1. 3. 1.
 
Dasabalasuttaṃ
 
21. Sāvatthiyaṃ-
 
Dasabalasamannāgato bhikkhave, tathāgato catuhi ca vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti. Parisāsu sīhanādaṃ nadati. Brahmacakkaṃ pavatteti: [PTS Page 028] [\q 28/] iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṃgamo.1 Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṃgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṃgamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṃgamo. Iti imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati.
 
Yadidaṃ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 3. 2
 
Dutiyadasabalasuttaṃ
 
22. Sāvatthiyaṃ-
 
Dasabalasamannāgato bhikkhave, tathāgato catuhi ca vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti. Parisāsu sīhanādaṃ nadati. Brahmacakkaṃ pavatteti: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṃgamo.1 Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṃgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṃgamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṃgamo. Iti imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati.
 
-----------------
1. Atthagamo. - Sī 1, 2.
 
[BJT Page 046] [\x 46/]
 
Yadidaṃ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Evaṃ svākkhāto bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte kho bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva saddhā pabbajitena kulaputtena viriyaṃ1 ārabhituṃ: kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisatthāmena2 purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissati.
 
[PTS Page 029] [\q 29/] dukkhaṃ hi bhikkhave, kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi. Mahantañca sadatthaṃ parihāpeti. Āraddhaviriyo ca kho bhikkhave sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi mahantañca sadatthaṃ paripūreti.
 
Na bhikkhave, hīnena aggassa patti hoti aggena ca kho3 aggassa patti hoti maṇḍapeyyamidaṃ bhikkhave, brahmacariyaṃ, satthā4 sammukhībhūto. Tasmātiha bhikkhave, viriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya, ''evaṃ no ayaṃ amhākaṃ pabbajjā avañjhā5 bhavissati, saphalā saudrayā, yesaṃ6 mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā''ti. Evaṃ hi vo bhikkhave sikkhitabbaṃ. Attatthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetuṃ. Paratthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetuṃ. Ubhayatthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetunti.
 
1. 3. 3
 
Upanisasuttaṃ
 
23. Sāvatthiyaṃ-
 
Jānato ahaṃ bhikkhave, passato asāvānaṃ khayaṃ vadāmi. No ajānato no apassato. Kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti? ''Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṃgamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṃgamo, iti saññā, iti saññāya samudayo, ita saññāya atthaṃgamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo iti viññāṇassa atthaṃgamo'ti'' evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti.
 
-------------
1. Viriyaṃ-machasaṃ. 2. Purisathāmena. Machasaṃ. 3. Aggena ca kho bhikkhave -machasaṃ. 4. Satthussa-sīmu. 5. Avaṅkatā avañjhā-syā. 6. Yesañca - machasaṃ.
 
[BJT Page 048] [\x 48/]
 
[PTS Page 030] [\q 30/] yampissa1 taṃ bhikkhave, khayasmiṃ khaye ñāṇaṃ, tampi saupanisaṃ vadāmi. No anupanisaṃ. Kā ca bhikkhave khaye ñāṇassa upanisā? Vimuttītissa vacanīyaṃ. Vimuttimpahaṃ2 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, vimuttiyā upanisā? Virāgotissa vacanīyaṃ. Virāgampahaṃ3 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, virāgassa upanisā? Nibbidātissa vacanīyaṃ. Nibbidampahaṃ4 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, nibbidāya upanisā? Yathābhūtañāṇadassanantissa vacanīyaṃ.
 
Yathābhūtañāṇadassanampahaṃ5 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, yathābhūtañāṇadassanassa upanisā? Samādhītissa vacanīyaṃ. Samādhimpahaṃ bhikkhave saupanisaṃ vadāmi. No anupanisaṃ. Kā ca bhikkhave, samādhissa upanisā? Sukhantissa vacanīyaṃ. Sukhampahaṃ bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, sukhassa upanisā? Passaddhītissa vacanīyaṃ. Passaddhimpahaṃ bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, passaddhiyā upanisā? Pītitissa vacanīyaṃ. Pītimpahaṃ bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave pītiyā upanisā? Pāmujjantissa vacanīyaṃ. Pāmujjampahaṃ bhikkhave saupanisaṃ vadāmi. No anupanisaṃ.
 
Kā ca bhikkhave, pāmujjassa upanisā? Saddhātissa vacanīyaṃ. Saddhampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. [PTS Page 031] [\q 31/] kā ca bhikkhave, saddhāya upanisā? Dukkhantissa vacanīyaṃ. Dukkhampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, dukkhassa upanisā? Jātītissa vacanīyaṃ. Jātimpahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, jātiyā upanisā? Bhavotissa vacanīyaṃ. Bhavampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, bhavassa upanisā? Upādānantissa vacanīyaṃ. Upādānampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, upādānassa upanisā? Taṇhātissa vacanīyaṃ. Taṇhampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, taṇhāya upanisā? Vedanātissa vacanīyaṃ. Vedanampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, vedanāya upanisā? Phassotissa vacanīyaṃ. Phassampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ.
 
----------------
1. Yampi - syā 2. Vimuttimpāhaṃ - machasaṃ. 3. Virāgampāhaṃ - machasaṃ. 4. Nibbidampāhaṃ - machasaṃ 5. Dassanampāhaṃ - machasaṃ.
 
[BJT Page 050] [\x 50/]
 
Kā ca bhikkhave, phassassa upanisā? Saḷāyatanantissa vacanīyaṃ. Saḷāyatanampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, saḷāyatanassa upanisā? Nāmarūpantissa vacanīyaṃ. Nāmarūpampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, nāmarūpassa upanisā? Viññāṇantissa vacanīyaṃ. Viññāṇampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, viññāṇassa upanisā? Saṅkhārātissa vacanīyaṃ. Saṅkhārepahaṃ bhikkhave, saupanise vadāmi, no anupanise. Kā ca bhikkhave, saṅkhārānaṃ upanisā? Avijjātissa vacanīyaṃ.
 
Iti kho bhikkhave, avijjūpanisā saṅkhārā. Saṅkhārūpanisaṃ viññāṇaṃ. Viññāṇūpanisaṃ nāmarūpaṃ. Nāmarūpūpanisaṃ saḷāyatanaṃ. Saḷāyatanūpaniso phasso. Passūpanisā vedanā. Vedanūpanisā taṇhā. Taṇhūpanisaṃ upādānaṃ. Upādānūpaniso bhavo. Bhavūpanisā jāti. Jātūpanisaṃ dukkhaṃ. Dukkhūpanisā saddhā. Saddhūpanisaṃ pāmujjaṃ. Pāmujjūpanisā pīti. Pītūpanisā passaddhi. Passaddhūpanisaṃ sukhaṃ. Sukhūpaniso samādhi. Samādhūpanisaṃ yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassanūpanisā [PTS Page 032] [\q 32/] nibbidā. Nibbidūpaniso virāgo. Virāgūpanisā vimutti. Vimuttupanisaṃ khaye ñāṇaṃ.
 
Seyyathāpi bhikkhave, upari pabbate thullaphusatake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandara padarasākhā paripūreti. Pabbatakandara padarasākhā paripūrā kusobbhe1 paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrāyo mahānadiyo paripūrenti, mahānadiyo paripūrāyo mahāsamuddaṃ2 paripūrenti.
 
Evameva kho bhikkhave, avijjūpanisā saṅkhārā. Saṅkhārūpanisaṃ viññāṇaṃ. Viññāṇūpanisaṃ nāmarūpaṃ. Nāmarūpūpanisaṃ saḷāyatanaṃ. Saḷāyatanūpaniso phasso. Passūpanisā vedanā. Vedanūpanisā taṇhā. Taṇhūpanisaṃ upādānaṃ. Upādānūpaniso bhavo. Bhavūpanisā jāti. Jātūpanisaṃ dukkhaṃ. Dukkhūpanisā saddhā. Saddhūpanisaṃ pāmujjaṃ. Pāmujjūpanisā pīti. Pītūpanisā passaddhi. Passaddhūpanisaṃ sukhaṃ. Sukhūpaniso samādhi. Samādhūpanisaṃ yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassanūpanisā nibbidā. Nibbidūpaniso virāgo. Virāgūpanisā vimutti. Vimuttupanisaṃ khaye ñāṇanti.
 
--------------
1. Kussubbhe - syā - sīmu, sī1,2. 2. Mahāsamuddaṃ sāgaraṃ - sī 1, 2.
 
[BJT Page 052] [\x 52/]
 
1. 3. 4.
 
Aññatitthiyasuttaṃ
 
24. Rājagahe-
 
Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi: atippago kho tāva rājagahe piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ [PTS Page 033] [\q 33/] paribbājakānaṃ ārāmo tesupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ te aññatitthiyā paribbājakā etadavocuṃ:
 
Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti. Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti. Idha panāvuso sāriputta, samaṇo gotamo kiṃ vādī, kimakkhāyī? Kathaṃ byākaramānā ca mayaṃ vuttavādino ceva samaṇassa gotamassa assāma? Na ca samaṇaṃ gotamaṃ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaṃ1 byākareyyāma na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti?
 
Paṭiccasamuppannaṃ kho āvuso dukkhaṃ vuttaṃ bhagavatā. Kimpaṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva bhagavato assa. Na ca bhagavantaṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya. Na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
 
Tatra āvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi phassapacacayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti. Tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi [PTS Page 034] [\q 34/] te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, tadapi phassapaccayā.
 
-----------------
1. Dhammassa anudhammaṃ - sī.Mu.
 
[BJT Page 054] [\x 54/]
 
Tatra āvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti1 netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjatī'ti.
 
Assosi kho āyasmā ānando āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
 
Sādhu sādhu ānanda, yathā taṃ sāriputto ca2 sammā byākaramāno byākareyya, paṭiccasamuppannaṃ kho ānanda dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa. Na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
 
Tatrā'nanda, ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. [PTS Page 035] [\q 35/] yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, tadapi phassapaccayā.
 
Tatrā'nanda yepi te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati.
 
Ekamidhāhaṃ ānanda samayaṃ idheva rājagahe viharāmi vephavane kalandakanivāpe atha khvāhaṃ ānanda, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ ānanda etadahosi: ''atippago kho tāva rājagahe piṇḍāya carituṃ yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha khvāhaṃ ānanda, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ ānanda, te aññatitthiyā paribbājakā etadavocuṃ:
 
-----------------
1. Paṭisaṃvedayanti, syā. 2. Sāriputto - machasaṃ. 3. Sāraṇīyaṃ - machasaṃ
 
[BJT Page 056] [\x 56/]
 
Santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā, paraṃkataṃ dukkhaṃ paññāpenti, santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti. Idha no āyasmā gotamo kiṃ vādī? Kimakkhāyī? Kathaṃ byākaramānā ca mayaṃ vuttavādino ceva āyasmato gotamassa assāma: na ca āyasmantaṃ gotamaṃ abhūtena [PTS Page 036] [\q 36/] abbhācikkheyyāma, dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
 
Evaṃ vuttāhaṃ ānanda, te aññatitthiye paribbājake etadavocaṃ: paṭiccasamuppannaṃ kho āvuso dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya. 1
 
Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, tadapi phassapaccayā.
 
Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjatī'ti.
 
Acchariyaṃ bhante, abbhutaṃ bhante, yatra hi nāma etena padena sabbo attho vutto bhavissati. Siyā nu kho bhante esevattho vitthārena vuccamāno gambhīro ceva assa, gambhīrāvabhāso cāti. Tenahānanda, taññevettha paṭibhātū'ti.
 
Sace maṃ bhante evaṃ puccheyyuṃ, jarāmaraṇaṃ āvuso ānanda, kinnidānaṃ kiṃ samudayaṃ kiñjātikaṃ kimpabhavanti: evaṃ puṭṭhohaṃ2 bhante evaṃ byākareyyaṃ, jarāmaraṇaṃ kho āvuso jātinidānaṃ, jātisamudayaṃ, jātijātikaṃ, jātippabhavanti. Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ.
 
----------------
1. Āgaccheya. 2. Puṭṭhāhaṃ - sīmu.
 
[BJT Page 058] [\x 58/] [PTS Page 037]
 
Sace maṃ bhante, evaṃ puccheyyuṃ jāti panāvuso ānanda, kinnidānā kiṃ samudayā kiñjātikā kimpabhavāti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ jāti kho āvuso bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavāti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.
 
Sace maṃ bhante, evaṃ puccheyyuṃ bhavo panāvuso ānanda, kinnidāno, kiṃ samudayo, kiñjātiko, kimpabhavoti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ. Bhavo kho āvuso upādānanidāno upādānasamudayo upādānajātiko upādānappabhavoti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.
 
Sace maṃ bhante evaṃ puccheyyuṃ. Upādāna panāvuso ānanda, kinnidāno, kiṃ samudayo, kiñjātiko, kimpabhavoti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ upādānaṃ kho āvuso taṇhānidānaṃ, taṇhāsamudayaṃ, taṇhājātikaṃ, taṇhāppabhavoti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.
 
Sace maṃ bhante evaṃ puccheyyuṃ. Taṇhā panāvuso ānanda, kinnidānā, kiṃ samudayā, kiñjātikā kimpabhavāti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ. Taṇhā kho āvuso vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāppabhavāti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.
 
Sace maṃ bhante evaṃ puccheyyuṃ. Vedanā panāvuso ānanda, kinnidānā, kiṃ samudayā, kiñjātikā kimpabhavāti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ. Vedanā kho āvuso phassanidānā, phassasamudayā, phassajātikā, phassappabhavoti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.
 
Sace maṃ bhante, evaṃ puccheyyuṃ phasso panāvuso ānanda, kinnidāno, kiṃ samudayo, kiñjātiko, kimpabhavoti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ, phasso kho āvuso saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavo1.
 
Channaṃ tveva āvuso, phassāyatanānaṃ asesavirāganirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyanti.
 
1. 3. 5.
 
Bhumijasuttaṃ
 
25. Sāvatthiyaṃ-
 
Atha kho āyasmā bhumijo sāyanhasamayaṃ patisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. [PTS Page 038] [\q 38/] upasaṅkamitvā āyasmatā sārittena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhumijo āyasmantaṃ sāriputtaṃ etadavoca:
 
-----------------
1. Saḷāyatanappabhavoti - machasaṃ.
 
[BJT Page 060] [\x 60/]
 
Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṃkataṃ sukhadukkhaṃ paññāpenti. Santi panāvuso1 sāriputta eke samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañña sukhadukkhaṃ paññāpenti. Santi panāvuso sāriputta eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti.
 
Idha no āvuso sāriputta bhagavā kiṃ vādī? Kimakkhāyī? Kathaṃ vyākaramānā ca mayaṃ vuttavādino ceva bhagavato assāma? Na ca bhagavantaṃ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaṃ byākareyyāma? Na ca ko ci sahadhammiko vādānupāto
Gārayhaṃ ṭhānaṃ āgaccheyyāti?
 
Paṭiccasamuppannaṃ kho āvuso sukhadukkhaṃ vuttaṃ bhagavatā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva. Bhagavato assa, na ca bhagavantaṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
 
Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti, tadapi phassapaccayā.
 
Tatrā'vuso yepi te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. [PTS Page 039] [\q 39/] yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati.
 
Assosi kho āyasmā ānando āyasmato sāriputtassa āyasmatā bhūmijena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā emantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa āyasmatā bhūmijena saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
 
Sādhu sādhu ānanda, yathā taṃ sāriputto ca sammā vyākaramāno vyākareyya. Paṭiccasamuppannaṃ kho ānanda, sukhadukkhaṃ vuttaṃ mayā, kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
 
---------------
 
1. Santāvuso machasaṃ, syā
 
[BJT Page 062] [\x 62/]
 
Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti, tadapi phassapaccayā.
 
Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati.
 
Kāye vā hānanda sati kāyasañcetanāhetu uppajjati [PTS Page 040] [\q 40/] ajjhattaṃ sukhadukkhaṃ, vācāya1 vā hānanda sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ, mane vā hānanda sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ avijjāpaccayā ca2.
 
Sāmaṃ vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti yampaccayāssa3 taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, parevāssa4 taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharonti.5 Yampaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti.
 
Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sāmaṃ vā taṃ ānanda vacīsaṅkhāraṃ abhisaṅkharoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ6, parevāssa taṃ ānanda vacīsaṅkhāraṃ abhisaṅkharonti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti. Yampaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, asampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti. Vacīsaṅkhāraṃ abhisaṅkharoti.
 
Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sāmaṃ vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Parevāssa taṃ ānanda manosaṅkhāraṃ abhisaṅkharonti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sampajāno vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti. Yampaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, asampajāno vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Imesu ānanda dhammesu avijjā anupatitā.
 
Avijjāyatveva ānanda asesavirāganirodhā so kāyo na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sā vācā na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. So mano na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Khettaṃ taṃ7 na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Vatthu taṃ8 na hoti yaṃ paccayāssa taṃ [PTS Page 041] [\q 41/] uppajjati ajjhattaṃ sukhadukkhaṃ. Āyatanaṃ taṃ9 na hoti yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Adhikaraṇaṃ taṃ10 na hoti yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti.
 
-------------
1. Vācāyaṃ- syā 2. Avijjāpaccayā ca -sī.Mu. Syā, 3. Yampaccayāya- syā.
4. Parevāya taṃ-syā, parevātaṃ-machasaṃ, 5. Abhiṃsakaroti-syā.
6. Sukhadukkhaṃ-pe-sī. Mu. 7. Khettaṃ vā- syā 8. Vatthuṃ vā, -syā
9. Āyatanaṃ vā- syā. 10. Adhikaraṇaṃ vā -syā
 
[BJT Page 064] [\x 64/]
 
1. 3. 6
 
Upavāṇasuttaṃ
 
26. Sāvatthiyaṃ-
 
Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami. Usaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upavāṇo bhagavantaṃ etadavoca:
 
Santi hi bhante,1 eke samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññāpenti. Santi hi pana bhante,2 eke samaṇabrāhmaṇā paraṃkataṃ dukkhaṃ paññāpenti. Santi hi bhante, eke samaṇabrāhmaṇā sayaṃkataṃñca paraṃkatañca dukkhaṃ paññāpenti. Santi hi pana bhante, eke samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti.
 
Idha no bhante bhagavā kiṃ vādī? Kimakkhāyī! Kathaṃ byākaramānā ca mayaṃ vuttavādino ceva bhagavato assāma? Na ca bhagavantaṃ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaṃ byākareyyāma? Na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti?
 
Paṭiccasamuppannaṃ kho upavāṇa dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
Tatra upavāṇa ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti tadapi phassapaccayā.
 
[PTS Page 042] [\q 42/] tatra upavāṇa3 ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati yepi te samaṇabrāhmaṇā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissannī'ti netaṃ ṭhānaṃ vijjatī'ti.
 
----------------
1. Santi pana bhante - machasaṃ -syā. 2. Santi pana bhante - machasaṃ - syā.
3. Tatrupavāṇa - syā.
 
[BJT Page 066] [\x 66/]
 
1. 3. 7
 
Paccayasuttaṃ
 
27. Sāvatthiyaṃ-
 
Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Katamañca bhikkhave jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa1 nikkhepo jīvitindriyassa upacchedo, idaṃ vuccati maraṇaṃ. Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ diṭṭhūpadānaṃ sīlabbatūpadānaṃ attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
[PTS Page 043] [\q 43/] katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvavācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamaṃ ca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaṃ ca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati nāmaṃ. Cattāro ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave, nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamaṃ ca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati bhikkhave, viññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. *
 
Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Yato kho bhikkhave, ariyasāvako evaṃ paccayaṃ pajānāti, evaṃ paccayasamudayaṃ pajānāti, evaṃ paccayanirodhaṃ pajānāti, evaṃ paccayanirodhagāminiṃ paṭipadaṃ pajānāti, ayaṃ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena4 ñāṇena samannāgato itipi, sekhayā5 vijjāya samannāgato itipi, dhammasotaṃ samāpanto itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipīti.
 
----------------
1. Kalevarassa - machasaṃ, syā. 2. Katamā ca bhikkhave jāti -pe- machasaṃ - syā. 3. Paccayaṃ pana - sīmu. 4. Sekkhena - machasaṃ - syā. 5. Sekkhāya-machasaṃ-syā.
* ''Katamoca bhikkhave bhavo -pe-'' iccādīsu peyyālamukhena saṅkhitto paccayavibhāgo buddhavagge vibhaṅgasutte vuttanayānusārena veditabbo. (Pi. 4, 6. )
 
[BJT Page 068] [\x 68/]
 
1. 3. 8
 
Bhikkhu suttaṃ
 
28. Sāvatthiyaṃ-
 
Tatra kho bhagavā bhikkhū āmantetasi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Idha bhikkhave, bhikkhu jarāmaraṇaṃ pajānāti, jarāmaraṇasamudayaṃ pajānāti, jarāmaraṇanirodhaṃ pajānāti, jarāmaraṇa nirodhagāminiṃ paṭipadaṃ pajānāti. Jātiṃ pajānāti, jāti samudayaṃ pajānāti, jātinirodhaṃ pajānāti, jātinirodhagāminiṃ paṭipadaṃ pajānāti. Bhavaṃ pajānāti, bhavasamudayaṃ pajānāti, bhavanirodhaṃ pajānāti, bhavanirodhagāminiṃ paṭipadaṃ pajānāti. Upādānaṃ pajānāti, upādānasamudayaṃ pajānāti, upādānanirodhaṃ pajānāti, upādānanirodhagāminiṃ paṭipadaṃ pajānāti. [PTS Page 044] [\q 44/] taṇhaṃ pajānāti, taṇhāsamudayaṃ pajānāti, taṇhānirodhaṃ pajānāti, taṇhānirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ pajānāti, vedanāsamudayaṃ pajānāti, vedanānirodhaṃ pajānāti, vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Phassaṃ pajānāti, phassasamudayaṃ pajānāti, phassanirodhaṃ pajānāti, phassanirodhagāminiṃ paṭipadaṃ pajānāti. Saḷāyatanaṃ pajānāti, saḷāyatanasamudayaṃ pajānāti, saḷāyatananirodhaṃ pajānāti, saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti, nāmarūpaṃ pajānāti, nāmarūpasamudayaṃ pajānāti, nāmarūpanirodhaṃ pajānāti, nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti. Viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Saṅkhāre pajānāti, saṅkhārasamudayaṃ pajānāti, saṅkhāranirodhaṃ pajānāti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti.
 
Katamañca bhikkhave jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo idaṃ vuccati maraṇaṃ. Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathidaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathidaṃ: sammā diṭiṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ diṭṭhūpadānaṃ sīlabbatūpadānaṃ attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamaṃ ca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatanananirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaṃ ca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati nāmaṃ. Cattāro ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave, nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamaṃ ca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati bhikkhave, viññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
[BJT Page 070] [\x 70/]
 
Yato kho bhikkhave, bhikkhu evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇaṃ samudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ bhavaṃ pajānāti. Evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ upādanaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti. Evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ saḷāyatanaṃ pajānāti. Evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ pajānāti. Evaṃ saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamuyaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti. Evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, [PTS Page 045] [\q 45/] ayaṃ vuccati bhikkhave, bhikkhū diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanto itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āgacca tiṭṭhati itipīti.
 
1. 3. 9.
 
Samaṇabrāhmaṇasuttaṃ
 
29. Sāvatthiyaṃ-
 
Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ na parijānanti, jarāmaraṇa samudayaṃ na parijānanti, jarāmaraṇanirodhaṃ na parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ na parijānanti, jātiṃ na parijānanti, jātisamudayaṃ na parijānanti, jātinirodhaṃ na parijānanti, jātinirodhagāminiṃ paṭipadaṃ na parijānanti. Bhavaṃ na parijānanti, bhavasamudayaṃ na parijānanti, bhavanirodhaṃ na parijānanti, bhavanirodhagāminiṃ paṭipadaṃ na parijānanti. Upādānaṃ na parijānanti, upādāna samudayaṃ na parijānanti, upādānanirodhaṃ na parijānanti, upādānanirodhagāminiṃ paṭipadaṃ na parijānanti. Taṇhaṃ na parijānanti, taṇhāsamudayaṃ na parijānanti, taṇhānirodhaṃ na parijānanti, taṇhānirodhagāminiṃ paṭipadaṃ na parijānanti. Vedanaṃ na parijānanti, vedanāsamudayaṃ na parijānanti, vedanānirodhaṃ na parijānanti, vedanānirodhagāminiṃ paṭipadaṃ na parijānanti. Phassaṃ na parijānanti, phassasamudayaṃ na parijānanti, phassanirodhaṃ na parijānanti, phassanirodhagāminiṃ paṭipadaṃ na parijānanti. Saḷāyatanaṃ na parijānanti, saḷāyatanasamudayaṃ na parijānanti, saḷāyatananirodhaṃ na parijānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ na parijānanti. Nāmarūṃ na parijānanti, nāmarūpasamudayaṃ na parijānanti, nāmarūpanirodhaṃ na parijānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ na parijānanti. Viññāṇaṃ na parijānanti, viññāṇasamudayaṃ na parijānanti, viññāṇanirodhaṃ na parijānanti, viññāṇanirodhagāminiṃ paṭipadaṃ na parijānanti. Saṅkhāre na parijānanti, saṅkhārasamudayaṃ na parijānanti, saṅkhāranirodhaṃ na parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ na parijānanti, namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca panete āyasmantā sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ parijānanti, jarāmaraṇa samudayaṃ parijānanti, jarāmaraṇanirodhaṃ parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ parijānanti, jātiṃ parijānanti, jātisamudayaṃ parijānanti, jātinirodhaṃ
Parijānanti, jātinirodhagāminiṃ paṭipadaṃ parijānanti. Bhavaṃ parijānanti, bhavasamudayaṃ parijānanti, bhavanirodhaṃ parijānanti, bhavanirodhagāminiṃ paṭipadaṃ parijānanti.
Upādānaṃ parijānanti, upādāna samudayaṃ parijānanti, upādānanirodhaṃ parijānanti, upādānanirodhagāminiṃ paṭipadaṃ parijānanti. Taṇhaṃ parijānanti, taṇhāsamudayaṃ parijānanti, taṇhānirodhaṃ parijānanti, taṇhānirodhagāminiṃ paṭipadaṃ parijānanti. Vedanaṃ parijānanti, vedanāsamudayaṃ parijānanti, vedanānirodhaṃ parijānanti, vedanānirodhagāminiṃ paṭipadaṃ parijānanti. Phassaṃ parijānanti, phassasamudayaṃ parijānanti, phassanirodhaṃ parijānanti, phassanirodhagāminiṃ paṭipadaṃ parijānanti. Saḷāyatanaṃ parijānanti, saḷāyatanasamudayaṃ parijānanti, saḷāyatananirodhaṃ parijānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ parijānanti. Nāmarūṃ parijānanti, nāmarūpasamudayaṃ parijānanti, nāmarūpanirodhaṃ parijānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ parijānanti. Viññāṇaṃ parijānanti, viññāṇasamudayaṃ parijānanti, viññāṇanirodhaṃ parijānanti, viññāṇanirodhagāminiṃ paṭipadaṃ parijānanti. Saṅkhāre parijānanti, [PTS Page 046] [\q 46/] saṅkhārasamudayaṃ parijānanti, saṅkhāranirodhaṃ parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ parijānanti, namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmantā sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
[BJT Page 072] [\x 72/]
 
1. 3. 10
 
Dutiyasamaṇabrāhmaṇasuttaṃ
 
30. Sāvatthiyaṃ-
 
Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti, te vata jarāmaraṇaṃ samatikkamma ṭhassastī'ti netaṃ ṭhānaṃ vijjati.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ nappajānanti, jāti samudayaṃ nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti, te vata jātiṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ nappajānanti, bhavasamudayaṃ nappajānanti, bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti, te vata bhavaṃ samatikkakamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ nappajānanti, upādānasamudayaṃ nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ paṭipadaṃ nappajānanti, te vata upādānaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ nappajānanti, taṇhāsamudayaṃ nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti, te vata taṇhaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti, te vata vedanaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ nappajānanti, phassasamudayaṃ nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti, te vata phassaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ nappajānanti, saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Te vata saḷāyatanaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūṃ nappajānanti, nāmarūpasamudayaṃ nappajānanti, nāmarūpa nirodhaṃ nappajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Te vata nāmarūpaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇa nirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Te vata viññāṇaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti. Te vata saṅkhāre samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te vata jarāmaraṇaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ pajānanti, jāti samudayaṃ pajānanti, jātinirodhaṃ pajānanti, jātinirodhagāminiṃ paṭipadaṃ pajānanti, te
Vata jātiṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ pajānanti, bhavasamudayaṃ pajānanti, bhavanirodhaṃ pajānanti, bhavanirodhagāminiṃ paṭipadaṃ pajānanti, te
Vata bhavaṃ samatikkakamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ pajānanti, upādānasamudayaṃ pajānanti, upādānanirodhaṃ pajānanti, upādānanirodhagāminiṃ paṭipadaṃ pajānanti, te vata upādānaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ pajānanti, taṇhāsamudayaṃ pajānanti, taṇhānirodhaṃ pajānanti, taṇhānirodhagāminiṃ paṭipadaṃ pajānanti,
Te vata taṇhaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ pajānanti, vedanāsamudayaṃ pajānanti, vedanānirodhaṃ pajānanti, vedanānirodhagāminiṃ paṭipadaṃ pajānanti, te vata vedanaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ pajānanti, phassasamudayaṃ pajānanti, phassanirodhaṃ pajānanti, phassanirodhagāminiṃ paṭipadaṃ pajānanti,
Te vata phassaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ pajānanti, saḷāyatanasamudayaṃ pajānanti, saḷāyatananirodhaṃ pajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ pajānanti. Te vata saḷāyatanaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūṃ pajānanti, nāmarūpasamudayaṃ pajānanti, nāmarūpa nirodhaṃ pajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ pajānanti. Te vata nāmarūpaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ pajānanti, viññāṇasamudayaṃ pajānanti, viññāṇa nirodhaṃ pajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te vata viññāṇaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ ppajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Te vata saṅkhāre samatikkamma ṭhassantī'ti ṭhānametaṃ vijjatīti.
 
[PTS Page 047] [\q 47/] dasabalavaggo tatiyo.
 
Tassuddānaṃ:
 
Dve dasabalā upanisā ca aññatitthiya bhūmijo,
Upavāṇo paccayo bhikkhu dve ca samaṇabrāhmaṇāti.
 
[BJT Page 074] [\x 74/]