2. 5. 1
 
Vidhāsuttaṃ
 
587. Yehi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṃsu. Sabbe te sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkattatā. Yehi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti sabbe te sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti, sabbe te sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkattatā. Katamesaṃ sattannaṃ1: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Yehi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṃsu, sabbe te imesaṃ sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti, sabbe te imesaṃ sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti, sabbe te imesaṃ ca sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattāti.
 
2. 5. 2
 
Cakkavattisuttaṃ
 
[PTS Page 099] [\q 99/]
 
588. Rañño bhikkhave, cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hoti. Katamesaṃ sattannaṃ: cakkaratanassa pātubhāvo hoti, hatthiratanassa pātubhāvo hoti, assaratanassa pātubhāvo hoti, maṇiratanassa pātubhāvo hoti, itthiratanassa pātubhāvo hoti, gahapatiratanassa pātubhāvo hoti, parināyakaratanassa pātubhāvo hoti. Rañño bhikkhave, cakkavattissa pātubhāvā imesaṃ sattannaṃ ratanānaṃ pātubhāvo hoti. Tathāgatassa bhikkhave, pātubhāvā arahato sammāsambuddhassa sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hoti. Katamesaṃ sattannaṃ2: satisambojjhaṅgaratanassa3 pātubhāvo hoti dhammavicayasambojjhaṅgaratanassa pātubhāvo hoti viriyasambojjhaṅgaratanassa pātubhāvo hoti pītisambojjhaṅgaratanassa pātubhāvo hoti passaddhisambojjhaṅgaratanassa pātubhāvo hoti samādhisambojjhaṅgaratanassa pātubhāvo hoti upekhāsambojjhaṅgaratanassa4 pātubhāvo hoti. Tathāgatassa bhikkhave, pātubhāvā arahato sammāsambuddhassa imesaṃ sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hotīti.
 
2. 5. 3
 
Mārasuttaṃ
 
589. Mārasenappamaddanaṃ vo bhikkhave, maggaṃ desissāmi. Taṃ suṇātha. Katamo ca bhikkhave, mārasenappamaddano maggo yadidaṃ sattabojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ayaṃ kho bhikkhave, mārasenappamaddano maggoti.
 
--------------------------
1. Sattannaṃ bojjhaṅgānaṃ - machasaṃ, syā.
2. Sattannaṃ bojjhaṅgaratanānaṃ - syā.
3. Satisambojjhaṅgassa ratanassa - machasaṃ.
4. Upekhāsambojjhaṅgassa ratanassa - machasaṃ.
 
[BJT Page 198] [\x 198/]
2. 5. 4
Duppaññasuttaṃ
 
590. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "duppañño eḷamūgo duppañño eḷamūgo"ti bhante, vuccati. Kittāvatā nu kho bhante, "duppañño eḷamūgoti vuccatī"ti? Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ abhāvitattā abahulīkatattā "duppañño eḷamūgo"ti vuccati. Katamesaṃ [PTS Page 100] [\q 100/] sattannaṃ: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu, sattannaṃ bojjhaṅgānaṃ abhāvitattā abahulīkatattā "duppañño eḷamūgo"ti vuccatīti.
 
2. 5. 5
 
Paññavasuttaṃ
 
591. "Paññavā aneḷamūgo paññavā aneḷamūgo"ti bhante, vuccati. Kittāvatā nu kho bhante, "paññavā aneḷamūgo"ti vuccatīti? Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ bhāvittatā bahulīkatattā "paññavā aneḷamūgo"ti vuccati. Katamesaṃ sattannaṃ satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā "paññavā aneḷamūgo"ti vuccatīti.
 
2. 5. 6
 
Daḷiddasuttaṃ
 
592. "Daḷiddo daḷiddoti bhante, vuccati, kittāvatā nu kho bhante, daḷiddo"ti vuccatīti? Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ abhāvitattā abahulīkatattā daḷiddoti vuccati. Katamesaṃ sattannaṃ: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu, sattannaṃ bojjhaṅgānaṃ abhāvitattā abahulīkatattā daḷiddoti vuccatīti.
 
2. 5. 7
 
Adaḷiddasuttaṃ
 
593. "Adaḷiddo adaḷiddo"ti bhante, vuccati, kittāvatā nu kho bhante, "adaḷiddo"ti vuccatī"ti? Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ bhāvittatā bahulīkatattā "adaḷiddo"ti vuccati. Katamesaṃ sattannaṃ? Satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu, sattannaṃ bojjhaṅgānaṃ abhāvitattā abahulīkatattā adaḷiddoti vuccatīti.
 
[BJT Page 200] [\x 200/]
 
2. 5. 8
 
Ādiccasuttaṃ
 
[PTS Page 101] [\q 101/]
 
594. Ādiccassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
2. 5. 9
 
Aṅgasuttaṃ
 
595. Ajjhattikaṃ bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi sattannaṃ bojjhaṅgānaṃ uppādāya yathayidaṃ bhikkhave, yonisomanasikāro. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.
 
2. 5. 10
 
Dutiya aṅgasuttaṃ
 
[PTS Page 102] [\q 102/]
 
596. Bāhiraṃ bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi sattannaṃ bojjhaṅgānaṃ uppādāya yathayidaṃ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.
 
Cakkavattivaggo pañcamo.
 
Tatraddānaṃ:
Vidhā cakkavattimāne duppañño paññavena ca
Daḷiddo adaḷiddo ca ādiccaṅgehi tedasā ti.
 
[BJT Page 202] [\x 202/]