1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca nālandaṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Suppiyo'pi kho paribbājako antarā ca rājagahaṃ antarā ca nālandaṃ addhānamaggapaṭipanno hoti saddhiṃ antevāsinā brahmadattena māṇavena.
 
Tatra sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā1 honti bhikkhusaṅghaṃ ca.
 
2. Atha kho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagaṃchi saddhiṃ bhikkhusaṅghena. Suppiyo'pi kho paribbājako ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagaṃchi saddhiṃ antevāsinā brahmadattena māṇavena. Tatra'pi sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa [PTS Page 002] [\q 2/] pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.
- - - - - - - - - - - - - - - - - - - - - - - - - -
1. Anubandhā, ma cha saṃ.
 
[BJT Page 004] [\x 4/]
 
3. Atha kho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyādhammo udapādi: "acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṅghaṃ cā"ti.
 
4. Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyādhammaṃ viditvā yena maṇḍalamāḷo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāya nu'ttha bhikkhave etarahi kathāya sannisinnā sannipatitā? Kā ca pana vo antarā kathā vippakatā?"Ti.
 
Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ: "idha bhante amhākaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyādhammo udapādi "acchariyaṃ āvuso, abbhutaṃ āvuso yāvañcidaṃ tena bhagavatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṅghañcā'ti. Ayaṃ kho no bhante antarākathā vippakatā. Atha bhagavā anuppatto"ti.
 
5. "Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā [PTS Page 003] [\q 3/] avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṃ yevassa tena antarāyo. Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhe assatha kupitā vā anattamanā vā, api nu paresaṃ subhāsitaṃ dubbhāsitaṃ tumhe ājāneyyāthā?"Ti.
 
"No hetaṃ bhante. "
 
"Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ: 'iti'petaṃ abhūtaṃ. Iti'petaṃ atacchaṃ. Natthi cetaṃ amhesu. Na ca panetaṃ amhesu saṃvijjatī'ti. "
 
[BJT Page 006] [\x 6/]
 
6. "Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ1 karaṇīyaṃ. Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā ubbilāvino2, tumhaṃ yevassa tena antarāyo. Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra vā tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ: "iti'petaṃ bhūtaṃ, iti'petaṃ tacchaṃ. Atthi cetaṃ amhesu. Saṃvijjati ca panetaṃ amhesū'ti. "
 
7. "Appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. Katamañca taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. ?
 
8. [PTS Page 004] [\q 4/] "pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharatī"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
9. "Adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharatī"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
10. "Abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
11. "Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto paccayiko avisaṃvādako lokassā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
1. Ubbillāvitattaṃ, ma cha saṃ.
2. Ubbillāvino, ma cha saṃ.
 
[BJT Page 008] [\x 8/]
 
12. "Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo. Ito sutvā na amutra akkhātā imesambhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsambhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā. Samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
13. "Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato samaṇo gotamo. Yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
14. "Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo gotamo, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena [PTS Page 005] [\q 5/] sāpadesaṃ pariyantavatiṃ atthasaṃhitanti" iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
15. "Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo. Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo. Uccāsayanamahāsayanā paṭivirato samaṇo gotamo. Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo. Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo. Āmakamaṃsapaṭiggahaṇā paṭivirato samaṇo gotamo. Itthikumārikapaṭiggahaṇā paṭivirato samaṇo gotamo. Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo. Ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo. Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo. Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo. Dūteyya pahiṇagamanānuyogā paṭivirato samaṇo gotamo. Kayavikkayā paṭivirato samaṇo gotamo. Tulākūṭa - kaṃsakūṭa - mānakūṭā paṭivirato samaṇo gotamo. Ukkoṭana - vañcananikati - sāciyogā paṭivirato samaṇo gotamo. Chedana - vadhabandhana - viparāmosa - ālopasahasākārā paṭivirato samaṇo gotamo "ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
Cullasīlaṃ niṭṭhitaṃ.
 
[BJT Page 010] [\x 10/]
 
16. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
17. [PTS Page 006] [\q 6/] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti. Seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
18. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ1 kumbhathūnaṃ sobhanakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ3 hatthiyuddhaṃ assayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ anīkadassanaṃ. Iti vā itievarūpā visūkadassanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
1. Vetālaṃ, [P T S.]
2. Sobhaṇa garakaṃ, [P T S.]
3. Dhopanaṃ, [P T S.]
4. Meṇḍakayuddhaṃ, katthaci.
 
[BJT Page 012] [\x 12/]
 
19. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti - seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ [PTS Page 007] [\q 7/] dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
20. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti. Seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ1 cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā itievarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
21. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti - seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ asiṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
1. Goṇakaṃ, katthaci.
 
[BJT Page 014] [\x 14/]
 
22. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ1 [PTS Page 008] [\q 8/] sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
23. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti. Seyyathīdaṃ: na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammā paṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ2 te viparāvattaṃ. Āropito te vādo. Niggahito tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī'ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
24. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogaṃ anuyuttā viharanti. Seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ 'idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā'ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
25. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
Majjhimasīlaṃ niṭṭhitaṃ.
 
1. Itthi kathaṃ purisa kathaṃ, machasaṃ.
2. Adhiciṇṇaṃ, machasaṃ.
 
[BJT Page 016] [\x 16/]
 
26. [PTS Page 009] [\q 9/] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ homaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ1 saraparittāṇaṃ migapakkhaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
27. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: maṇilakkhaṇaṃ daṇḍalakkhaṇaṃ vatthalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārīlakkhaṇaṃ dāsalakkhaṇaṃ dāsīlakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
28. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: 'raññaṃ niyyānaṃ bhavissati. Raññaṃ atiyānaṃ bhavissati. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati. Bāhirānaṃ [PTS Page 010] [\q 10/] raññaṃ apayānaṃ bhavissati. Bāhirānaṃ raññaṃ upayānaṃ bhavissati. Abbhantarānaṃ raññaṃ apayānaṃ bhavissati. Abbhantarānaṃ raññaṃ jayo bhavissati. Bāhirānaṃ raññaṃ parājayo bhavissati. Bāhirānaṃ raññaṃ jayo bhavissati. Abbhantarānaṃ raññaṃ parājayo bhavissati'. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā bhikkhave puthujjano tathāgatassa vaṇaṇaṃ vadamāno vadeyya.
 
1. Pakkhajjhānaṃ, katthaci
 
[BJT Page 018] [\x 18/]
 
29. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: candaggāho bhavissati, suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaṃ pathagamanaṃ bhavissati, candimasuriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ pathagamanaṃ bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadundubhi bhavissati, candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati, evaṃvipāko suriyaggāho bhavissati, evaṃvipāko nakkhattaggāho bhavissati, evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati, evaṃ vipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati, evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati, evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati, evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā [PTS Page 011] [\q 11/] itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
30. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati. Muddā gaṇanā saṅkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
31. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṅkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ1 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumārikapañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhānaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
1. Nitthaddhanaṃ. Bahūsu.
 
[BJT Page 020] [\x 20/]
 
32. [PTS Page 012] [\q 12/] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūrikammaṃ1 vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
33. Idaṃ kho taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
 
Mahāsīlaṃ niṭṭhitaṃ.
 
34. Atthi bhikkhave aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. Katame ca te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ?
 
35. Santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni [PTS Page 013] [\q 13/] adhivuttipadāni abhivadanti aṭṭhādasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi?
 
1. Bhūtakammaṃ. Kesūci.
 
[BJT Page 022] [\x 22/]
 
36. Santi bhikkhave eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi?
 
37. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: "ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra upapādiṃ1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. "
 
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ [PTS Page 014] [\q 14/] anussarati. So evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: "ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Imināmahaṃ etaṃ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisama"nti.
 
Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā ssasataṃ attānañca lokañca paññāpenti.
 
1. Udapādiṃ sī mu.
 
[BJT Page 24] [\x 24/]
 
38. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti?
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati - seyyathīdaṃ: ekampi saṃvaṭṭavivaṭṭaṃ dve'pi saṃvaṭṭavivaṭṭāni tīṇi'pi saṃvaṭṭavivaṭṭāni cattāri'pi saṃvaṭṭavivaṭṭāni pañca'pi saṃvaṭṭavivaṭṭāni' dasa'pi saṃvaṭṭavivaṭṭāni 'amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī [PTS Page 015] [\q 15/] evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
So evamāha: 'sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṃ cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ: ekampi saṃvaṭṭavivaṭṭaṃ dve'pi saṃvaṭṭavivaṭṭāni tīṇi'pi saṃvaṭṭavivaṭṭāni cattāri'pi saṃvaṭṭavivaṭṭāni pañca'pi saṃvaṭṭavivaṭṭāni' dasa'pi saṃvaṭṭavivaṭṭāni 'amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṃ sauddesaṃ aneka vihitaṃ pubbenivāsaṃ anussarāmi. Iminā'pāhaṃ etaṃ jānāmi yathā sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti. Atthitveva sassatisamaṃ'ti. "
 
Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassatā attānañca lokañca paññāpenti.
 
39. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti?
 
[BJT Page 26] [\x 26/]
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati - seyyathīdaṃ: dasa'pi saṃvaṭṭavivaṭṭaṃ vīsatimpi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattārīsampi saṃvaṭṭavivaṭṭāni "amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. 1 Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṃ sauddesaṃ aneka vihitaṃ pubbenivāsaṃ anussarati.
 
So evamāha: "sassato attā ca 016 loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ: dasa'pi saṃvaṭṭavivaṭṭāni vīsatimpi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattārīsampi saṃvaṭṭavivaṭṭāni "amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Iminā mahaṃ etaṃ jānāmi. Yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ'ti. "
 
Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānaṃ ca lokaṃ ca paññāpenti.
 
40. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti. ?
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamanti.
 
1. Udapādiṃ, sī mu.
 
[BJT Page 28] [\x 28/]
 
Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānaṃ ca lokaṃ ca paññāpenti.
 
41. Imehi kho te bhikkhave samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā sassatavādā sassataṃ attānañca lokañca paññāpenti, sabbe te imeheva catūhi etesaṃ vā aññatarena natthi ito bahiddhā.
 
42. Tayidaṃ bhikkhave tathāgato pajānāti: 'ime kho diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Taṃ ca pajānanaṃ [PTS Page 017] [\q 17/] na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
43. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā1 atakkāvacarā nipuṇā paṇḍita vedanīyā2 ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
Paṭhamakabhāṇavāraṃ
 
44. Santi bhikkhave eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. ?
1. Panītā, ma cha saṃ
2. Vedanīyā, ma cha saṃ
 
[BJT Page 30] [\x 30/]
 
45. Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti.
 
Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Athaññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī ciraṃ dīghamaddhānaṃ tiṭṭhati. Tassa tattha ekakassa dīgharattaṃ nibbusitattā anabhirati paritassanā uppajjati: 'aho vata aññe'pi sattā itthattaṃ āgaccheyyunti'. Atha aññatare'pi sattā āyukkhayā [PTS Page 018] [\q 18/] vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṃ upapajjanti tassa sattassa sahavyataṃ. Te'pi tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti.
 
Tatra bhikkhave yo so satto paṭhamaṃ upapanno tassa evaṃ hoti: 'ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaṃ. Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamaṃ hi pubbe etadahosi: aho vata aññe'pi sattā itthattaṃ āgaccheyyunti. Iti mamañca2 manopaṇidhi. Ime ca sattā itthattaṃ āgatā'ti. Ye'pi te sattā pacchā upapannā3 tesampi evaṃ hoti: ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṃ. Iminā mayaṃ bhotā brahmuṇā nimmitā. Taṃ kissa hetu? Mamaṃ hi mayaṃ addasāma idha paṭhamaṃ upapannaṃ. Mayaṃ panamhā pacchā upapannā'ti.
 
1. Saṃjitā. [PTS.]
2. Mama ca. Machasaṃ.
3. Upapannā. Sī mu. 1.
 
[BJT Page 32] [\x 32/]
 
46. Tatra bhikkhave yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.
 
Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati. So evamāha:
 
'Yo kho so bhavaṃ brahmā mahābrahmā abhibhu anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṃ, yena mayaṃ bhotā brahmuṇā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā [PTS Page 019] [\q 19/] brahmuṇā nimmitā, te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.
 
Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.
 
47. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti?
 
[BJT Page 34] [\x 34/]
 
Santi bhikkhave khiḍḍāpadosikā nāma devā. Te ativelaṃ hassakhiḍḍāratidhammasamāpannā vibharanti. Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati mussati. Satiyā sammosā te devā tamhā kāyā cavanti.
 
Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
 
So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na mussati. Satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva [PTS Page 020] [\q 20/] ṭhassati. Ye pana mayaṃ ahumbha khiḍḍāpadosikā, te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimbha. Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati mussi. Satiyā sammosā evaṃ mayaṃ tambhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.
 
Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa brāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.
 
48. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti?
 
Santi bhikkhave manopadāsikā nāma devā. Te ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
 
[BJT Page 36] [\x 36/]
 
Ṭhānaṃ kho bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussarati.
 
So evamāha: ye kho te bhonto devā na manopadosikā, te na ativelaṃ aññamaññaṃ upanijjhāyanti. Te na ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ [PTS Page 021] [\q 21/] tatheva ṭhassanti. Ye pana mayaṃ ahumha manopadosikā, te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimha. Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi1 cittāni padūsimha. Te mayaṃ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.
 
Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.
 
49. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekacca asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attatāṇañca lokañca paññāpenti?
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vimaṃsānucaritaṃ sayampaṭibhānaṃ evamāhaṃ: yaṃ kho idaṃ vuccati cakkhunti'pi sotanti'pi ghāṇaṃ'ti'pi kāyo'ti'pi, ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo. Yaṃ ca kho idaṃ vuccati cittanti vā mano'ti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī ti.
 
Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.
 
1. Aññamaññaṃ. Sīmu.
 
[BJT Page 38] [\x 38/]
 
Ime hi kho te bhikkhave samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi.
 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
50. Tayidaṃ bhikkhave tathāgato pajānāti: "ime [PTS Page 022] [\q 22/] diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃ abhisamparāyā"ti. Taṃ ca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Taṃ ca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃyeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
51. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
52. Santi bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi?
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte antasaññī lokasmiṃ viharati. So evamāha: "antavā ayaṃ loko parivaṭumo. Tiṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte antasaññī lokasmiṃ viharāmi. Iminā mahaṃ etaṃ jānāmi: yathā antavā ayaṃ loko parivaṭumo"ti.
 
Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.
 
[BJT Page 40] [\x 40/]
 
53. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?
 
Idhe bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anantasaññī lokasmiṃ viharati. So evamāha: "ananto ayaṃ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaṃsu: antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ananto ayaṃ loko apariyanto. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte antasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi yathā ananto ayaṃ loko apariyanto'ti. "
 
Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.
 
54. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ [PTS Page 023] [\q 23/] cetosamādhiṃ phusati, yathā samāhite citte uddhamadho antasaññī lokasmiṃ viharati tiriyaṃ anattasaññī. So evamāha: "antavā ca ayaṃ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaṃsu: 'antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ye'pi te samaṇabrāhmaṇā evamāhaṃsu: 'ananto ayaṃ loko apariyanto'ti, tesampi musā. Antavā ca ayaṃ loko ananto ca. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte uddhamadho antasaññī lokasmiṃ viharāmi tiriyaṃ anantasaññī. Imināmahaṃ etaṃ jānāmi: yathā antavā ca ayaṃ loko ananto" cāti.
 
Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.
 
55. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?
 
[BJT Page 42] [\x 42/]
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: "nevāyaṃ loko antavā na panānanto. Ye te samaṇabrāhmaṇā evamāhaṃsu: 'antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ye'pi te samaṇabrāhmaṇā [PTS Page 024] [\q 24/] evamāhaṃsu: 'ananto ayaṃ loko apariyanto'ti, tesampi musā. Ye'pi te samaṇabrāhmaṇā evamāhaṃsu: 'antavā ca ayaṃ loko ananto cā'ti tesampi musā. Nevāyaṃ loko antavā na panānanto"ti.
 
Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.
 
56. Imehi kho te bhikkhave samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
57. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃ abhisamparāyā"ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
58. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, ye hi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
[BJT Page 44] [\x 44/]
 
59. Santi bhikkhave eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhaṃ samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi?
 
60. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: "ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ [PTS Page 025] [\q 25/] akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taṃ mamassa musā. Yaṃ mamassa musā, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.
 
Iti so musāvādabhayā musāvādaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.
 
Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
 
61. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: "ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taṃ mamassa upādānaṃ. Yaṃ mamassa upādānaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.
 
[BJT Page 46] [\x 46/]
[PTS Page 026] [\q 26/]
Iti so upādānabhayā upādānaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.
 
Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
 
62. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: "ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, santi hi kho pana samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ, tesāhaṃ na sampāyeyyaṃ. Yesāhaṃ na sampāyeyyaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.
 
Iti so anuyogabhayā anuyogaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.
 
Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ [PTS Page 27] [\q 27/] ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
 
[BJT Page 48] [\x 48/]
 
63. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā mando hoti momuho. So mandattā momuhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: "atthi paro loko'ti iti ce maṃ pucchasi, atthi paro loko'ti iti ce me assa, atthi paro loko'ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Natthi paro loko'ti? Iti ce maṃ pucchasi, natthi paro loko'ti iti ce me assa, natthi paro loko'ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Atthi ca natthi ca paro loko? Iti ce maṃ pucchasi, atthi ca natthi ca paro loko'ti iti ce me assa, atthi ca natthi ca paro loko'ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi sattā opapātikā? Iti ce maṃ pucachasi, atthi sattā opapātikā iti ce maṃ assa, atthi sattā opapātikā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sattā opapātikā iti ce maṃ pucchasi, natthi sattā opapātikā iti ce me assa, natthi satthā opapātikā iti te naṃ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca sattā opapātikā iti ce maṃ pucchasi, atthi ca natthi ca sattā opapātikā iti ce me assa, atthi ca natthi ca sattā opapātikā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā? Iti ce maṃ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti ce naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā iti ce maṃ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Hoti tathāgato parammaraṇā iti ce maṃ pucchasi, hoti tathāgato parammaraṇā iti ce me assa, hoti tathāgato parammaraṇā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā iti ce maṃ pucchasi, na hoti tathāgato parammaraṇā iti ce me assa, na hoti tathāgato parammaraṇā iti te naṃ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Na hoti tathāgato parammaraṇā? Hoti ca na hoti ca tathāgato parammaraṇā iti ce maṃ pucchasi, hoti ca na hoti ca tathāgato parammaraṇā iti ce me assa, hoti ca na hoti ca tathāgato parammaraṇā iti te naṃ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti ca na hoti ca tathāgato parammaraṇā? Neva hoti na na hoti tathāgato parammaraṇā iti ce maṃ pucchasi, iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā iti te naṃ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Neva hoti na na hoti tathāgato parammaraṇā ti? Iti ce maṃ pucchasi "neva hoti na na hoti tathāgato parammaraṇā'ti iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā'ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no 'ti'pi me no"ti.
 
Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
 
64. Imehi kho te bhikkhave samaṇabrāhmaṇā amarāvikkhepikā [PTS Page 28] [\q 28/] tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti, amarāvikkhepaṃ, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
[BJT Page 50] [\x 50/]
 
65. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
66. Santi bhikkhave eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi?
 
Santi bhikkhave asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte saññuppādaṃ anussarati tato [PTS Page 029] [\q 29/] paraṃ nānussarati. So evamāha: "adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? Ahaṃ hi pubbe nāhosiṃ. So'mhi etarahi ahutvā santattāya1 pariṇato"ti.
 
Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti.
 
1. Sattattāya, katthaci.
 
[BJT Page 52] [\x 52/]
 
67. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti?
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: "adhiccasamuppanno attā ca loko cā"ti.
 
Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti.
 
68. Imehi kho te bhikkhave samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi.
 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti, sabbe te imeheva dvīhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
69. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā [PTS Page 030] [\q 30/] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
70. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
71. Tayidaṃ bhikkhave tathāgato pajānāti "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
[BJT Page 54] [\x 54/]
 
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
72. Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi?
 
73. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā [PTS Page 031] [\q 31/] saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanika saññivādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi?
 
Rūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Arūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Rūpī ca arūpī ca attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Neva rūpī na rūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Antavā attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Anantavā attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Antavā ca anantavā ca attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Nevantavā1 ca nānantavā ca attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Ekattasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Nānattasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Parittasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Appamāṇasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Ekantasukhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Ekantadukkhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Sukhadukkhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Adukkhamasukhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti.
 
1. Nevantavā ca. Katthaci
 
[BJT Page 56] [\x 56/]
 
74. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā saññivādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi.
 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā saññivādā uddhamāghātanā saññiṃ attānaṃ paññāpenti sabbe te imeheva soḷasahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
75. Tayidaṃ bhikkhave tathāgato pajānāti "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
76. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā [PTS Page 032] [\q 32/] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
Dutiyabhāṇavāraṃ.
 
77. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi?
 
78. 'Rūpī attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Arūpī attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Neva rūpi nārūpī attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Antavā attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti.
 
[BJT Page 58] [\x 58/]
 
79. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
80. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā [PTS Page 033] [\q 33/] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
81. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi?
 
82. "Rūpi attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Arūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Nevarūpī nārūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Antavā attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī"ti naṃ paññāpenti.
 
83. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
84. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
[BJT Page 60] [\x 60/]
 
85. [PTS Page 034] [\q 34/] santi bhikkhave eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi?
 
86. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi: 'yato kho bho ayaṃ attā rūpī cātummahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.
 
87. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinto hoti. Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārā1 hārabhakkho, taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.
 
88. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Na so natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.
 
89. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā2 nānāttasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago. Taṃ tvaṃ na [PTS Page 035] [\q 35/] jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.
 
1. Kabalīkārāhāra bhakkho, machasaṃ
2. Atthaṅgamā, machasaṃ.
 
[BJT Page 62] [\x 62/]
 
90. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññaṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.
 
91. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Na so natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho aññā attā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpago taṃ tvaṃ na jānāsi na passasi. Tamhaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ viditvā paññāpenti.
 
92. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma santametaṃ paṇītametanti nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassatī na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.
 
93. Imehi kho te bhikkhave samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. Ye hi keci bhikkhave samaṇā vā [PTS Page 36] [\q 36/] brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, sabbe te imeheva sattahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
94. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
95. Santi bhikkhave eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhamma nibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi?
 
[BJT Page 64] [\x 64/]
 
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi ' yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.
 
97. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti taṃ kissa hetu? Kāmā hi bho aniccā dukkhā vipariṇāmadhammā tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā yato [PTS Page 037] [\q 37/] kho bho ayaṃ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.
 
98. Tamañño evamāha: ' atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha vitakkitaṃ vicāritaṃ etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodībhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.
 
99. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha pītigataṃ cetaso ubbillāvitattaṃ etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.
 
[BJT Page 66] [\x 66/]
 
100. Tamañño evamāha: 'atthi kho bho eso attā, yaṃ tvaṃ vadesi, neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha sukhamiti cetaso ābhogo etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā1 adukkhamasukhaṃ [PTS Page 038] [\q 38/] upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.
 
101. Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti, sabbe te imeheva pañcahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
102. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
103. Imehi kho te bhikkhave samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
104. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ [PTS Page 039] [\q 39/] na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.
 
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
105. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.
 
1. Atthaṅgamā, kesuci potthakesu.
 
[BJT Page 68] [\x 68/]
 
106. Tayidaṃ bhikkhave tathāgato pajānāti: ime diṭṭhiṭṭhānā evaṃ āgatā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto bhikkhave tathāgato.
 
107. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇīnā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
 
108. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi [PTS Page 040] [\q 40/] vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.
 
109. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇahāgatānaṃ paritasitavipphanditameva.
 
110. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.
 
111. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha1 tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.
 
1. Tatra tatra. Kesuci potthakesu
 
[BJT Page 070] [\x 70/]
 
112. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ parisitavipphanditameva.
 
113. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.
 
114. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.
 
115. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.
 
116. [PTS Page 041] [\q 41/] tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññīvādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.
 
117. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphandimeva.
 
118. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.
 
119. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.
 
[BJT Page 72] [\x 72/]
 
120. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.
 
121. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā [PTS Page 042] [\q 42/] sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.
 
122. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.
 
123. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, tadapi phassapaccayā.
 
124. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthuhi, tadapi phassapaccayā.
 
125. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi phassapaccayā.
 
126. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.
 
127. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tadapi phassapaccayā.
 
128. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi phassapaccayā.
 
[BJT Page 74] [\x 74/]
 
129. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññivādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpeti aṭṭhahi vatthūhi, tadapi phassapaccayā.
 
130. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tadapi phassapaccayā.
 
131. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, tadapi phassapaccayā.
 
132. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā [PTS Page 043] [\q 43/] aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi phassapaccayā.
 
133. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.
 
134. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
135. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
136. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
137. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
[BJT Page 76] [\x 76/]
 
138. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
139. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
140. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā [PTS Page 044] [\q 44/] saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
141. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
142. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
143. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
144. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
145. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
146. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
 
[BJT Page 78] [\x 78/]
 
147. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catuhi vatthūhi, ye'pi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā, ye'pi te samaṇabrāhmaṇā antānantikā, ye'pi te samaṇabrāhmaṇā amarāvikkhepikā, ye'pi te [PTS Page 045] [\q 45/] samaṇabrāhmaṇā adhiccasamuppannikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, ye'pi te samaṇabrāhmaṇā ucchedavādā, ye'pi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā, ye'pi te samaṇabrāhmaṇā aparantakappikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca, pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedenti. Tesaṃ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Yato kho bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayaṃ ca atthagamaṃ ca assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānāti, ayaṃ imehi sabbeheva uttaritaraṃ pajānāti.
 
148. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. ) Ettha pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )* Seyyathāpi bhikkhave dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaṃ udakadahaṃ otthareyya, tassa evamassa: "ye kho keci imasmiṃ udakadahe oḷārikā pāṇā, sabbe te antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti). Ettha pariyāpannā [PTS Page 046] [\q 46/] antojālīkatā 'va ummujjamānā ummujjanti, (nimujjamānā nimujjantī"ti)* evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimmujjamānā nimujjanti. )* Ettha pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )*
 
*()Ciṇhantarita padāni potthakesu na dissanti.
 
[BJT Page 80] [\x 80/]
 
149. Ucchinnabhavanettiko bhikkhave tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṃ dakkhinti devamanussā. Kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhinti devamanussā.
 
Seyyathāpi bhikkhave ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibaddhāni, sabbāni tāni tadanvayāni bhavanti, evameva kho bhikkhave ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṃ dakkhinti devamanussā. Kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhinti devamanussā'ti.
 
150. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: 'acchariyaṃ bhante, abbhutaṃ bhante, ko nāmāyaṃ bhante dhammapariyāyo?'Ti.
 
"Tasmātiha tvaṃ ānanda imaṃ dhammapariyāyaṃ atthajālanti'pi naṃ dhārehi. Dhammajālanti'pi naṃ dhārehi. Brahmajālanti'pi naṃ dhārehi. Diṭṭhijālanti'pi naṃ dhārehi. Anuttaro saṅgāmavijayo'ti'pi naṃ dhārehī"ti.
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthāti.
 
Brahmajālasuttaṃ niṭṭhitaṃ paṭhamaṃ.
 
[BJT Page 82] [\x 82/]

[PTS Page 047] [\q 47/]