2. 4. 1
 
Kusalasuttaṃ
 
[PTS Page 091] [\q 91/]
 
577. Ye keci bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhiyā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati, kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave,
Bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.
 
2. 4. 2
 
Dutiyakusalasuttaṃ
 
578. Ye keci bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhiyā, sabbe te yonisomanasikāramūlakā yonisomanasikārasamosaraṇā yonisomanasikāro tesaṃ dhammānaṃ aggamakkhāyati. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati, kathañca bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave,
Bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.
 
[BJT Page 186] [\x 186/]
 
2. 4. 3
 
Kilesasuttaṃ
 
[PTS Page 092] [\q 92/]
 
579. Pañcime bhikkhave, jātarūpassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti, na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Katame pañca: ayo bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Lohaṃ bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Tipu bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Sīsaṃ bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Sajjhu bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Ime kho bhikkhave, pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya.
 
Evameva kho bhikkhave, pañcime cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Katame pañca: kāmacchando bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Vyāpādo bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Thīnamiddhaṃ bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Uddhaccakukkuccaṃ bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Vicikicchā bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya.
[PTS Page 093] [\q 93/] ime kho bhikkhave, pañca cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ, pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāyāti.
 
[BJT Page 188] [\x 188/]
 
2. 4. 4
 
Anāvaraṇasuttaṃ
 
580. Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta: satisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Dhammavicayasambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Viriyasambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati pītisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Passaddhitisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Samādhisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Upekhāsambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Ime kho bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttikiriyāya saṃvattantīti.
2. 4. 5
 
Yonisosuttaṃ
 
581. Ayoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati. Anuppanno ceva vyāpādo uppajjati, uppanno ca vyāpādo bhiyyobhāvāya vepullāya saṃvattati. Anuppannañceva thīnamiddhaṃ uppajjati, uppannañca thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati. Anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. Anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati.
 
[PTS Page 094] [\q 94/]
Yoniso ca bhikkhave, manasikaroto anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.
 
2. 4. 6
 
Buddhisuttaṃ
 
582. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā buddhiyā aparihānāya saṃvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā buddhiyā aparihānāya saṃvattantīti.
 
[BJT Page 190] [\x 190/]
 
2. 4. 7
 
Āvaraṇasuttaṃ
 
583. Pañcime bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā. Katame pañca: kāmacchando bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Thīnamiddhaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ [PTS Page 095] [\q 95/] bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā, ime kho bhikkhave, pañca āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇāti.
 
2. 4. 8
 
Anīvaraṇasuttaṃ
 
584. Yasmiṃ bhikkhave, samaye ariyasāvako aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti. Pañcassa nīvaraṇā tasmiṃ samaye na honti. Satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti. Katamassa pañcanīvaraṇā tasmiṃ samaye na honati: kāmacchandanīvaraṇaṃ tasmiṃ samaye na hoti. Vyāpādanīvaraṇaṃ tasmiṃ samaye na hoti. Thīnamiddhanīvaraṇaṃ tasmiṃ samaye na hoti. Uddhaccakukkuccanīvaraṇaṃ tasmiṃ samaye na hoti. Vicikicchānīvaraṇaṃ tasmiṃ samaye na hoti. Imassa pañcanīvaraṇā tasmiṃ samaye na honti.
 
Katame satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti: satisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhāvanā pāripūriṃ gacchati. Viriyasambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Pītisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Passaddhisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Samādhisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Upekhāsambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. [PTS Page 096] [\q 96/] yasmiṃ bhikkhave, samaye ariyasāvako aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti. Imassa pañcanīvaraṇā tasmiṃ samaye na honti. Ime sattabojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantīti.
 
[BJT Page 192] [\x 192/]
 
2. 4. 9
 
Mahārukkhasuttaṃ
 
585. Santi1 bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti. Katame ca bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti, seyyathīdaṃ: assattho nigrodho pilakkho udumbaro kacchako kapitthano. Ime kho bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti2.
 
Evameva kho bhikkhave, idhekacco kulaputto yādisake kāme ohāya agārasmā anagāriyaṃ pabbajito hoti, so tādisakehi vā kāmehi tato vā pāpiṭṭhatarehi obhaggavibhaggo vipatito seti.
 
Pañcime bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā katame pañca: kāmacchando bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo, thīnamiddhaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Ime kho [PTS Page 097] [\q 97/] bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.
 
Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta: satisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati.
Dhammavicayasambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Viriyasambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Pītisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Passaddhisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Samādhisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Upekhāsambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Ime kho bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā. Bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantīti.
 
-------------------------
1. Sattime - sī 2.
2. Honti - sī 2.
 
[BJT Page 194] [\x 194/]
 
2. 4. 10
 
Nīvaraṇasuttaṃ
 
586. Pañcime bhikkhave, nīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhiyā vighātapakkhiyā anibbānasaṃvattanikā. Katame pañca: kāmacchandanīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Vyāpādanīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Thīnamiddhanīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Uddhaccakukkuccanīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Vicikicchānīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Ime kho bhikkhave, pañcanīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññanirodhiyā vighātapakkhiyā anibbānasaṃvattanikā.
 
Sattime bhikkhave, bojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññāvuddhiyā avighātapakkhiyā nibbānasaṃvattanikā. Katame satta: satisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko dhammavicayasambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko viriyasambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko pītisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko passaddhisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko samādhisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko upekhāsambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko. Ime kho [PTS Page 098] [\q 98/] bhikkhave, sattabojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññāvuddhiyā avighātapakkhiyā nibbānasaṃvattatikāti.
 
Nīvaraṇavaggo catuttho.
 
Tatraddānaṃ:
Dve kusalā kileso ca anāvaraṇañca yoniso,
Budhyāvaraṇānīvaraṇā mahārukkhanīvaraṇāti.
 
[BJT Page 196] [\x 196/]