2. 1. 1
 
Himavantasuttaṃ
 
[PTS Page 063] [\q 63/]
 
547. Sāvatthiyaṃ:
Himavantaṃ bhikkhave, pabbatarājānaṃ1 nissāya nāgā kāyaṃ vaḍḍhenti balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti. Kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu.
 
Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave,
Bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. [PTS Page 064] [\q 64/] dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave bhikkhu sīlaṃ nissāya sīle
Patiṭṭhāya sattabojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.
2. 1. 2
 
Kāyasuttaṃ
 
548. Sāvatthiyaṃ:
Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhiko āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati. Evameva kho bhikkhave, pañca nīvaraṇā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.
 
Ko ca bhikkhave āhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave subhanimittaṃ. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.
 
--------------------------
1. Pabbatarājaṃ - sī 1, syā
 
[BJT Page 142] [\x 142/]
 
Ko ca bhikkhave āhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāya. Atthi bhikkhave paṭighanimittaṃ. Tattha ayoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave āhāro anuppannassa vā thīnamiddhassa uppādāya, uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave arati tandi vijambhikā bhattasammado cetaso līnattaṃ. Tattha ayoniso [PTS Page 065] [\q 65/] manasikārabahulīkāro, ayamāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave āhāro anuppannassa vā uddhaccakukkucca uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave cetaso avupasamo. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave āhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya? Atthi bhikkhave vicikicchāṭhāniyā dhammā. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya. Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave ime pañca nīvaraṇā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhanti.
 
Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave satta bojjhaṅgā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhanti. Ko ca bhikkhave āhāro anuppannassa vā satisabbojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave satisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripuriyā.
 
[PTS Page 066] [\q 66/]
Ko ca bhikkhave āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave kusalākusalā dhammā sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yoniso manasikārabahulīkāro ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.
 
[BJT Page 144] [\x 144/]
 
Ko ca bhikkhave āhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave āhārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāya pāripūriyā.
 
Ko ca bhikkhave āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave pītisambojjhaṅgaṭṭhāniyā dhammā, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.
 
Ko ca bhikkhave āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave kāyapassaddhi, cittapassaddhi, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.
 
Ko ca bhikkhave āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave samathanimittaṃ1 abyagganimittaṃ, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.
 
[PTS Page 067] [\q 67/]
Ko ca bhikkhave āhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave upekhāsambojjhaṅgaṭṭhānīyā2 dhammā tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya, uppannassa vā upekhāsambojjhaṅgassa bhāvanāya pāripūriyā. Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave ime satta bojjhaṅgā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhantīti.
 
--------------------------
1. Samādhinimittaṃ - syā.
2. Bojjhaṅgaṭṭhāniyā - syā.
 
[BJT Page 146] [\x 146/]
 
2. 1. 3
 
Sīlasuttaṃ
 
549. Ye te bhikkhave bhikkhu sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā. Dassanampahaṃ1 bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ2 vadāmi. Savanampahaṃ bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. Upasaṅkamanampahaṃ bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. Payirupāsanampahaṃ bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi, anussatimpahaṃ bhikkhave tesaṃ bhīkkhūnaṃ bahukāraṃ vadāmi. Anupabbajjampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. Taṃ kissa hetu: tathārūpānaṃ bhikkhave bhikkhūnaṃ dhammaṃ sutvā dvayena3 vūpakaṭṭho viharati kāyavūpakāsena ca cittavūpakāsena ca. So tathā vūpakaṭṭho viharanto taṃ dhammaṃ anussarati anuvitakketi.
 
Yasmiṃ samaye bhikkhave, bhikkhu yathā4 vūpakaṭṭho viharanto taṃ dhammaṃ anussarati anuvitakketi. [PTS Page 068] [\q 68/] satisambojjhaṅgo tasmiṃ samaye tassa bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye tassa bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
 
Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.
 
Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati. Pītimanassa kāyopi passambhati cittampi passambhati,
 
--------------------------
1. Pāhaṃ - machasaṃ.
2. Bahupakāraṃ - syā.
3. Dvayena vūpakāsena vūpakaṭṭho - machasaṃ.
4. Tathā - machasaṃ, syā.
 
[BJT Page 148] [\x 148/]
 
Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ yasmiṃ1 samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā [PTS Page 069] [\q 69/] pāripūriṃ gacchati. Passaddhakāyassa sukhaṃ hoti sukhino cittaṃ samādhiyati.
 
Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
 
Evaṃ bhāvitesu kho bhikkhave sattasu bojjhaṅgesu evaṃ bahulīkatesu satta phalā sattānisaṃsā pāṭikaṅkhā. Katame satta phalā sattānisaṃsā: diṭṭheva dhamme paṭigacca2 aññaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahacca parinibbāyī hoti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ [PTS Page 070] [\q 70/] orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahacca parinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti.
 
--------------------------
1. Tasmiṃ - machasaṃ, syā.
2. Paṭikacca - machasaṃ, syā.
 
[BJT Page 150] [\x 150/]
 
No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā parinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahacca parinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṃkhāraparinibbāyī hoti,
 
No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Evaṃ bhāvitesu kho bhikkhave, sattasu bojjhaṅgesu evaṃ bahulīkatesu ime satta phalā sattānisaṃsā pāṭikaṅkhāti.
 
2. 1. 4
 
Vatthasuttaṃ
 
550. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi "āvuso bhikkhavo"ti. [PTS Page 071] [\q 71/] "āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
Sattime āvuso, bojjhaṅgā katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti, ime kho āvuso sattabojjhaṅgā. Imesaṃ1 āvuso, sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ. Tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhantikaṃ2 samayaṃ viharituṃ, tena tena bojjhaṅgena majjhantikaṃ samayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi.
 
---------------------------
1. Imesaṃ khvāhaṃ - machasaṃ, syā.
2. Majjhaṇhīkaṃ - machasaṃ.
 
[BJT Page 152] [\x 152/]
 
Satisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, viriyasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, pītisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, passaddhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, samādhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, upekhāsambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, seyyathāpi āvuso, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa so yaññadeva2 dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ. Tantadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya. Yaññadeva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ. Tantadeva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya. Yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tantadeva dussayugaṃ sāyanhasamayaṃ pārupeyya.
 
[PTS Page 072] [\q 72/]
 
Evameva kho'haṃ āvuso, imesaṃ sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ. Tena tena bojjhaṅgena pubbaṇhasamayaṃ vimarāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhantikaṃ samayaṃ viharituṃ. Tena tena bojjhaṅgena majjhantikaṃ samayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ. Tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, viriyasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, pītisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, passaddhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, samādhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, upekhāsambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,
 
2. 1. 5
 
Bhikkhusuttaṃ
 
551. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: bojjhaṅgā bojjhaṅgāti bhante, vuccanti kittāvatā nukho bhante, bojjhaṅgāti vuccantī ? Ti. Bodhāya saṃvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccanti. Idha bhikkhu, bhikkhu3 satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
 
---------------------------
1. Tiṭṭhantaṃ ca naṃ - machasaṃ.
2. Pūro yaññadeva - sī 1, 2. Sīmu.
3. Idha bhikkhu satisambojajhaṅga - machasaṃ.
 
[BJT Page 154] [\x 154/]
 
Tassime sattabojjhaṅge bhāvayato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Bodhāya saṃvattantīti kho bhikkhu, tasmā bojjhaṅgāti vuccantīti.
 
2. 1. 6
 
Kuṇḍaliyasuttaṃ
 
[PTS Page 073] [\q 73/]
 
552. Ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye, atha kho kuṇḍaliyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kuṇḍaliyo paribbājako bhagavantaṃ etadavoca: ahamasmi bho gotama, ārāmanisādī1 parisāvacaro. Tassa mayhaṃ bho gotama, pacchābhattaṃ bhuttapātarāsassa ayamācāro2 hoti: ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi, anuvicarāmi. So tattha passāmi: "eke samaṇabrāhmaṇe itivādappamokkhānisaṃsañceva kathaṃ kathente upārambhānisaṃsañca. " Bhavaṃ pana gotamo kimānisaṃso viharatīti. Vijjāvimuttiphalānisaṃso kho kuṇḍaliya, tathāgato viharatīti. Katame pana bho gotama, dhammā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī ? Ti. Satta kho kuṇḍaliya, bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentīti.
 
Katame pana bho gotama, dhammā bhāvitā bahulīkatā sattabojjhaṅge paripūrentī ? Ti. Cattāro kho kuṇḍaliya, satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge paripūrentīti.
Katame bho gotama, dhammā bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūrentī ? Ti. Tīṇi kho kuṇḍaliya, sucaritāni bhāvitāni bahulīkatāni cattāro satipaṭṭhāne paripūrentīti.
Katame pana bho gotama, dhammā bhāvitā bahulīkatā tīṇi sucaritāni paripūrentī ? Ti, [PTS Page 074] [\q 74/] indriyasaṃvaro kho kuṇḍaliya, bhāvito bahulīkato tīṇi sucaritāni paripūrentīti.
 
Kathaṃ bhāvito ca kuṇḍaliya, indriyasaṃvaro kathaṃ bahulīkato tīṇi sucaritāni paripūreti? Idha kuṇḍaliya, bhikkhu cakkhunā rūpaṃ disvā manāpaṃ nābhijjhati3, nābhihaṃsati4, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ5, suvimuttaṃ cakkhunā kho paneva rūpaṃ disvā amanāpaṃ na maṅku hoti, apatitthinacitto6 adīnamanaso7 abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ.
 
--------------------------
1. Ārāma nissayī - machasaṃ, ārāmaniyādī - syā.
2. Ayamāhāro - syā.
3. Nābhijjhāyati - syā.
4. Nābhisati - sīmu.
5. Susaṃ vihitaṃ - sī 1, 2.
6. Appatiṭṭhitacitto - machasaṃ, syā, apacittikacitto - sī 1, 2.
7. Adīnamānaso - machasaṃ, ādinnamānaso - syā.
 
[BJT Page 156] [\x 156/]
 
Punacaparaṃ kuṇḍaliya, bhikkhu sotena saddaṃ sutvā manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ sotena kho paneva saddaṃ sutvā amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Ghānena gandhaṃ ghāyitvā manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ ghānena kho paneva gandhaṃ ghāyitvā amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Jivhāya rasaṃ sāyitvā manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃjaneti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ jivhāya kho paneva rasaṃ sāyitvā amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Kāyena phoṭṭhabbaṃ phusitvā manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ kāyena kho paneva phoṭṭhabbaṃ phusitvā amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Manasā dhammaṃ viññāya manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ manasā kho paneva dhammaṃ viññāya amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Manasā kho paneva dhammaṃ viññāya amanāpaṃ na maṅku hoti. Apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ yato kho kuṇḍaliya, bhikkhuno cakkhunā rūpaṃ disvā manāpāmanāpesu rūpesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Sotena saddaṃ sutvā manāpāmanāpesu saddesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Ghānena gandhaṃ ghāyitvā manāpāmanāpesu gandhesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Jivhāya rasaṃ sāyitvā manāpāmanāpesu rasesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Kāyena phoṭṭhabbaṃ phusitvā manāpāmanāpesu phoṭṭhabbesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Manasā dhammaṃ viññāya manāpāmanāpesu dhammesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, [PTS Page 075] [\q 75/] suvimuttaṃ. Evaṃ bhāvito kho kuṇḍaliya, indriyasaṃvaro evaṃ bahulīkato tīṇi sucaritāni paripūretīti.
 
Kathaṃ bhāvitāni ca kuṇḍaliya, tīṇi sucaritāni kathaṃ bahulīkatāni cattāro satipaṭṭhāne paripūrenti? Idha kuṇḍaliya, bhikkhu kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Evaṃ bhāvitāni kho kuṇḍaliya, tīṇi sucaritāni evaṃ bahulīkatāni cattāro satipaṭṭhāne paripūrentīti.
 
Kathaṃ bhāvitā ca kuṇḍaliya, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti? Idha kuṇḍaliya, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ bhāvitā kho kuṇḍaliya, cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge paripūrentīti.
 
Kathaṃ bhāvitā ca kho kuṇḍaliya, satta bojjhaṅgā kathaṃ bahulīkatā vijajāvimuttiṃ paripūrenti? Idha kuṇḍaliya, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho kuṇḍaliya, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti. Evaṃ vutte kuṇḍaliyo paribbājako bhagavantaṃ etadavoca: "abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
 
[BJT Page 158] [\x 158/]
 
2. 1. 7
 
Kūṭāgārasuttaṃ
 
553. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaninnā kūṭapoṇā kūṭapabbhārā, evameva kho bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [PTS Page 076] [\q 76/] kathañca bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave bhikkhu1 satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 1. 8
 
Upavānasuttaṃ
 
554. Ekaṃ samayaṃ āyasmā ca upavāno āyasmā ca sāriputto kosambiyaṃ viharanti ghositārāme. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā upavāno tenupasaṅkami. Upasaṅkamitvā āyasmatā upavānena saddhiṃ sammodi. Sammedanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ upavānaṃ etadavoca: "jāneyya nu kho āvuso upavāna bhikkhu paccattaṃ yoniso manasikārā2 evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantī"ti.
 
Jāneyya kho āvuso sāriputta bhikkhu paccattaṃ yoniso manasikārā evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantīti. Satisambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" dhammavicayasambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" viriyasambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" pītisambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" passaddhisambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" samādhisambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" upekhāsambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti [PTS Page 077] [\q 77/] "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā3 manasikaromi. No ca līnanti" evaṃ kho āvuso sāriputta bhikkhu jāneyya paccattaṃ yoniso manasikārā susamāraddhā me satta bojjhaṅgā phāsu vihārāya saṃvattantīti.
 
--------------------------
1. Evaṃ kho bhikkhu - sīmu, syā.
2. Manasikāro - sī 1, 2.
3. Aṭṭhi katvā - machasaṃ.
 
[BJT Page 160] [\x 160/]
 
2. 1. 9
 
Uppādasuttaṃ
 
555. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame satta satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.
 
2. 1. 10
 
Dutiya uppādasuttaṃ
 
556. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayā. Katame satta satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayāti.
 
Pabbatavaggo paṭhamo.
 
Tatraddānaṃ:
Himavantaṃ kāyo sīlaṃ vatthaṃ bhikkhu ca kuṇḍalī
Kūṭāgāramupavānaṃ uppāde apare duveti.
 
[BJT Page 162] [\x 162/]