2. 2. 1
 
Pāṇasuttaṃ
 
[PTS Page 078] [\q 78/]
 
557. Seyyathāpi bhikkhave, ye keci pāṇā cattāro iriyāpathe kappenti kālena gamanaṃ kālena ṭhānaṃ kālena nisajjaṃ kālena seyyaṃ, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete cattāro iriyāpathe kappenti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
2. 2. 2
 
Suriyasuttaṃ
 
558. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ sattabojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto sattabojjhaṅge bhāveti sattabojjhaṅge bahulīkaroti idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, [PTS Page 079] [\q 79/] bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
2. 2. 3
 
Dutiyasuriyasuttaṃ
 
559. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ yonisomanasikāro. Yonisomanikārasampannassasetaṃ bhikkhave, bhikkhano pāṭikaṅkhaṃ sattabojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno sattabojjhaṅge bhāveti sattabojjhaṅge bahulīkaroti idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasasampanno satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
[BJT Page 164] [\x 164/]
 
2. 2. 4
 
Gilānasuttaṃ
 
560. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallanā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahākassapaṃ etadavoca: "kacci te kassapa, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā? Paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamo?Ti [PTS Page 080] [\q 80/] na me bhante, khamanīyaṃ. Na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo"ti.
"Sattime kassapa bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbāṇaya saṃvattanti. Katame satta: satisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Dhammavicayasambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Viriyasambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Pītisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Passaddhisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Samādhisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Upekhāsambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho kassapa, satta bojjhaṅgā mayā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantīti. Taggha bhagava, 2 bojjhaṅgā, taggha sugata, bojjhaṅgāti.
 
Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaṃ abhinandi. Vuṭṭhāhi3 cāyasmā mahākassapo tamhā ābādhā. Tathā pahīno ca āyasmato mahākassapassa so ābādho ahosīti.
 
--------------------------
1. Pippali - machasaṃ,
2. Bhagavā - machasaṃ, syā,
3. Vuṭṭhahi - machasaṃ, syā.
 
[BJT Page 166] [\x 166/]
 
2. 2. 5
 
Dutiya gilānasuttaṃ
 
561. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena āyasmā mahāmoggallāno gijjhakūṭe pabbate viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallanā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca: "kacci te moggallāna, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā? Paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamo?Ti na me bhante, khamanīyaṃ. Na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo"ti.
"Sattime moggallāna bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta: satisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Dhammavicayasambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Viriyasambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Pītisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Passaddhisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Samādhisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Upekhāsambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho moggallāna, satta bojjhaṅgā mayā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantīti.
 
Taggha bhagava, bojjhaṅgā, taggha sugata, bojjhaṅgāti.
 
"Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandi. Vuṭṭhāhi cāyasmā mahāmoggallāno tamhā ābādhā. Tathā pahīno cāyasmato mahāmoggallānassa so ābādho ahosīti.
 
2. 2. 6
 
Tatiya gilānasuttaṃ
 
561. Evaṃ me sutaṃ. [PTS Page 081] [\q 81/] ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena bhagavā ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā mahācundo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahācundaṃ bhagavā etadavoca:
 
[BJT Page 168] [\x 168/]
 
Paṭibhantu taṃ cunda, bojjhaṅgāti. Sattime bhante bojjhaṅgā bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta: satisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Dhammavicayasambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Viriyasambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Pītisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Passaddhisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Samādhisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Upekhāsambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho bhante, satta bojjhaṅgā bhagavatā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantīti.
 
Taggha cunda, bojjhaṅgā, taggha cunda, bojjhaṅgāti.
 
Idamavocāyasmā mahācundo, samanuñño satthā ahosi. Vuṭṭhāhi ca bhagavā tamhā ābādhā. Tathā pahīno ca bhagavato so ābādho ahosīti.
 
2. 2. 7
 
Apārasuttaṃ
 
563. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, sattabojjhaṅgā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā.
 
[PTS Page 082] [\q 82/]
 
1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvatī.
 
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.
 
3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma1 viveke yattha dūramaṃ.
 
4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
 
5. Yesaṃ sambodhiaṅgesu2 sammā cittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā,
Khīṇāsavā jutimanto te loke parinibbutāti.
 
-------------------------
1. Anokāmāgama - machasaṃ, syā,
2. Sambodhiyaṅgesu - machasaṃ, syā,
 
[BJT Page 170] [\x 170/]
 
2. 2. 8
 
Āraddhasuttaṃ
 
564. Yesaṃ kesañci bhikkhave, satta bojjhaṅgā viraddhā viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, satta bojjhaṅgā āraddhā āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Yesaṃ kesañci bhikkhave, ime sattabojjhaṅgā viraddhā. Viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ime satta bojjhaṅgā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmīti.
 
2. 2. 9
 
Ariyasuttaṃ
 
565. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ariyā nīyyānikā nīyanti takkarassa sammā dukkhakkhayāya. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā ariyā niyyānikā nīyanti takkarassa sammā dukkhakkhayāyāti.
 
2. 2. 10
 
Nibbidāsuttaṃ
 
566. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇaya saṃvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantīti.
 
[PTS Page 083] [\q 83/]
 
Gilānavaggo dutiyo.
 
Tatraddānaṃ:
Pāṇo dve suriyūpame gilānā apare tayo,
Apāramāraddhoti ca ariyo nibbidāya cāti.
 
[BJT Page 172] [\x 172/]