṃ paññaṃ. Byākarotu ca me āyasmā nārado etaṃ pañhaṃ.
 
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ jātipaccayā jarāmaraṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi jātipaccayā jarāmaraṇanti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ bhavapaccayā jātī'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi bhavapaccayā jātī'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ avijjāpaccayā saṅkhārā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, avijjāpaccayā saṅkhārā'ti.
 
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ jātinirodhā jarāmaraṇanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi jātinirodhā jarāmaraṇanirodho'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ bhavanirodhā jātinirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi bhavanirodhā jātinirodho'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ [PTS Page 117] [\q 117/] avijjānirodhā saṅkhāranirodhoti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi avijjānirodhā saṅkhāranirodhoti.
 
1. Mamevaṃ - syā. 2. Labhati āyasmā - syā.
 
[BJT Page 186] [\x 186/]
 
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ bhavanirodho nibbāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi bhavanirodho nibbāṇanti.
 
Tena hāyasmā nārado arahaṃ khīṇāsavo'ti? [PTS Page 118] [\q 118/] bhavanirodho nibbāṇanti kho me āvuso, sammapaññāya sudiṭṭhaṃ, na camhi arahaṃ khīṇāsavo. Seyyathāpi āvuso, kantāramagge udapāno, tatra nevassa rajju na udakavārako. Atha puriso āgaccheyya ghammābhitatto sammapareto kilanto tasito pipāsito. So taṃ udapānaṃ olokeyya. Tassa udakanti hi kho ñāṇaṃ assa, na ca kāyena phusitvā vihareyya. Evameva kho āvuso, bhavanirodho nibbāṇanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, na camhi arahaṃ khīṇāsavo'ti. Evaṃ vutte āyasmā ānando āyasmantaṃ saviṭṭhaṃ etadavoca: evaṃvādī tvaṃ āvuso saviṭṭha, āyasmantaṃ nāradaṃ kiṃ vadesī'ti? Evaṃvādāhaṃ āvuso ānanda, āyasmantaṃ nāradaṃ na kiñci vadāmi aññatra kalyāṇā, aññatra kusalā'ti.
 
1. 7. 9
Upayantisuttaṃ
 
69. Sāvatthiyaṃ-
Mahāsamuddo bhikkhave, upayanto mahānadiyo upayāpeti mahānadiyo upayantiyo kunnadiyo upayāpenti. Kunnadiyo upayāpentiyo mahāsobbhe upayāpenti. Mahāsobbhā upayantā kussobbhe1 upayāpenti. Evameva kho bhikkhave, avijjā upayantī saṅkhāre upayāpeti. Saṅkhārā upayantā viññāṇaṃ upayāpenti. Viññāṇaṃ upayantaṃ nāmarūpaṃ upayāpeti. Nāmarūpaṃ upayantaṃ saḷāyatanaṃ upayāpeti. Saḷāyatanaṃ upayantaṃ phassaṃ upayāpeti. Phasso upayanto vedanaṃ upayāpeti. Vedanā upayantī taṇhaṃ upayāpeti. Taṇhā upayantī upādānaṃ upayāpeti. Upādānaṃ upayantaṃ [PTS Page 119] [\q 119/] bhavaṃ upayāpeti. Bhavo upayanto jātiṃ upayāpeti. Jāti upayanti jarāmaraṇaṃ upayāpeti.
 
Mahāsamuddo bhikkhave, apayanto mahānadiyo apayāpeti. Mahānadiyo apayantiyo kunnadiyo apayāpenti. Kunnadiyo apayantiyo mahāsobbhe apayāpenti. Mahāsobbhā apayantā kussobbhe apayāpenti. Evameva kho bhikkhave, avijjā apayantī saṅkhāre apayāpeti. Saṅkhārā apayantā viññāṇaṃ apayāpenti. Viññāṇaṃ apayantaṃ nāmarūpaṃ apayāpeti. Nāmarūpaṃ apayantaṃ saḷāyatanaṃ apayāpeti. Saḷāyatanaṃ apayantaṃ phassaṃ apayāpeti. Phasso apayanto vedanaṃ apayāpeti. Vedanā apayantī taṇhaṃ apayāpeti. Taṇhā apayantī upādānaṃ apayāpeti. Upādānaṃ apayantaṃ bhavaṃ apayāpeti. Bhavo apayanto jātiṃ apayāpeti. Jāti apayantī jarāmaraṇaṃ apayāpetī'ti.
 
1. Kusobbhe - machasaṃ, kussubbhe - sīmu.
 
[BJT Page 188] [\x 188/]
 
1. 7. 10
Susīmasuttaṃ1
 
70. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandaka nivāpe. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī civarapiṇḍapātasenāsanagilānapaccaya2bhesajjaparikkhārānaṃ. Bhikkhusaṅgho'pi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anupacitā na lābhino3 cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
 
Tena kho pana samayena susīmo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. [PTS Page 120] [\q 120/] atha kho susīmassa paribbājakassa parisā susīmaṃ paribbājakaṃ etadavocuṃ: ehi tvaṃ āvuso susīma, samaṇe gotame brahmacariyaṃ cara. Tvaṃ dhammaṃ pariyāpuṇitvā amhe vāceyyāsi. Taṃ mayaṃ dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma. Evaṃ mayampi sakkatā bhavissāma garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Evamāvuso'ti kho susīmo paribbājako sakāya parisāya paṭissutvā4 yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho susīmo paribbājako āyasmantaṃ ānandaṃ etadavoca: icchāmahaṃ āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritunti.
 
Atha kho āyasmā ānando susīmaṃ paribbājakaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi: ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante susīmo paribbājako evamāha: ''icchāmahaṃ āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritu''nti. Tena hānanda susīmaṃ pabbājethā'ti. Alattha kho susīmo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ.5
 
Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā vyākatā hoti ''khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmā'ti. Assosi kho āyasmā susīmo sambahulehi [PTS Page 121] [\q 121/] kira bhikkhūhi bhagavato santike aññā byākatā. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmā''ti.
 
------------------
1. Susima-machasaṃ, syā. 2. Gilānappaccaya-machasaṃ, sīmu. 3. Alābhino -syā. 4. Paṭissuṇitvā-machasaṃ, paṭisuṇitvā-[pts. 5.] Alatthupasampadaṃ-sīmu, syā.
 
[BJT Page 190] [\x 190/]
 
Atha kho āyasmā susīmo yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā susīmo te bhikkhu etadavoca: saccaṃ kira āyasmantehi bhagavato santike aññā byākatā ''khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmā''ti. Evamāvuso'ti.
 
Api nu tumhe1 āyasmanto evaṃ jānantā evaṃ passantā anekavihitaṃ iddhividhaṃ paccanubhotha? Eko'pi hutvā bahudhā hotha. Bahudhā'pi hutvā eko hotha. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchatha seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ2 karotha seyyathāpi udake. Udake'pi abhejjamāne3 gacchatha seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamatha seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasatha4 parimajjatha. Yāva brahmalokā'pi kāyena vasaṃ vattethā'ti? No hetaṃ āvuso.
 
Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya5 ubho sadde suṇātha dibbe ca mānuse ca, ye dūre santike cāti? No hetaṃ āvuso.
 
Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānātha?6 Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānātha, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānātha, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānātha, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānātha, samohaṃ vā cittaṃ [PTS Page 122] [\q 122/] samohaṃ cittanti pajānātha, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānātha, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānātha, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānātha, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānātha, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānātha, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānātha, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānātha, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānātha, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānātha, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānātha, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāthā'ti? No hetaṃ āvuso.
 
---------------------
1. Api pana tumhe - machasaṃ, [pts. 2.] Nimmujjaṃ - syā, [pts.]
3. Abhijjamāno - syā, [pts,] machasaṃ. Abhejjamānā - sīmu.
4. Parimasatha - machasaṃ, syā, [pts. 5.] Mānusikāya - machasaṃ, syā.
6. Jānātha - sīmu, syā.
 
[BJT Page 192] [\x 192/]
 
Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā anekavihitaṃ pubbenivāsaṃ anussaratha? Seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra udapādiṃ.1 Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato vuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarathā'ti? No hetaṃ āvuso.
 
Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne uppajjamāne.2 Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātha? Ime vata honto sattā kāyaduccaritena samannāgatā [PTS Page 123] [\q 123/] vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne uppajjamāne2 hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāthā'ti? No hetaṃ āvuso.
 
Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharathā'ti? No hetaṃ āvuso. Etthadāni āyasmanto, idañca veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti. Idaṃ no āvuso kathanti? Paññāvimuttā kho mayaṃ āvuso susīmā'ti. Na khvāhaṃ imassa āyasmantānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me āyasmanto tathā bhāsantu, yathāhaṃ imassa āyasmantānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti. [PTS Page 124] [\q 124/] ājāneyyāsi vā tvaṃ āvuso susīma, na vā3 tvaṃ ājāneyyāsi. Atha kho paññāvimuttā mayanti.
 
-----------------
1. Uppādiṃ - sīmu, sī 1,2. 2. Upapajjamāne - machasaṃ, syā, [pts.]
3. Mā vā - sīmu.
 
[BJT Page 194] [\x 194/]
 
Atha kho āyasmā susīmo uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā susīmo yāvatako tehi bhikkhūhi saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
 
''Pubabe kho susīma, dhammaṭṭhitiñāṇaṃ, pacchā nibbāṇe ñāṇanti. ''
 
Na khvāhaṃ bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me bhante, bhagavā tathā bhāsatu, yathāhaṃ imassa bhagavatā1 saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.
 
''Ājāneyyāsi vā tvaṃ susīma, na vā tvaṃ ājāneyyāsi, atha kho dhammaṭṭhiti ñāṇaṃ pubbe, pacchā nibbāṇe ñāṇaṃ. ''
 
Taṅkimmaññasi susīma, rūpaṃ niccaṃ vā aniccaṃ cāti? 'Aniccaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante. ' Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallaṃ nu taṃ samanupassituṃ, ''etaṃ mama, eso'hamasmi, eso me attā''ti? 'No hetaṃ bhante, vedanā niccā vā aniccā vāti? 'Aniccā bhante'. Yaṃ panāniccā dukkhā vā taṃ sukhā vāti? 'Dukkhā bhante. Yaṃ panāniccā dukkhā viparināmadhammā kallā nu taṃ samanupassituṃ, ''etaṃ mama, eso' hamasmi, eso me attā''ti? 'No hetaṃ bhante, saññā niccā vā aniccā vā ti? 'Aniccā bhante'. Yaṃ panāniccā dukkhā vā taṃ sukhā vāti? 'Dukkhā bhante'. Yaṃ panāniccā dukkhā viparināmadhammā kallā nu taṃ samanupassituṃ, etaṃ mama, eso, hamasmi, eso me attā''ti? 'No hetaṃ bhante, saṅkhārā niccā vā aniccā vā ti? 'Aniccā bhante'. Yaṃ panāniccā dukkhā vā taṃ sukhā vāti? 'Dukkhā bhante'. Yaṃ panāniccā dukkhā viparināmadhammā kallā nu taṃ samanupassituṃ, etaṃ mama, eso' hamasmi, eso me attā''ti? 'No hetaṃ bhante, viññāṇaṃ niccaṃ vā aniccaṃ vāti? [PTS Page 125 [\q 125/] ']aniccaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallaṃ nu taṃ samanupassituṃ ''etaṃ mama eso' hamasmi, eso me attāti?'' 'No hetaṃ bhante. '
 
Tasmātiha susīma, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ''netaṃ mama, neso 'hamasmi, na me so attā''ti evametaṃ yathābhūtasammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā ''netaṃ mama nesā' hamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yaṃ dūre santike vā, sabbā saññā ''netaṃ mama, nesā hamasmi, sa me so attā''ti evametaṃ yathābhūtasammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā ''netaṃ mama, netaṃ' hamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ''netaṃ mama, neso'hamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ susīma sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
 
------------------
1. Bhagavato -
 
[BJT Page 196] [\x 196/]
 
Jātipaccayā jarāmaraṇanti susīma, passasī'ti? 'Evaṃ bhante'. Bhavapaccayā jātī'ti susīma, passasī'ti? 'Evaṃ bhante. ' Upādānapaccayā bhavo'ti susīma, passasī'ti? 'Evaṃ bhante. ' [PTS Page 126] [\q 126/] taṇhāpaccayā upādānanti susīma, passasī'ti? 'Evaṃ bhante. ' Vedanāpaccavā taṇhā'ti susīma, passasī'ti? 'Evaṃ bhante. ' Phassapaccayā vedanā'ti susīma, passasī'ti? 'Evaṃ bhante. ' Saḷāyatanapaccayā phasso'ti susīma, passasī'ti? 'Evaṃ bhante. ' Saḷāyatanapaccayā phasso'ti susīma, passasī'ti? 'Evaṃ bhante. ' Nāmarūpapaccayā saḷāyatananti susīma, passasī'ti? 'Evaṃ bhante. ' Viññāṇapaccayā nāmarūpanti susīma, passasī'ti? 'Evaṃ bhante. ' Saṅkhārapaccayā viññāṇanti susīma, passasī'ti? 'Evaṃ bhante. ' Avijjāpaccayā saṅkhārā'ti susīma, passasī'ti? 'Evaṃ bhante'.
 
Jātinirodhā jarāmaraṇanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Bhavanirodhā jātinirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Upādānanirodhā bhavanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Taṇhānirodhā upādānanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Vedanānirodhā taṇhānirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Phassanirodhā vedanānirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Saḷāyatananirodhā phassanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Nāmarūpanirodhā saḷāyatananirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Viññāṇanirodhā nāmarūpanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Saṅkhāranirodhā viññāṇanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Avijjānirodhā saṅkhāranirodho'ti susīma, passasī'ti? 'Evaṃ bhante. '
 
Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto anekavihitaṃ iddhividhaṃ paccanubhosi? - Eko'pi hutvā bahudhā hosi, bahudhā'pi hutvā eko hosi, āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropakāraṃ tiropabbataṃ asajjamāno gacchasi seyyathāpi ākāse, paṭhaviyampi ummujjanimujjaṃ karosi seyyathāpi udake, udakepi abhejjamāne gacchasi seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamasi seyyathāpi pakkhī sakuṇo, imepi candima suriye evammahiddhike evammahānubhāve pāṇinā parāmasasi parimajjasi, yāva brahmalokāpi kāyena vasaṃ vattesī'ti? 'No hetaṃ bhante. '
 
Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto dibbāya sota dhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇāsi dibbe ca mānuse ca ye dūre santike cāti? [PTS Page 127 [\q 127/] '@]nā hetaṃ bhante. '
 
Api nu tvaṃ susīma, evaṃ jananto evaṃ passanto parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāsi: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāsi, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāsi, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāsi, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāsi, samohaṃ vā cittaṃ samohaṃ cittanti pajānāsi, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāsi, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāsi, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāsi, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāsi, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāsi, sauttataraṃ vā cittaṃ sauttaraṃ cittanti pajānāsi, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāsi, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāsi, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāsi, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāsi, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāsī'ti? 'No hetaṃ bhante'.
 
Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto anekavihitaṃ pubbenivāsaṃ anussarasi: seyyathīdaṃ- ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarasī'ti? No hetaṃ bhante. '
 
[BJT Page 198] [\x 198/]
 
Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto dibbena cakkhunā visuddhena atikkantamānusakena satte passasi cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāsī'ti? 'No hetaṃ bhante. '
 
Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharasī'ti? 'No hetaṃ bhante. '
Etthadāni susīma, idañca veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti. Idaṃ no susīma, kathanti?
 
Atha kho āyasmā susīmo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: ''accayo maṃ bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yo'haṃ1 evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. Tassa me bhante, bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā''ti.
 
Taggaṃ tvaṃ susīma, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yo tvaṃ evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. [PTS Page 128] [\q 128/] seyyathāpi susīma, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ 'ayaṃ te deva coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī'ti. Tamenaṃ rājā evaṃ vadeyya: ''gacchatha bho imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍakaṃ2 karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathā''ti. Tamenaṃ rañño purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍakaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ.
 
Taṃ kiṃ maññasi susīma api nu so puriso tatonidānaṃ dukkhaṃ domanassaṃ3 paṭisaṃvedayethā'ti? 'Evaṃ bhante'.
 
Yaṅkho so susīma, puriso tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha,4 yā ca evaṃ svākkhāte dhammavinaye dhammatthenakassa pabbajjā, ayaṃ tato dukkhavipākatarā ca kaṭukavipākatarā ca. Api ca vinipātāya saṃvattati. Yato ca kho tvaṃ susīma, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭigaṇhāma. Vuddhi hesā susīma, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca saṃvaraṃ āpajjatī'ti.
 
Mahāvaggo sattamo
 
Tatruddānaṃ:
Dve assutavatā vuttā puttamaṃsena cāparaṃ,
Atthirāgo ca nagaraṃ sammasananaḷakalāpīyaṃ,
Kosambi upayanti ca dasamo vutto susīmenāti. *
 
---------------------
1. Yvāhaṃ-machasaṃ. 2. Khuramuṇḍaṃ-machasaṃ, syā, [pts. 3.] Dukkhadomanassaṃ-syā. 4. Paṭisaṃvediyetha-machasaṃ, sīmu, [pts. 5.] Yāca-syā
* ''Makkaṭo akaraṇiputto sālaṃ nagarena sammasaṃ,
Naḷakalāpaṃ udapānaṃ samuddo susīmena cā''ti.
Iti likhita potthekesu.
 
[BJT Page 200] [\x 200/]