1. 5. 1
 
Pañcabhayaverasuttaṃ
 
41. [PTS Page 068] [\q 68/] sāvatthiyaṃ-
 
Atha kho anāthapiṇḍiko gahapati yena bhagavā nenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 
Yato kho gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya: ''khīṇanirayomhi khīṇatiracchānayoniyo1 khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno hamasmi avinipātadhammo niyato sambodhiparāyaṇo''ti.
 
Katamāni pañca bhayāni verāni vūpasantāni honti?
 
Yaṃ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati,2 pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Yaṃ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
[PTS Page 069] [\q 69/] yaṃ gahapati, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, kāmesu micchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
Yaṃ gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
----------------
1. Yoni - machasaṃ 2. Paṭisaṃvediyati - sī. Mu. [P. T. S.]
 
[BJT Page 108] [\x 108/]
 
Yaṃ gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Imāni pañca bhayāni verāni vūpasantāni honti.
 
Katamehi catuhi sotāpattiyaṅgehi samannāgato hoti?
 
Idha gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā arahaṃ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro purisadammasārathī, satthā devamanussānaṃ, buddho, bhagavā''ti.
 
Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehipassiko, opanayiko, paccattaṃ veditabbo viññūhī'ti.
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno1 bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato [PTS Page 070] [\q 70/] sāvakasaṅgho, - āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā''ti.
 
Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhūjissehi viññūppasatthehi2 aparāmaṭṭhehi samādhisaṃvattatikehi.
 
Imehi catuhi sotāpattiyaṅgehi samannāgato hoti.
 
Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho?
 
Idha gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yonisomanasikaroti: ''iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho-
 
---------------
1. Suppaṭipanno - machasaṃ.
2. Viññūpasatthehi - syā [pts]
 
[BJT Page 110] [\x 110/]
 
Yato kho gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayamassa1 ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoniso khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇoti.
 
1. 5. 2
 
Dutiya pañcabhayaverasuttaṃ
 
42. Sāvatthiyaṃ-
 
Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca:
[PTS Page 071] [\q 71/] yato ca kho bhikkhave ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Catuhi ca sotāpattiyaṅgehi samannāgato hoti. Ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya. Khīṇanirayomhi khīṇatiracchānayoniso khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.
 
Katamāni pañca bhayāni verāni vupasantāni honti?
 
Yaṃ bhikkhave, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Yaṃ bhikkhave, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Yaṃ bhikkhave, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, kāmesu micchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Yaṃ bhikkhave, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Yaṃ bhikkhave, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Imāni pañca bhayāni verāni vūpasantāni honti.
 
Katamehi catuhi sotāpattiyaṅgehi samannāgato hoti?
 
Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā arahaṃ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro purisadammasārathī, satthā devamanussānaṃ, buddho, bhagavā''ti.
 
Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehipassiko, opanayiko, paccattaṃ veditabbo viññūhī'ti.
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā''ti.
 
Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhūjissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattatikehi.
 
Imehi catuhi sotāpattiyaṅgehi samannāgato hoti.
 
Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho?
 
------------
1. Ayañcassa - machasaṃ, [pts 1, 2]
* Bhikkhaveti sabbaṃ vitthāretabbaṃ - sīmu, [pts] sī 1, 2
 
[BJT Page 112] [\x 112/]
 
Yato ca kho bhikkhave ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya: ''khīṇanirayomhi, khīṇatiracchānayoniyo, khīṇapettivisayo, khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo''ti.
 
1. 5. 3
 
Dukkhasuttaṃ
 
43. Sāvatthiyaṃ-
 
[PTS Page 072] [\q 72/] dukkhassa bhikkhave, samudayañca atthaṅgamañca1 desissāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evambhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave dukkhassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
 
Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
 
Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
 
Katamo ca bhikkhave, dukkhassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
 
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
 
Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
 
Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
Manañca paṭicca dhamme ca uppajjati mano viññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ [PTS Page 073] [\q 73/] sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamoti.
 
---------------
 
1. Atthagamaṃ - sī 1, 2
 
[BJT Page 114] [\x 114/]
 
1. 5. 4
 
Lokasuttaṃ
 
44. Sāvatthiyaṃ-
 
Lokassa bhikkhave samudayaṃ ca atthaṅgamaṃ ca desissāmi taṃ suṇātha. Sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
Katamo ca bhikkhave, lokassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
 
Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
 
Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
 
Katamo ca bhikkhave, lokassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
[PTS Page 074] [\q 74/] ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
 
Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
Manañca paṭicca dhamme ca uppajjati mano viññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo'ti.
1. 5. 5.
 
Ñātikasuttaṃ
 
45. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe.
 
Atha kho bhagavā rahogato paṭisallīno1 imaṃ dhammapariyāyaṃ abhāsi:
 
----------------
1. Paṭisallāno - machasaṃ
 
[BJT Page 116] [\x 116/]
 
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Ghāṇañca paṭicca gandhe ca ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇahāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Kāyañca paṭicca phoṭṭhabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
[PTS Page 075] [\q 75/] sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Manañca paṭicca dhamme ca uppajjati mano viññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
 
Tena kho pana samayena aññataro bhikkhu bhagavato upassutiṃ1 ṭhito hoti. Addasā kho bhagavā taṃ bhikkhuṃ upassutiṃ ṭhitaṃ. Disvāna taṃ bhikkhuṃ etadavoca: assosi no tvaṃ bhikkhu imaṃ dhammapariyāyanti? Evambhanteti. Uggaṇhāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ. Pariyāpuṇāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ. Dhārehi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ. Atthasaṃhitoyaṃ bhikkhu dhammapariyāyo, ādibrahmacariyakoti.
 
1. 5. 6
 
Aññatara brāhmaṇasuttaṃ
 
46. Sāvatthiyaṃ-
 
Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca:
 
Kinnu kho bho gotama, so karoti, so paṭisaṃvedayatī'ti? ''So karoti so paṭisaṃvedayatī''ti kho brāhmaṇa, ayameko anto.
 
[PTS Page 076] [\q 76/] kiṃ pana bho gotama, añño karoti, añño paṭisaṃvedayatī'ti? ''Añño karoti añño paṭisaṃvedayatī''ti kho brāhmaṇa, ayaṃ dutiyo anto.
 
----------------
1. Upassuti - machasaṃ, syā.
 
[BJT Page 118] [\x 118/]
 
Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. ''Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayohoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.
 
Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evamevaṃ1 bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. 5. 7
 
Jāṇussoṇisuttaṃ
 
47. Sāvatthiyaṃ-
 
Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca:
 
Kinnu kho bho gotama sabbamatthī'ti? ''Sabbamatthī''ti kho brāhmaṇa ayameko anto.
 
Kiṃ pana bho gotama sabbaṃ natthī'ti? ''Sabbaṃ natthī'' ti kho brāhmaṇa ayaṃ dutiyo anto.
 
Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: ''avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.
 
Evaṃ vutte jāṇussoṇī brāhmaṇo bhagavantaṃ [PTS Page 077] [\q 77/] etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya , paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. 5. 8.
 
Lokāyatikasuttaṃ.
 
48. Sāvatthiyaṃ-
 
Atha kho lokāyatiko brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho lokāyatiko brāhmaṇo bhagavantaṃ etadavoca:
 
[BJT Page 120] [\x 120/]
 
Kinnu kho bho gotama, sabbamatthī'ti? 'Sabbamatthī''ti kho brāhmaṇa jeṭṭhametaṃ lokāyataṃ.
 
Kiṃ pana bho gotama, sabbaṃ natthiti? Sabbaṃ natthi'ti kho brāhmaṇa dutiyametaṃ lokāyataṃ.
 
Kinnu kho bho gotama, sabbamekattanti? 'Sabbamekattanti' kho brāhmaṇa tatiyametaṃ lokāyataṃ.
 
Kiṃ pana bho gotama, sabbaṃ puthuttanti? 'Sabbaṃ puthuttanti' kho brāhmaṇa catutthametaṃ lokāyataṃ.
 
Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: ''avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.
 
Evaṃ vutte lokāyatiko brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. 5. 9
 
Paṭhama ariyasāvakasuttaṃ
 
49. Sāvatthiyaṃ-
 
[PTS Page 078] [\q 78/] na bhikkhave sutavato ariyasāvakassa evaṃ hoti: ''kinnu kho kismiṃ sati kiṃ hoti, kissuppādā kiṃ uppajjati, (kismiṃ sati saṅkhārā honti, kismiṃ sati viññāṇaṃ hoti, kismiṃ sati nāmarūpaṃ hoti, kismiṃ sati saḷāyatanaṃ hoti,) * kismiṃ sati phasso hoti, kismiṃ sati vedanā hoti, kismiṃ sati taṇhā hoti, kismiṃ sati upādānaṃ hoti, kismiṃ sati bhavo hoti, kismiṃ sati jāti hoti, kismiṃ sati jarāmaraṇaṃ hotī''ti,
 
Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇame vettha hoti: ''imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. (Avijjāya sati saṅkhārā honti. Saṅkhāresu sati viññāṇaṃ hoti.) * Viññāṇe sati nāmarūpaṃ hoti. Nāmarūpe sati saḷāyatanaṃ hoti. Saḷāyatane sati phasso hoti. Phasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaṃ hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā sati jarāmaraṇaṃ hotī''ti so evaṃ pajānāti: ''evaṃ ayaṃ loko samudayatī''ti.
 
----------------
*(-) Imehi saṅketehi antarita pāṭhā syāmapotthake ca likhitasīhalapotthakesu ca na dissante.
 
[BJT Page 122] [\x 122/]
 
Na bhikkhave, sutavato ariyasāvakassa evaṃ hoti: ''kiṃ nu kho kismiṃ asati kiṃ na hoti, kissa nirodhā kiṃ nirujjhati, kismiṃ asati saṅkhārā na honti, kismiṃ asati viññāṇaṃ na hoti, kismiṃ asati nāmarūpaṃ na hoti, kismiṃ asati saḷāyatanaṃ na hoti, kismiṃ asati phasso na hoti, kismiṃ asati vedanā na hoti, kismiṃ asati taṇhā na hoti, kismiṃ asati upādānaṃ na hoti, kismiṃ asati bhavo na hoti, kismiṃ asati jāti na hoti, kismiṃ asati jarāmaraṇaṃ na hotī''ti.
 
Atha kho bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti: ''imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati. Avijjāya asati saṅkhārā na honti. Saṅkhāresu asati viññāṇaṃ na hoti. Viññāṇe asati nāmarūpaṃ na hoti. Nāmarūpe asati saḷāyatanaṃ na hoti. Saḷāyatane asati phasso na hoti. Phasse asati vedanā na hoti. Vedanāya asati taṇhā na hoti. Taṇhāya asati upādānaṃ na hoti. Upādāne asati bhavo na hoti. Bhave asati jāti na hoti. Jātiyā asati jarāmaraṇaṃ na hotī''ti. So evaṃ pajānāti ''evaṃ ayaṃ loko nirujjhatī''ti.
 
[PTS Page 079] [\q 79/] yato kho bhikkhave, ariyasāvako evaṃ lokassa samudayaṃ ca atthaṅgamaṃ ca yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī'ti.
 
1. 5. 10
 
Dutiya ariyasāvakasuttaṃ
 
50. Sāvatthiyaṃ-
 
Na bhikkhave sutavato ariyasāvakassa evaṃ hoti: ''kinnu kho kismiṃ sati kiṃ hoti. Kissuppādā kiṃ uppajjati, kismiṃ sati saṅkhārā honti, kismiṃ sati viññāṇaṃ hoti, kismiṃ sati nāmarūpaṃ hoti, kismiṃ sati saḷāyatanaṃ hoti, kismiṃ sati phasso hoti, kismiṃ sati vedanā hoti, kismiṃ sati taṇhā hoti, kismiṃ sati upādānaṃ hoti, kismiṃ sati bhavo hoti, kismiṃ sati jāti hoti, kismiṃ sati jarāmaraṇaṃ hotī''ti,
 
Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇame vettha hoti: ''imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. (Avijjāya sati saṅkhārā honti. Saṅkhāresu sati viññāṇaṃ hoti.) * Viññāṇe sati nāmarūpaṃ hoti. Nāmarūpe sati saḷāyatanaṃ hoti. Saḷāyatane sati phasso hoti. Phasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaṃ hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā sati jarāmaraṇaṃ hotī''ti so evaṃ pajānāti: ''evaṃ ayaṃ loko samudayatī''ti.
 
[BJT Page 124] [\x 124/]
 
Na bhikkhave, sutavato ariyasāvakassa evaṃ hoti: ''kiṃ nu kho kismiṃ asati kiṃ na hoti, kissa nirodhā kiṃ nirujjhati, kismiṃ asati saṅkhārā na honti, kismiṃ asati viññāṇaṃ na hoti, kismiṃ asati nāmarūpaṃ na hoti, kismiṃ asati saḷāyatanaṃ na hoti, kismiṃ asati phasso na hoti, kismiṃ asati vedanā na hoti, kismiṃ asati taṇhā na hoti, kismiṃ asati upādānaṃ na hoti, kismiṃ asati bhavo na hoti, kismiṃ asati jāti na hoti, kismiṃ asati jarāmaraṇaṃ na hotī''ti.
 
Atha kho bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti: ''imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati. Avijjāya asati [PTS Page 080] [\q 80/] saṅkhārā na honti. Saṅkhāresu asati viññāṇaṃ na hoti. Viññāṇe asati nāmarūpaṃ na hoti. Nāmarūpe asati saḷāyatanaṃ na hoti. Saḷāyatane asati phasso na hoti. Phasse asati vedanā na hoti. Vedanāya asati taṇhā na hoti. Taṇhāya asati upādānaṃ na hoti. Upādāne asati bhavo na hoti. Bhave asati jāti na hoti. Jātiyā asati jarāmaraṇaṃ na hotī''ti. So evaṃ pajānāti ''evamayaṃ loko nirujjhatī''ti.
 
Yato kho bhikkhave, ariyasāvako evaṃ lokassa samudayaṃ ca atthaṅgamaṃ ca yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī'ti.
 
Gahapativaggo pañcamo.
 
Tassuddānaṃ:
 
Dve pañca verabhayā vuttā dukkhaṃ loko ca ñātikaṃ
Auññataraṃ jāṇussoṇi ca lokāyatikena aṭṭhamaṃ
Dve ariyasāvakā vuttā vaggo tena pavuccatī'ti.
 
[BJT Page 126] [\x 126/]