1. 8. 1
Jarāmaraṇasuttaṃ
 
71. [PTS Page 129] [\q 129/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane ānathapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa sammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 2
Jātisuttaṃ
 
1. 8. 2
Jātisuttaṃ
 
72. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ nappajānanti, jātisamudayaṃ nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ pajānanti, jātisamudayaṃ pajānanti, jātinirodhaṃ pajānanti, jātinirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 3
Bhavasuttaṃ
 
73. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ nappajānanti, bhavasamudayaṃ nappajānanti, bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ pajānanti, bhavasamudayaṃ pajānanti, bhavanirodhaṃ pajānanti, bhavanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 4
Upādānasuttaṃ
 
74. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ nappajānanti, upādānasamudayaṃ nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ pajānanti, upādānasamudayaṃ pajānanti, upādānanirodhaṃ pajānanti, upādānanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 5
Taṇhāsuttaṃ
 
75. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ nappajānanti, taṇhāsamudayaṃ nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ pajānanti, taṇhāsamudayaṃ pajānanti, taṇhānirodhaṃ pajānanti, taṇhānirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
[BJT Page 202] [\x 202/]
 
1. 8. 6
Vedanāsuttaṃ
 
76. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ pajānanti, vedanāsamudayaṃ pajānanti, vedanānirodhaṃ pajānanti, vedanānirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 7
Phassasuttaṃ
 
77. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ nappajānanti, phassasamudayaṃ nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ pajānanti, phassasamudayaṃ pajānanti, phassanirodhaṃ pajānanti, phassanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 8
Saḷāyatanasuttaṃ
 
78. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ nappajānanti, saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ pajānanti, saḷāyatanasamudayaṃ pajānanti, saḷāyatananirodhaṃ pajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 9
Nāmarūpasuttaṃ
 
79. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūpaṃ nappajānanti, nāmarūpasamudayaṃ nappajānanti, nāmarūpanirodhaṃ nappajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūpaṃ pajānanti, nāmarūpasamudayaṃ pajānanti, nāmarūpanirodhaṃ pajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 10
Viññāṇasuttaṃ
 
80. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ pajānanti, viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 11
Saṃkhārasuttaṃ
 
[PTS Page 130 {jtb}]
81. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saṃkhāre nappajānanti, saṃkhārasamudayaṃ nappajānanti, saṃkhāranirodhaṃ nappajānanti, saṃkhāranirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṃkhāre pajānanti, saṃkhārasamudayaṃ pajānanti, saṃkhāranirodhaṃ pajānanti, saṃkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
Samaṇabrāhmaṇavaggo aṭṭhamo.
Tatrūddānaṃ
Paccayekādasa vuttā catusaccavibhajjanā
Samaṇabrāhmaṇavaggo abhisamayebhavataṭṭhamo1
 
------------------
1. Nidāne bhavati aṭṭhamaṃ sī.-Machasaṃ. Nidānaṃ- syā. Aṭṭhamaṃ-syā, [pts]