2. 7. 1
 
Aṭṭhikasuttaṃ
 
603. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 2
 
Dutiya aṭṭhikasuttaṃ
 
604. Aṭṭhikasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, aṭṭhikasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, aṭṭhikasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 3
 
Tatiya aṭṭhikasuttaṃ
 
[PTS Page 130] [\q 130/]
 
605. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
[BJT Page 242] [\x 242/]
 
2. 7. 4
 
Catuttha aṭṭhikasuttaṃ
 
606. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 5
 
Pañcama aṭṭhikasuttaṃ
 
607. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 6
 
Chaṭṭha aṭṭhikasuttaṃ
 
[PTS Page 131] [\q 131/]
 
608. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 7
 
Puḷavakasuttāni ( puḷavakasuttaṃ)
 
609. Puḷavakakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
2. 7. 8
 
Dutiya puḷavakasuttaṃ
 
610. Puḷavakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, puḷavakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, puḷavakasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 9
 
Tatiya puḷavakasuttaṃ
 
611. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
2. 7. 10
 
Catuttha puḷavakasuttaṃ
 
612. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 11
 
Pañcama puḷavakasuttaṃ
 
613. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 12
 
Chaṭṭha puḷavakasuttāni
 
614. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
[BJT Page 244] [\x 244/]
2. 7. 13
 
Vinīlakasuttāni (vinīlakasuttaṃ )
 
615. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 14
 
Dutiya vinīlakasuttaṃ
 
616. Vinīlakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, vinīlakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, vinīlakasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 15
 
Tatiya vinīlakasuttaṃ
 
617. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 16
 
Catuttha vinīlakasuttaṃ
 
618. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 17
 
Pañcama vinīlakasuttaṃ
 
619. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinalaḷakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 18
 
Chaṭṭha vinīlakasuttaṃ
 
620. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 19
 
Vicchiddakasuttāni ( vicchiddakasuttaṃ)
 
621. Vicchiddakakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 20
 
Dutiya vicchiddakasuttaṃ
 
622. Vicchiddakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, vicchiddakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, vicchiddakasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 21
 
Tatiya vicchiddakasuttaṃ
 
623. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 22
 
Catuttha vicchiddakasuttaṃ
 
624. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchaddakasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 23
 
Pañcama vicchiddakasuttaṃ
 
625. Vicchidadakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 24
 
Chaṭṭha vicchiddakasuttaṃ
 
626. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 25
 
Uddhumātakasuttāni (uddhumātakasuttaṃ)
 
627. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 26
 
Dutiya uddhumātakasuttaṃ
 
628. Uddhumātakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, uddhumātakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, uddhumātakasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 27
 
Tatiya uddhumātakasuttaṃ
 
629. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
[BJT Page 244] [\x 244/]
 
2. 7. 28
 
Catuttha uddhumātakasuttaṃ
 
630. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 29
 
Pañcama uddhumātakasuttaṃ
 
631. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 30
 
Chaṭṭha uddhumātakasuttaṃ
 
632. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 31
 
Mettāsuttāni (mettāsuttaṃ)
 
633. Mettā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, mettā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 32
 
Dutiya mettāsuttaṃ
 
634. Mettāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, mettāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, mettāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 33
 
Tatiya mettāsuttaṃ
 
635. Mettā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, mettā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 34
 
Catuttha mettāsuttaṃ
 
636. Mettā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, mettā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 35
 
Pañcama mettāsuttaṃ
 
637. Mettā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, mettā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 36
 
Chaṭṭha mettāsuttaṃ
 
638. Mettā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, mettā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 37
 
Karuṇāsuttāni (karuṇāsuttaṃ)
 
639. Karuṇā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, karuṇā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 38
 
Dutiya karuṇāsuttaṃ
 
640. Karuṇāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, karuṇāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, karuṇāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 39
 
Tatiya karuṇāsuttaṃ
 
641. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, karuṇā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 40
 
Catuttha karuṇāsuttaṃ
 
642. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, karuṇā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 41
 
Pañcama karuṇāsuttaṃ
 
643. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, karuṇā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 42
 
Chaṭṭha karuṇāsuttaṃ
 
644. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, karuṇā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
[BJT Page 244] [\x 244/]
 
2. 7. 43
 
Muditāsuttāni ( muditāsuttaṃ )
 
645. Muditā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, muditā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 44
 
Dutiya muditāsuttaṃ
 
646. Muditāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, muditāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, muditāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 45
 
Tatiya muditāsuttāni
 
647. Muditā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, muditā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
2. 7. 46
 
Catuttha muditāsuttaṃ
 
648. Muditā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, muditā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 47
 
Pañcama muditāsuttaṃ
 
649. Muditā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, muditā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 48
 
Chaṭṭha muditāsuttaṃ
 
650. Muditā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, muditā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 49
 
Upekhāsuttāni ( upekhāsuttaṃ)
 
651. Upekhā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, upekhā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
2. 7. 50
 
Dutiya upekhāsuttaṃ
 
652. Upekhāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, upekhāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, upekhāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 51
 
Tatiya upekhāsuttaṃ
 
653. Upekhā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, upekhā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 52
 
Catuttha upekhāsuttaṃ
 
654. Upekhā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, upekhā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 53
 
Pañcama upekhāsuttaṃ
 
655. Upekhā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, upekhā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 54
 
Chaṭṭha upekhāsuttaṃ
 
656. Upekhā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, upekhā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti 8vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 55
 
Ānāpānasatisuttāni (ānāpānasatisuttaṃ )
 
[PTS Page 132] [\q 132/]
 
657. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 56
 
Dutiya ānāpānasatisuttaṃ
 
658. Ānāpānasatiyā bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, ānāpānasatiyā kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 57
 
Tatiya ānāpānasatisuttaṃ
 
659. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 58
 
Catuttha ānāpānasatisuttaṃ
 
660. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānapānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 59
 
Pañcama ānāpānasatisuttaṃ
 
661. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 60
 
Chaṭṭha ānāpānasatisuttaṃ
 
662. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
Ānāpānavaggo sattamo.
 
Tassuddānaṃ:
Aṭṭhi puḷava vinīla vicchiddakoddhumātakā
Mettā karuṇā muditopekhānāpānena cāti.
 
[BJT Page 246] [\x 246/]