2. 3. 1
 
Bodhāyasuttaṃ
 
567. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "bojjhaṅgā bojjhaṅgāti" bhante, vuccanti kittāvatā nu kho bhante, bojjhaṅgāti vuccantīti. Bodhāya1 saṃvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccanti. Idha bhikkhu2 bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Bodhāya saṃvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccantīti.
 
2. 3. 2
 
Desanāsuttaṃ
 
568. Sattime3 bhikkhave, bojjhaṅge desissāmi, taṃ suṇātha. Katame ca bhikkhave, sattabojjhaṅgā: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgāti.
 
2. 3. 3
 
Ṭhānasuttaṃ
 
[PTS Page 084] [\q 84/]
 
569. Kāmarāgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati. Byāpādaṭṭhāniyānaṃ bhikkhave, manasikārabahulīkārā anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati. Thīnamiddhaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva thīnamiddhaṃ uppajjati, uppannañca thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati. Uddhaccakukkuccaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. Vicikicacchāṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati.
 
--------------------------
1. Sambodhāya - syā,
2. Idha bhikkhave bhikkhu - sī, 1, 2, syā,
3. Satta vo bhikkhave - machasaṃ, syā.
 
[BJT Page 174] [\x 174/]
 
Satisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Dhammavicayasambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Viriyasambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Pītisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Passaddhisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Samādhisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Upekhāsambojjhaṅgaṭṭhānīyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.
 
2. 3. 4
 
Yonisosuttaṃ
 
570. Ayoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati. Uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati [PTS Page 085] [\q 85/] anuppanno ceva vyāpādo uppajjati, uppanno ca vyāpādo bhiyyobhāvāya vepullāya saṃvattati. Anuppannañceva thīnamiddhaṃ uppajjati uppannañca thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati. Anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañceva uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. Anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati. Anuppanno ca satisambojjhaṅgo nūppajjati, uppanno ca satisambojjhaṅgo nirujjhati. Anuppanno ca dhammavicayasambojjhaṅgo nūppajjati, uppanno ca dhammavicayasambojjhaṅgo nirujjhati. Anuppanno ca viriyasambojjhaṅgo nūppajjati, uppanno ca viriyasambojjhaṅgo nirujjhati. Anuppanno ca pītisambojjhaṅgo nūppajjati, uppanno ca pītisambojjhaṅgo nirujjhati. Anuppanno ca passaddhisambojjhaṅgo nūppajjati, uppanno ca passaddhisambojjhaṅgo nirujjhati. Anuppanno ca samādhisambojjhaṅgo nūppajjati, uppanno ca samādhisambojjhaṅgo nirujjhati. Anuppanno ca upekhāsambojjhaṅgo nūppajjati, uppanno ca upekhāsambojjhaṅgo nirujjhati.
 
Yoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando nūppajjati uppanno ca kāmacchando pahīyati. Anuppanno ceva vyāpādo nūppajjati, uppanno ca vyāpādo pahīyati. Anuppannañceva thīnamiddhaṃ nūppajjati, uppannañca thīnamiddhaṃ pahīyati. Anuppannañceva uddhaccakukkuccaṃ nūppajjati, uppannañca uddhaccakukkuccaṃ pahīyati. Anuppannā ceva vicikicchā nūppajjati, uppannā ca vicikicchā pahīyati. Anuppanno ca satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.
 
2. 3. 5
 
Aparihāniyasuttaṃ
 
571. Satta vo bhikkhave, aparihāniye dhamme desissāmi, taṃ suṇātha. [PTS Page 086] [\q 86/] katame ca bhikkhave, satta aparihāniyā dhammā: yadidaṃ satta bojjhaṅgā. Katame satta satisambojjhago dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo ime kho bhikkhave, satta aparihāniyā dhammāti.
 
[BJT Page 176] [\x 176/]
 
2. 3. 6
 
Khayasuttaṃ
 
572. Yo bhikkhave, maggo yā paṭipadā taṇhakkhayāya saṃvattati1, taṃ maggaṃ taṃ paṭipadaṃ bhāvetha. Katamo ca bhikkhave, maggo katamā ca paṭipadā taṇhakkhayāya saṃvattati: yadidaṃ sattabojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti. Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca: kathaṃ bhāvitā nu kho bhante, satta bojjhaṅgā kathaṃ bahulīkatā taṇhakkhayāya saṃvattantīti.
 
Idhūdāyi, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ2 mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa satisambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa dhammavicayasambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa viriyasambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa pītisambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa passaddhisambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa samādhisambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa upekkhāsambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā [PTS Page 087] [\q 87/] pahīyati. Taṇhāya pahānā kammaṃ pahīyati. Kammassa pahānā dukkhaṃ pahīyati. Iti kho udāyi, taṇhakkhayā kammakkhayo. Kammakkhayā dukkhakkhayoti.
 
2. 3. 7
 
Nirodhasuttaṃ
 
573. Yo bhikkhave, maggo yā paṭipadā taṇhānirodhāya saṃvattati, taṃ maggaṃ taṃ paṭipadaṃ bhāvetha. Katamo ca bhikkhave, maggo katamā paṭipadā taṇhānirodhāya saṃvattati: yadidaṃ satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Kathaṃ bhāvitā ca bhikkhave satta bojjhaṅgā kathaṃ bahulīkatā taṇhānirodhāya saṃvattanti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā taṇhānirodhāya saṃvattatīti.
 
--------------------------
1. Saṃvattanti - sī, 1, 2.
2. Vepullaṃ - sī 1, 2.
3. Pahānāya - sī 1, 2.
 
[BJT Page 178] [\x 178/]
 
2. 3. 8
 
Nibbedhasuttaṃ
 
574. Nibbedhabhāgiyaṃ vo bhikkhave, maggaṃ desissāmi. Taṃ suṇātha. Katamo ca bhikkhave, nibbedhabhāgiyo maggo yadidaṃ satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti. Evaṃ vutte āyasmā udāyī bhagavantaṃ etadavoca: kathaṃ bhāvitā nu kho bhante, satta bojjhaṅgā kathaṃ bahulīkatā nibbedhāya saṃvattantīti.
 
Idhudāyi bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ [PTS Page 088] [\q 88/] appamāṇaṃ abyāpajjhaṃ. So satisambojjhaṅgaṃ bhāvitena1 cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So dhammavicayasambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So viriyasambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So pītisambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So passaddhitisambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So samādhisambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So upekhāsambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Evaṃ bhāvitā kho udāyi, satta bojjhaṅgā evaṃ bahulīkatā nibbedhāya saṃvattantīti.
 
2. 3. 9
 
Ekadhammasuttaṃ
 
575. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi ye3 evaṃ bhāvitā bahulīkatā4 saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvattanti5. Yathayidaṃ bhikkhave, satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Kathaṃ bhāvitā ca bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvattanti. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvattanti. [PTS Page 089] [\q 89/] katame ca bhikkhave, saṃyojaniyā dhammā: cakkhuṃ bhikkhave, saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Sotaṃ saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Ghānaṃ saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Jivhā saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Kāyo saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Mano saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Ime vuccanti bhikkhave, saṃyojaniyā dhammāti.
 
--------------------------
1. Satisambojjhaṅgahāvitena - syā.
2. Nibbānāya sī 1. 2.
3. Yo - machasaṃ, syā.
4. Bhāvito bahulīkato - machasaṃ, syā.
5. Saṃvattati - machasaṃ, syā.
 
[BJT Page 180] [\x 180/]
 
2. 3. 10
 
Udayīsuttaṃ
 
576. Ekaṃ samayaṃ bhagavā sumhesu viharati setakaṃ1 nāma sumhānaṃ nigamo. Atha kho āyasmā udāyī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhutaṃ bhante, yāva bahukataṃ ca2 me bhante, bhagavati pemaṃ ca gāravo ca hiri ca ottappañca. Ahaṃ hi bhante, pubbe agārikabhūto samāno abahukato ahosiṃ dhammena. Abahukato saṅghena. So khvāhaṃ bhante, bhagavati pemaṃ ca gāravaṃ ca hiriṃ3 ca ottapañca sampassamāno agārasmā anagāriyaṃ pabbajiṃ4. Tassa me bhagavā dhammaṃ desesi: "iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo, iti saññāya atthagamo, iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo"ti.
 
So khvāhaṃ bhante, suññāgāragato imesu pañcasu upādānakkhandhesu5 ukkujjāvakujjaṃ samparivattento idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayoti [PTS Page 090] [\q 90/] yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ abbhaññāsiṃ. Dhammo ca me bhante, abhisamito6, maggo ca paṭiladdho7, yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi.
Satisambojjhaṅgo kho me bhante, paṭiladdho, yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Dhammavicayasambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Viriyasambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Pītisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Passaddhisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Samādhisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Upekhāsambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Ayaṃ kho me bhante, maggo paṭiladdho, yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmīti.
 
-------------------------
1. Sedakaṃ - sī 1, 2.
2. Bahukārāpi - syā.
3. Gāravo ca hiri ca - sī 1, 2.
4. Pabbajito - machasaṃ, sīmu.
5. Imesaṃ pañcupādānakkhandhānaṃ - machasaṃ, syā.
6. Abhisameto - sī 1, 2. Syā.
7. Maggo ca me paṭiladdho - machasaṃ, syā.
 
[BJT Page 182] [\x 182/]
 
Sādhu sādhu udāyi, eso hi te udāyi, maggo paṭiladdho, yo te bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati yathā tvaṃ "khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissasīti.
 
Udāyīvaggo tatiyo.
 
Tatraddānaṃ:
Bodhāya desanā ṭhānā yoniso' parihāniyā,
Khayo nirodho nibbedho ekadhammo udāyī cāti.
 
[BJT Page 184] [\x 184/]