1. 1. 1.
 
Paṭiccasamuppādasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā1 etadavoca:
 
Paṭiccasamuppādaṃ vo bhikkhave, desissāmi. Taṃ suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmī'ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā1 etadavoca:
 
Katamo ca bhikkhave, paṭiccasamuppādo? Avijjāpaccayā bhikkhave saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati bhikkhave paṭiccasamuppādo.
 
-------------
1. Paccassosumbhagavā - sī 1, 2.
 
[BJT Page 004] [\x 4/]
 
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. [PTS Page 002] [\q 2/] saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
*Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
1. 1. 2,
 
Vibhaṅgasuttaṃ
 
2. Sāvatthiyaṃ-1
 
Paṭiccasamuppādaṃ vo bhikkhave, desissāmi. Vibhajissāmi. Taṃ suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave, paṭiccasamuppādo? Avijjāpaccayā bhikkhave, saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Katamañca bhikkhave, jarāmaraṇaṃ? Yā2 tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā.
 
Katamañca bhikkhave, maraṇaṃ? Yā2 [PTS Page 003] [\q 3/] tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa3 nikkhepo jīvitindriyassa upacchedo4. Idaṃ vuccati maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati bhikkhave, jarāmaraṇaṃ.
 
Katamā ca bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati bhikkhave, jāti.
 
Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo, rūpabhavo, arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo.
 
--------------
* Katthaci na dissati.
1. Sāvatthiyaṃ viharati. -Syā. 2. Yaṃ-sīmu, sī, 1, 2 3. Kalevarassa - syā, machasaṃ 4. Jīvitindriyassa upacchedo, ayaṃ pāṭho na dissate. -Sīmu. Machasaṃ. Machasaṃ, sīmu. Na dissate.
 
[BJT Page 006] [\x 6/]
 
Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ, diṭṭhūpādānaṃ, sīlabbatūpādānaṃ, attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ.
 
Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ vuccati bhikkhave taṇhā.
 
Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā.
 
Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati bhikkhave, phasso.
 
Katamañca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ.
 
Katamañca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati nāmaṃ. Cattāro [PTS Page 004] [\q 4/] ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave, nāmarūpaṃ.
Katamañca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati bhikkhave, viññāṇaṃ.
 
Katame ca bhikkhave saṅkhārā? Tayome bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Ime vuccanti bhikkhave, saṅkhārā.
 
Katamā ca bhikkhave avijjā? Yaṃ kho bhikkhave dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, ayaṃ vuccati bhikkhave, avijjā.
 
Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
[BJT Page 008] [\x 8/]
 
1. 1. 3
 
Paṭipadāsuttaṃ
 
3. Sāvatthiyaṃ -
 
Micchāpaṭipadañca vo bhikkhave desissāmi sammāpaṭipadañca. Taṃ suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamā ca bhikkhave, micchāpaṭipadā? Avijjāpaccayā bhikkhave, saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati bhikkhave, micchāpaṭipadā.
 
[PTS Page 005] [\q 5/] katamā ca bhikkhave, sammāpaṭipadā? Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññaṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ vuccati bhikkhave, sammāpaṭipadā'ti.
 
1. 1. 4
 
Vipassisuttaṃ
 
4. Sāvatthiyaṃ -
 
Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ1 vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu2 nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā3 bhavo''ti.
 
---------------
1. Kicchā - sī. 1, 2. 2. Kudāssu - sīmu, machasaṃ. 3. Upādānapaccayā - sī2
 
[BJT Page 010] [\x 10/]
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā1 upādāna''nti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso [PTS Page 006] [\q 6/] manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā2 taṇhā''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā3 vedanā''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā4 phasso''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā5 saḷāyatana''nti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu6 kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave vipassissa bodhisattassa etadahosi: [PTS Page 007 [\q 7/] '']kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
--------------
1. Taṇhāppaccayā, -sī 1, 2. 2. Vedanāppaccayā- sī 1, 2 3. Phassappaccayā -sī 1, 2. 4. Saḷāyatanappaccayā- sī 1, 2. 5. Nāmarūpappaccayā- sī 1, 2. 6. Saṅkhāre - syā.
[BJT Page 012] [\x 12/]
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
[PTS Page 008] [\q 8/] atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
[BJT Page 014] [\x 14/]
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
[PTS Page 009] [\q 9/] atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho nirodho''ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
(Sattannampi buddhānaṃ evaṃ vitthāretabbo. )
 
1. 1. 5
 
Sikhīsuttaṃ
 
5. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattassa eva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu2 nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave , sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi, vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: jātiyā kho asati jarāmaraṇaṃ na hoti. Jāti nirodhā jarāmaraṇanirodho''ti.
Atha kho bhikkhave sikhissa bodhisattassa etadahosi. ''Kimhi nu kho asati jāti na hoti'' kissa nirodhā jātinirodho''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho nirodho''ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
)
 
1. 1. 6
 
Vessabhusuttaṃ
 
6. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattassa eva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, vessabhūssa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho nirodho''ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
)
 
[BJT Page 016] [\x 16/]
 
1. 1. 7
 
Kakusandhasuttaṃ
 
. 87. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho nirodho''ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
1. 1. 8
 
Konāgamanasuttaṃ
 
8. Konāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave konāgamanassa bodhisattassa etadahosi: ''kimhi nukho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedakā hoti. Phassapaccayā vedanā''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, konāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo:
''Nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho, nirodho''ti kho bhikkhave, konāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
1. 1. 9
 
Kassapasuttaṃ
 
9. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave kassapassa bodhisattassa etadahosi: ''kimhi nukho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nukho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo:
''Nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho, nirodho''ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
(Peyyālamukhena niddiṭṭhāni (5-9) imāni suttantāni vipassisuttāgatapāḷinayeneva vitthārato daṭṭhabbāni. )
 
1. 1. 10
 
Gotamasuttaṃ
 
10. [PTS Page 010] [\q 10/] pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno. Jāyatī ca, jīyatī ca, mīyatī ca, cavati ca, uppajjati2 ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu3 nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti.4 Tassa mayhaṃ bhikkhave, yonisomanasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti. Jātipaccayā jarāmaraṇa''nti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāyā abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''timhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: 'kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati phasso hoti? Kimpaccayā phasso''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ5 avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
''Samudayo samudayo''ti kho me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
--------------
1. Koṇāgamanassa sī. Mu. Machasaṃ ''konakamuni - kanakamuni'' - bauddhasaṃskṛta. 2. Upapajjati 3. Kudāssu - machasaṃ, sī. Mu. 4. Jarāmaraṇaṃ - sīmu. 5. Itihidaṃ bhikkhave - sīmu, sī. 1, 2.
 
[BJT Page 018] [\x 18/]
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jarāmaraṇanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu [PTS Page 011] [\q 11/] kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti. Kissa nirodhā saḷāyatananirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti. Kissa nirodhā nāmarūpanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti. Kissa nirodhā viññāṇanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati saṅkhārā na honti. Kissa nirodhā saṅkhāranirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho, nirodho''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādā. Vijjā udapādi. Āloko udapādī'ti.
 
Buddhavaggo paṭhamo.
 
Tassuddānaṃ1:
 
Desanā vibhaṅga paṭipadā ca2
Vipassī sikhī ca vessabhū,
Kakusandho3 konāgamano ca4 kassapo
(Mahāyaso sakyamunī ca) gotamoti5
 
---------------
1. Tassa uddānaṃ bhavatī -syā. 2. Vibhaṅgaṃ paṭipadaṃ -syā. 3. Kakusandho ca -sīmu. 4. Konāgamano - machasaṃ. 5. Mahāsakyamunī ca gotamoti - machasaṃ, syā.
 
[BJT Page 020] [\x 20/]