1. 6. 1
 
Parivīmaṃsanasuttaṃ
 
51. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho1 bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Kittāvatā nu kho bhikkhave bhikkhu parivīmaṃsamāno parivīmaṃseyya sabbaso sammā dukkhakkhayāyā'ti? ''Bhagavā mūlakā no bhante, dhammā. Bhagavaṃ nettikā, [PTS Page 081] [\q 81/] bhagavaṃ paṭisaraṇā. Sādhu vata bhante, bhagavantaṃ eva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī''ti.
 
Tena hi bhikkhave,2 suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmī'ti.
 
Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Imaṃ bhikkhave, bhikkhu parivīmaṃsamāno parivīmaṃsati: ''yaṃ kho idaṃ anekavidhaṃ. Nānappakārakaṃ3 dukkhaṃ loke uppajjati jarāmaraṇaṃ. Idaṃ nu kho dukkhaṃ kinnidānaṃ, kiṃ samudayaṃ, kiñjātikaṃ, kiṃ pabhavaṃ. Kismiṃ sati jarāmaraṇaṃ hoti. Kismiṃ asati jarāmaraṇaṃ na hoti''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: ''yaṃ kho idaṃ anekavidhaṃ nānāppakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ, idaṃ kho dukkhaṃ jātinidānaṃ jātisamudayaṃ jātijātikaṃ jātippabhavaṃ. Jātiyā sati jarāmaraṇaṃ hoti. Jātiyā asati jarāmaraṇaṃ na hotī''ti.
 
So jarāmaraṇañca pajānāti. Jarāmaraṇasamudayañca pajānāti. Jarāmaraṇanirodhañca pajānāti. Yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno hoti4 jarāmaraṇanirodhāya.
 
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''jātipanāyaṃ kinnidānā, kiṃ samudayā, kiñjātikā, kimpabhavā, kismiṃ sati jāti hoti, kismiṃ asati jāti na hotī''ti. *
 
---------------
 
1. 'Kho'iti natthi - [pts. 2.] Bhikkhave taṃ - [pts, 3.] Nānāppakāraṃ - sīmu. 4. 'Bhoti' iti sabbattha natthi. * Jākicāro ta dissate - [pts.]
 
[BJT Page 128] [\x 128/]
 
So parivimaṃsamāno evaṃ pajānāti: ''jāti bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavā. Bhave sati jāti hoti. Bhave asati jāti na hotī''ti.
 
So jātiṃ ca pajānāti. Jātisamudayaṃ ca pajānāti. Jātinirodhaṃ ca pajānāti. Yā ca jātinirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti1 jātinirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''bhavo panāyaṃ kinnidāno, kiṃsamudayo, kiñjātiko, kimpabhavo, kismiṃ sati bhavo hoti, kismiṃ asati bhavo na hotī''ti.
So parivīmaṃsamāno evaṃ pajānāti: bhavo upādānanidāno. Upādānasamudayo, upādānajātiko, upādānapabhavo. Upādāne sati bhavo hoti. Upādāne asati bhavo na hotī'ti.
 
So bhavaṃ ca pajānāti. Bhavasamudayaṃ ca pajānāti. Bhavanirodhaṃ ca pajānāti. Yā ca bhavanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti bhavanirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: upādānaṃ panidaṃ kinnidānaṃ, kiṃ samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati upādānaṃ hoti, kismiṃ asati upādānaṃ na hotī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: upādānaṃ taṇhānidānaṃ. Taṇhāsamudayaṃ, taṇhājātikaṃ, taṇhāpabhavaṃ, taṇhā sati upādānaṃ hoti. Taṇhā asati upādānaṃ na hotī'ti.
 
So upādānaṃ ca pajānāti. Upādānasamudayaṃ ca pajānāti. Upādānanirodhaṃ ca pajānāti. Yā ca upādānanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti upādāna nirodhāya.
 
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''taṇhā panāyaṃ kinnidānā, kiṃ samudayā, kiñjātikā, kimpabhavā, kismiṃ sati taṇhā hoti, kismiṃ asati taṇhā na hotī''ti.
So parivīmaṃsamāno evaṃ pajānāti: taṇhā vedanānidānā. Vedanāsamudayā, vedanājātikā, vedanāpabhavā. Vedanā sati taṇhā hoti. Vedanā asati taṇhā na hotī'ti.
 
So taṇhaṃ ca pajānāti. Taṇhāsamudayaṃ ca pajānāti. Taṇhānirodhaṃ ca pajānāti. Yā ca taṇhānirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti taṇhānirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''vedanā panāyaṃ kinnidānā, kiṃ samudayā, kiñjātikā, kimpabhavā, kismiṃ sati vedanā hoti, kismiṃ asati vedanā na hotī''ti.
So parivīmaṃsamāno evaṃ pajānāti: vedanā phassanidānā, phassasamudayā, phassajātikā, phassapabhavā. Phasse sati vedanā hoti. Phasse asati vedanā na hotī'ti.
So vedanaṃ ca pajānāti. Vedanāsamudayaṃ ca pajānāti. Vedanānirodhaṃ ca pajānāti. Yā ca vedanānirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti vedanānirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati, ''phasso panāyaṃ kinnidāno, kiṃ samudayo, kiñjātiko, kimpabhavo, kismiṃ sati phasso hoti, kismiṃ asati phasso na hotī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: phasso saḷāyatananidāno. Saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavo, saḷāyatane sati phasso hoti. Saḷāyatane asati phasso na hotī'ti.
 
So phassaṃ ca pajānāti. Phassasamudayaṃ ca pajānāti. Phassanirodhaṃ ca pajānāti. Yā ca phassanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti phassanirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''saḷāyatanaṃ panidaṃ kinnidānaṃ, kiṃ samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati saḷāyatanaṃ hoti, kismiṃ asati saḷāyatanaṃ na hotī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: saḷāyatanaṃ nāmarūpanidānaṃ, nāmarūpasamudayaṃ, nāmarūpajātikaṃ, nāmarūpapabhavaṃ. Nāmarūpe sati viññāṇo hoti. Nāmarūpe asati viññāṇo na hotīti.
 
So saḷāyatanaṃ ca pajānāti. Saḷāyatanasamudayaṃ ca pajānāti. Saḷāyatananirodhaṃ ca pajānāti. Yā ca saḷāyatananirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti saḷāyatananirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''nāmarūpaṃ panidaṃ kinnidānaṃ, kiṃ samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati nāmarūpaṃ hoti, kismiṃ asati nāmarūpaṃ na hotī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: nāmarūpaṃ viññāṇanidānaṃ. Viññāṇasamudayaṃ, viññāṇajātikaṃ, viññāṇapabhavaṃ. Viññāṇe sati nāmarūpe hoti. Viññāṇe asati nāmarūpe na hotī'ti.
 
So nāmarūpaṃ ca pajānāti. Nāmarūsamudayaṃ ca pajānāti. Nāmarūpanirodhaṃ ca pajānāti. Yā ca nāmarūpanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti nāmarūpanirodhāya.
 
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''viññāṇaṃ panidaṃ kinnidānaṃ, kiṃ samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati viññāṇaṃ hoti, kismiṃ asati viññāṇaṃ na hotī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: viññāṇaṃ saṅkhāranidānaṃ. Saṅkhārasamudayaṃ, saṅkhārajātikaṃ, saṅkhārapabhavaṃ. Saṅkhāre sati viññāṇe hoti. Saṅkhāre asati viññāṇe na hotī'ti.
 
So viññāṇaṃ ca pajānāti. Viññāṇasamudayaṃ ca pajānāti. Viññāṇanirodhaṃ ca pajānāti. Yā ca viññāṇanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti viññāṇanirodhāya.
So parivīmaṃsamāno parivīmaṃsati: ''saṅkhārā panime kinnidānā, kiṃ samudayā, kiñjātikā, kimpabhavā, kismiṃ sati saṅkhārā honti, kismiṃ asati saṅkhārā na hontī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: ''saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā. [PTS Page 082] [\q 82/] avijjāya sati saṅkhārā honti. Avijjāya asati saṅkhārā na hontī'ti.
 
So saṅkhāre ca pajānāti. Saṅkhārasamudayaṃ ca pajānāti. Saṅkhāranirodhaṃ ca pajānāti. Yā ca saṅkhāranirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno hoti saṅkhāranirodhāya.
 
-------------------
1. 'Hoti' iti natthi - machasaṃ, syā, [pts.] Sī
 
[BJT Page 130] [\x 130/]
 
Avijjāgatoyaṃ bhikkhave, purisapuggalo puññaṃ ce saṅkhāraṃ abhisaṅkharoti, puññopagaṃ hoti viññāṇaṃ. Apuññaṃ ce saṅkhāraṃ abhisaṅkharoti, apuññopagaṃ hoti viññāṇaṃ. Āneñjaṃ ce saṅkhāraṃ abhisaṅkharoti, āneñjūpagaṃ hoti viññāṇaṃ.
Yato kho bhikkhave, bhikkhuno avijjā pahīṇā hoti vijjā uppannā, so avijjāvirāgā vijjūppādā neva puññābhisaṅkhāraṃ abhisaṅkharoti. Na apuññābhisaṅkhāraṃ abhisaṅkharoti. Na āneñjābhisaṅkhāraṃ abhisaṅkharoti anabhisaṅkharonto anabhisañcetayanto na kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaṃ yeva1 parinibbāyati. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattayā'ti pajānāti.
 
So sukhaṃ ce vedanaṃ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti3 pajānāti. Dukkhaṃ ce vedanaṃ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti3 pajānāti. Adukkhamasukhaṃ ce vedanaṃ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti pajānāti.
So sukhaṃ ce vedanaṃ vediyati, visaññutto naṃ4 vedanaṃ vediyati. Dukkhaṃ ce vedanaṃ vediyati, visaññutto naṃ vedanaṃ vediyati. Adukkhamasukhaṃ ce vedanaṃ vediyati, visaññutto naṃ vedanaṃ vediyati.
 
[PTS Page 083] [\q 83/] so kāyapariyantikaṃ vedanaṃ vedayamāno5 kāyapariyantikaṃ vedanaṃ vedayāmī'ti6 pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmī'ti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sīti bhavissanti. Sarīrāni avasissantī'ti pajānāti.
 
Seyyathāpi bhikkhave, puriso kumbhakārapākā uṇhaṃ kumbhaṃ uddharitvā same bhūmibhāge pativiseyya,7 tatra yāyaṃ usmā sā tattheva vūpasameyya. Kapallāni avasisseyyuṃ. Evameva kho bhikkhave bhikkhu kāyapariyantikaṃ vedanaṃ vediyamāno (kāyapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti) jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sīti bhavissanti, sarīrāni avasissantī'ti pajānāti.
 
------------------
 
Saḷāyatananirodhasāruppagāminī na ajjhositā-sīmu. 3. Na abhinanditā-sīmu. 4. Visaṃyutto taṃ-sīmu. 5. Vediyamāno-sīmu, [pts, 6.] Vediyāmi-sīmu,
7. Paṭisisseyya-machasaṃ, patiṭṭhapeyya-syā, [pts]
 
[BJT Page 132] [\x 132/]
 
Taṃ kiṃ maññatha bhikkhave, api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṃ vā abhisaṅkhareyya, apuññābhisaṅkhāraṃ vā abhisaṅkhareyya, āneñjābhisaṅkhāraṃ vā abhisaṅkhareyyā'ti?
 
'No hetaṃ bhante'
 
Sabbaso vā pana saṅkhāresu asati saṅkhāranirodhā api nu kho viññāṇaṃ paññāyethā'ti?
 
'No hetaṃ bhante'
 
Sabbaso vā pana viññāṇe asati viññāṇanirodhā api nu kho nāmarūpaṃ paññāyethā'ti?
 
'No hetaṃ bhante'
 
Sabbaso vā pana nāmarūpe asati nāmarūpanirodhā api nu kho saḷāyatanaṃ paññāyethā'ti?
 
'No hetaṃ bhante'
 
'Sabbaso vā pana saḷāyatane asati saḷāyatananirodhā api nu kho phasso paññāyethā'ti?
 
'No hetaṃ bhante'
 
[PTS Page 084] [\q 84/] sabbaso vā pana phasse asati phassanirodhā api nu kho vedanā paññāyethā'ti?
 
'No hetaṃ bhante'
 
Sabbaso vā pana vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā'ti?
'No hetaṃ bhante'
 
Sabbaso vā pana taṇhāya asati taṇhānirodhā api nu kho upādānaṃ paññāyethā'ti?
'No hetaṃ bhante'
 
Sabbaso vā pana upādāne asati upādānanirodhā api nu kho bhavo paññāyethā'ti?
'No hetaṃ bhante'
 
Sabbaso vā pana bhave asati bhavanirodhā api nu kho jāti paññāyethā'ti?
 
'No hetaṃ bhante'
 
Sabbaso vā pana jātiyā asati jātinirodhā api nu kho jarāmaraṇaṃ paññāyethā'ti?
'No hetaṃ bhante'
 
Sādhu sādhu kho1 bhikkhave, evamevetaṃ2 bhikkhave, netaṃ aññathā saddahatha evamevetaṃ3 bhikkhave, adhimuccatha. Nikkaṅkhā ettha hotha nibbicikicchā. Esevanto dukkhassāti.
 
--------------
1. ''Kho' iti natthi-machasaṃ, syā, [pts. 2.] Evametaṃ-machasaṃ.
3. Saddahatha me taṃ-machasaṃ, [pts.] Saddahatha evametaṃ-syā.
 
[BJT Page 134] [\x 134/]
 
1. 6. 2.
 
Upādānasuttaṃ
 
52. Sāvatthiyaṃ-
 
Upādānīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ [PTS Page 085] [\q 85/] vīsāya vā kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ mahāaggikkhandho jaleyya1, tatra puriso kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, evaṃ2 hi so bhikkhave mahā aggikkhandho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya.
 
Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Upādānīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Seyyathāpi bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ mahā aggikkhandho jaleyya, tatra puriso na kālena kālaṃ sukkhāni ceva tīṇāni pakkhipeyya. Na sukkhāni ca gomayāni pakkhipeyya, na sukkhāni ca kaṭṭhāni pakkhipeyya, evaṃ hi so bhikkhave mahā aggikkhandho purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.
 
Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 3
 
Saññojanasuttaṃ
 
53. [PTS Page 086] [\q 86/] sāvatthiyaṃ-
 
Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
--------------------
1. Jāleyya - [pts. 2.] Evañhi - syā, [pts.]
 
[BJT Page 136] [\x 136/]
 
Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso kālena kālaṃ telaṃ āsiñceyya,1 vaṭṭiṃ upasaṃhareyya,2 evaṃ hi so bhikkhave telappadīpo tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ jaleyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino vihirato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso na kālena kālaṃ telaṃ āsiñceyya, na vaṭṭiṃ ca3 upasaṃhareyya, evaṃ hi so bhikkhave telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodhā, jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 4
 
Dutiya saññojanasuttaṃ
 
54. [PTS Page 087] [\q 87/] sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso kālena kālaṃ telaṃ āsiñceyya, vaṭṭiṃ upasaṃhareyya, evaṃ hi so bhikkhave, telappadīpo tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ jaleyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso na kālena kālaṃ telaṃ āsiñceyya, na vaṭṭiṃ ca upasaṃhareyya, evaṃ hi so bhikkhave telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā4 anāhāro nibbāyeyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodhā, jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
-----------------
1. Abhisiñceyya-sīmu. 2. Upahareyya-sīmu, sī1, 3. Ca, iti natthi-syā, machasaṃ 4. Anupāhārā-[pts.]
 
[BJT Page 138] [\x 138/]
 
1. 6. 5
 
Mahārukkhasuttaṃ
 
55. Sāvatthiyaṃ-
 
Upādānīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādāpaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
 
Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
[PTS Page 088] [\q 88/] upādānīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā1 palikhaṇeyya2 palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi.3 So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato4 āyatiṃ anuppādadhammo.
 
Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 6
 
Dutiya mahārukkhasuttaṃ
 
56. Sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
 
---------------
1. Mūlaṃ chinditvā-machasaṃ, mūlena chetvā-[pts. 2.] Paliṃ-[pts.]
3. Usīranāḷa-sīmu. 4. Anabhāvaṃkato-[pts,] sīmu. Machasaṃ, anabhāvaṃgato-syā.
 
[BJT Page 140] [\x 140/]
 
Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā [PTS Page 089] [\q 89/] upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 7
 
Taruṇarukkhasuttaṃ
 
57. Sāvatthiyaṃ-
 
Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kovalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, taruṇo rukkho, tassa puriso kālena kālaṃ mūlāni palisattheyya.1 Kālena kālaṃ paṃsuṃ dadeyya. Kālena kālaṃ udakaṃ dadeyya. Evaṃ hi so bhikkhave taruṇo rukkho tadāhāro tadupādāno vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
 
Evameva kho bhikkhave:, saññojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
[PTS Page 090] [\q 90/] seyyathāpi bhikkhave, taruṇo rukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave taruṇorukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
-------------------
1. Palimajjeyya-machasaṃ, palisajjeyya-syā, [pts.] Palisanteyya-sī 1 sī mu.
 
[BJT Page 142] [\x 142/]
 
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 8
 
Nāmarūpasuttaṃ
 
58. Sāvatthiyaṃ-
 
Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā [PTS Page 091] [\q 91/] saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave, mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 9
 
Viññāṇasuttaṃ
 
59. Sāvatthiyaṃ-
 
Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato viññāṇassa avakkanti hoti. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
[BJT Page 144] [\x 144/]
 
Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti. Viññāṇanirodhā1 nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti. Viññāṇanirodhā1 nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 10
 
Nidāna (paṭiccasamuppāda) suttaṃ
 
60. [PTS Page 092] [\q 92/] ekaṃ samayaṃ bhagavā kurūsu viharati kammāssadammaṃ2 nāma kurūnaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhūtaṃ bhante. Yāca gambhīro cāyaṃ bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī'ti.
Mā hevaṃ ānanda, mā hevaṃ ānanda, gambhīro cāyaṃ ānanda, paṭiccasamuppādo gambhirāvabhāso ca etassa ānanda, dhammassa aññāṇā ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā guḷāguṇṭhika3 jātā muñjababbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
 
Upādānīyesu ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi ānanda, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni. Sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so ānanda, mahārukkho tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
 
Evameva kho ānanda, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā [PTS Page 093] [\q 93/] upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Upādānīyesu ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
----------------
1. Viññāṇassa nirodhā-machasaṃ, [pts. 2.] Kammāsadhammaṃ machasaṃ, kammāsadammaṃ, syā, [pts 3.] Kulagaṇṭhika-machasaṃ, guḷīguṇṭhika-syā, gulikandhika - [pts]
 
[BJT Page 146] [\x 146/]
 
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
Evameva kho ānanda, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
Dukkhavaggo chaṭṭho.
 
Tatruddānaṃ:
 
Parivīmaṃsanupādānaṃ dve ca saññojanāni ca
Mahārukkhena dve vuttā taruṇena ca sattamaṃ
Nāmarūpañca viññāṇaṃ nidānena ca te dasāti.
 
[BJT Page 148] [\x 148/]