1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme karerikuṭikāyaṃ. Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatinānaṃ pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi: 'itipi pubbe nivāso, itipi1 pubbe nivāso'ti.
 
2. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya2 tesaṃ bhikkhūnaṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā?"Ti.
 
3. Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ: "idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ [PTS Page 002] [\q 2/] karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi: 'itipi pubbenivāso, itipi pubbenivāso'ti. Ayaṃ kho no bhante antarā kathā vippakathā. Atha bhagavā anuppatto"ti.
 
1. Iti [PTS. 2.] Mānusakāya - sīmu
 
[BJT Page 004] [\x 4/]
 
4. "Iccheyyātha no tumhe bhikkhave [PTS Page 011 {jtb: ???}] [\q 11/] pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotu"nti.
 
"Etassa bhagavā kālo, etasusa sugata kālo, yaṃ bhagavā pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya. Bhagavato sutvā bhikkhu dhāressantī"ti. "Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmī"ti. "Evambhante"ti kho te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:
 
5. Ito so bhikkhave ekanavutokappo1 yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi. Ito so bhikkhave ekatiṃsokappo2 yaṃ sikhī bhagavā arahaṃ sammāsambuddho loke udapādi. Tasmiññeva kho bhikkhave ekatiṃse kappe vessabhū bhagavā arahaṃ sammāsambuddho loke udapādi, imasmiññeva kho bhikkhave bhaddakappe kakusandho bhagavā arahaṃ sammāsambuddho loke udapādi. Imasmiññeva kho bhikkhave bhaddakappe koṇāgamano bhagavā arahaṃ sammāsambuddho loke udapādi. Imasmiññeva kho bhikkhave bhaddakappe kassapo bhagavā arahaṃ sammāsambuddho loke udapādi. Imasmiññeva kho bhikkhave bhaddakappe ahaṃ etarahi arahaṃ sammāsambuddho loke uppanno.
 
6. Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Sikhī bhikkhave bhagavā arahaṃ sammāsambuddho [PTS Page 003] [\q 3/] khattiyo jātiyā ahosi, khattiyakule udapādi. Vessabhū bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Kakusandho bhikkhave bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Koṇāgamano bhikkhave bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Kassapo bhikkhave bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Ahaṃ bhikkhave etarahi arahaṃ sammā sambuddho khattiyo jātiyā ahosiṃ, khattiyakule uppanno.
 
7. Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Sikhī bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Vessabhū bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Kakusandho bhikkhave bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi.
 
1. Ekanavutikappe - ma cha saṃ, 2. Ekatiṃsekappe - ma cha saṃ,
 
[BJT Page 006] [\x 6/]
 
Koṇāgamano bhikkhave, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Kassapo bhikkhave, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Ahaṃ bhikkhave, etarahi arahaṃ sammāsambuddho gotamo gottena1.
 
8. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asīti 2 vassasahassāni āyuppamāṇaṃ ahosi. Sikhissa bhikkhave bhagavato arahato sammā sambuddhassa sattativassasahassāni āyuppamāṇaṃ ahosi. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṃ ahosi. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa cattālīsa 3 vassasahassāni āyuppamāṇaṃ ahosi. Koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa tiṃsavassasahassāni āyuppamāṇaṃ [PTS Page 004] [\q 4/] ahosi. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa vīsati 4vassasahassāni āyuppamāṇaṃ ahosi. Mayhaṃ bhikkhave, etarahi appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo.
 
9. Vipassī bhikkhave, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Sikhī bhikkhave, bhagavā arahaṃ sammāsambuddho puṇḍarīkassa mūle abhisambuddho. Vessabhū bhikkhave, bhagavā arahaṃ sammāsambuddho sālassa mūle abhisambuddho. Kakusandho bhikkhave, bhagavā arahaṃ sammāsambuddho sirīsassa mūle abhisambuddho. Koṇāgamano bhikkhave, bhagavā arahaṃ sammāsambuddho udumbarassa mūle abhisambuddho. Kassapo bhikkhave, bhagavā arahaṃ sammāsambuddho nigrodhassa mūle abhisambuddho. Ahaṃ bhikkhave, etarahi arahaṃ sammāsambuddho assatthassa mūle abhisambuddho.
 
10. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa soṇuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi [PTS Page 005] [\q 5/] aggaṃ bhaddayugaṃ. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Mayhaṃ bhikkhave, etarahi arahato sammāsambuddhassa sāriputtamoggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhaddayugaṃ.
 
1. Gotamo gottena ahosiṃ sī mu syā. 2. Asītiṃ, [PTS. 3.] Cattālīsaṃ ma cha saṃ, [PTS. 4.] Vīsatiṃ [PTS.]
 
[BJT Page 008] [\x 8/]
 
11. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvākānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi bhikkhu satasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asīti bhikkhusahassāni. Eko sāvakānaṃ sannipāto ahosi sattati bhikkhusahassāni. Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Eko sāvakānaṃ sannipāto ahosi asīti bhikkhusahassāni. Eko sāvakānaṃ sannipāto ahosi sattati bhikkhusahassāni. Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhusahassāni. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi cattālīsa bhikkhusahassāni. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ. Koṇāgamanassa bhikkhave, bhagavato arahato [PTS Page 006] [\q 6/] sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhusahassāni koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhusahassāni. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ. Mayhaṃ bhikkhave, etarahi arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Mayhaṃ bhikkhave ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ.
 
12. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kakusandhassa bhikkhave, bhagavato arahato sammā sambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
 
[BJT Page 010] [\x 10/]
 
Koṇāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko. Mayhaṃ bhikkhave etarahi arahato sammāsambuddhassa ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko. 1
 
13. Vipassissa bhikkhatva bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī [PTS Page 007] [\q 7/] nāma devī mātā ahosi janetti. 2 Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi. Pabhāvatī nāma devī mātā ahosi janetti. Aruṇassa rañño aruṇavatī nāma nagaraṃ rājadhāni ahosi. Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa suppatīto3 nāma rājā pitā ahosi. Yasavatī nāma devī mātā ahosi janetti. Suppatītassa rañño anomaṃ nāma nagaraṃ rājadhāni ahosi. Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. Visākhā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana bhikkhave samayena khemo nāma rājā ahosi. Khemassa rañño khemavatī nāma nagaraṃ rājadhāni ahosi. Koṇāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. Uttarā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana bhikkhave samayena sobho nāma rājā ahosi. Sobhassa rañño sobhāvatī nāma nagaraṃ rājadhāni ahosi. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi. Dhanavatī nāma brāhmaṇī mātā ahosi janetti. Tena kho pana bhikkhave samayena kikī nāma nāma 4 rājā ahosi. Kikissa rañño bārāṇasī nāma nagaraṃ rājadhāni ahosi. Mayhaṃ bhikkhave etarahi arahato sammāsambuddhassa suddhodano rājā pitā ahosi, māyādevī mātā janetti. Kapilavatthu nāma nagaraṃ rājadhānī"ti.
 
Idamavoca bhagavā, idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.
 
14. [PTS Page 008] [\q 8/] atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato ayamantarā kathā udapādi: "acchariyaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati,
 
1. Upaṭṭhāko ahosi sīmu. 2. Janetatī - syā. 3. Suppati ko - ma cha saṃ. 4. Kiṃki nāma - syā.
 
[BJT Page 012] [\x 12/]
 
Gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati: 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipīti. Kinnu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugato pi anussarati, sāvakasannipātato pi anussarati: 'evaṃ [PTS Page 010] [\q 10/] jaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipīti', udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume [PTS Page 009] [\q 9/] pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipīti" ayañca hidaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti.
 
15. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena, karerimaṇḍalamāḷo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakathā?" Ti. Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ: "idha bhante amhākaṃ acirapakkantassa bhagavato ayamantarā kathā udapādi:
 
[BJT Page 014] [\x 14/]
 
'Acchariyaṃ āvuso abbhutaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinna vaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmato pi anussarissati, gottato pi anussarissati, āyuppamāṇato pi anussarissati, sāvakayugato pi anussarissati, sāvakasannipātato pi anussarissati: 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ itipīti. Kinnu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātito pi anussarati, nāmato pi anussarati. Gottato pi anussarati, āyuppamāṇato pi anussarati, sāvakayugato pi anussarati, sāvakasannipātatopi anussarati: evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ itipīti? Udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātito pi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugato pi anussarati, sāvakasannipātatopi anussarati: 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ iti'pīti? Ayaṃ kho no bhante antarā kathā vippakatā hoti. Atha bhagavā anuppatto"ti.
 
16. "Tathāgatassevesā bhikkhave dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavante ahesuṃ itipī'ti. Devatā pi tathāgatassa etamatthaṃ ārocesuṃ evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ itipī'ti. Iccheyyātha no tumhe bhikkhave bhiyyosomattāya [PTS Page 011] [\q 11/] pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotunti?"
 
[BJT Page 016] [\x 16/]
 
17. "Etassa bhagavā kālo, etassa sugata kālo. Yaṃ bhagavā bhiyyosomattāya pubbenivāsappaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya bhagavato sutvā bhikkhū dhāressantī"ti. "Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmī"ti. 'Evaṃbhante'ti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
18. "Ito so bhikkhave ekanavuto kappo1. Yaṃ vipassī bhagavā arahaṃsammāsambuddho loke udapādi. Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusatasahassāni. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī [PTS Page 012] [\q 12/] nāma devī mātā ahosi janetti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi.
 
19. Atha kho bhikkhave vipassī bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkami. Ayamettha dhammatā.
 
20. Dhammatā esā bhikkhave yadā bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro2 obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yā pitā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānuhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvā. -
 
1. Ekanavutikappe - ma cha saṃ, 2. Oḷāro - syā.
 
[BJT Page 018] [\x 18/]
 
Ye pi tattha sattā uppannā, 1 te pi tenobhāsena aññamaññaṃ sañjānanti 'aññe pi kira bho santi sattā idhūpapannā'ti. Ayañca dasasahassī lokadhātu saṃkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.
 
21. Dhammatā esā bhikkhave yadā bodhisatto mātukucchiṃ okkanto hoti, cattāro naṃ devaputtā catuddisaṃ 2 rakkhāya upagacchanti: 'mā naṃ bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesī'ti. Ayamettha dhammatā.
 
22. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā, viratā adinnādānā, viratā kāmesu [PTS Page 013] [\q 13/] micchācārā, viratā musāvādā, viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā.
 
23. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ. Anatikkamaniyā ca bodhisattamātā hoti kenaci purisena rattacittena. Ayamettha dhammatā.
 
24. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā parivāreti. Ayamettha dhammatā.
 
25. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinī bodhisattamātā hoti akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṃ abhinindriyaṃ.
 
Seyyathāpi bhikkhave maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatra yaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā, tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā'ti. Evameva kho bhikkhave yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinī bodhisattamātā hoti akilantakāyā. Bodhisattañca [PTS Page 014] [\q 14/] bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgiṃ abhīnindriyaṃ ayamettha dhammatā:
 
1. Upapannā - ma cha saṃ, syā [PTS. 2.] Catuddisaṃ ma cha saṃ. Cātuddisaṃ - syā.
 
[BJT Page 020] [\x 20/]
 
26. Dhammatā esā bhikkhave, sattāhajāte bodhisatte bodhisattamātā kālaṃ karoti, tusitaṃ, kāyaṃ upapajjati. Ayamettha dhammatā.
 
27. Dhammatā esā bhikkhave. Yathā aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti, na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyati. Ayamettha dhammatā.
 
28. Dhammatā esā bhikkhave. Yathā aññā itthikā nisinnā vā nipannā vā vijāyanti, na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Ṭhitā'va bodhisattaṃ bodhisattamātā vijāyati. Ayamettha dhammatā.
 
29. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, devā paṭhamaṃ patigaṇhanti, pacchā manussā. Ayamettha dhammatā.
 
30. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, appatto'va bodhisatto paṭhaviṃ hoti. Cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti. 'Attamanā devi hohi mahesakkho. Te putto uppanno'ti. Ayamettha dhammatā.
 
31. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, visado'va nikkhamati amakkhito uddena1 amakkhito semhena amakkhito ruhirena, amakkhito kenaci asucinā, suddho visado.
 
Seyyathāpi bhikkhave maṇiratanaṃ kāsike vatthe nikkhittaṃ neva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti, nāpi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti - taṃ kissa hetu: ubhinnaṃ suddhattā. Evameva kho bhikkhave yadā bodhisatto mātukucchimhā nikkhamati, visado'va nikkhamati, amakkhito uddena amakkhito [PTS Page 015] [\q 15/] semhena amakkhito ruhirena amakkhito kenaci asucinā, suddho visado. Ayamettha dhammatā.
 
32. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā2 antaḷikkhā pātubhavanti: ekā sītassa ekā uṇhassa, yena bodhisattassa udakakiccaṃ karonti mātucca 3. Ayamettha dhammatā.
 
1. Udena - ma cha saṃ. 2. Udakadhārā - sīmu. 3. Mātu ca - sīmu. Ma cha saṃ, syā.
 
[BJT Page 022] [\x 22/]
 
33. Dhammatā esā bhikkhave. Sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho1 satta padavītihāre 2 gacchati setamhi chatte anuhīramāne 3, sabbā ca disā anuviloketi 4, āsahiñca vācambhāsati: "aggo'hamasmi lokassa, jeṭṭho'hasmi lokassa, seṭṭho'hamasmi lokassa, ayamantimā jāti, natthi'dāni punabbhavo"ti. Ayamettha dhammatā.
 
34. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yā'pi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evammahānubhāvā ābhāya nānuhonti, tatthapi appamāṇo uḷāro obhāso pātu bhavati atikkammeva devānaṃ devānubhāvaṃ. Ye'pi tattha sattā uppannā, te'pi tenobhāsena aññamaññaṃ sañjānanti: "aññe'pi kira bho santi sattā idhūpapannā"ti. Ayañca dasasahassī lokadhātu saṃkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.
 
35. [PTS Page 016] [\q 16/] jāte kho pana bhikkhave vipassamhi kumāre bandhumato rañño paṭivedesuṃ: 'putto te deva jāto: taṃ devo passatu'ti. Addasā kho bhikkhave bandhumā rājā vipassiṃ kumāraṃ, disvā nemitte brāhmaṇe āmantāpetvā etadavoca:
'Passantu bhonto nemittā brāhmaṇā kumāranti. ' Addasaṃsu 5 kho bhikkhave nemittā brāhmaṇā vipassiṃ kumāraṃ disvā bandhumaṃ6 rājānaṃ etadavocuṃ: 'attamano deva hohi. Mahesakkho te deva putto uppanno. Lābhā te mahārāja, suladdhaṃ te mahārāja, yassa te kule evarūpo putto uppanno. '
 
36. "Ayaṃ hi deva kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā - save agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti: seyyathīdaṃ -
 
1. Uttarenābhimukho, syā. 2. Padavītihārena, ma cha saṃ. 3. Anudhāriyamāne, ma cha saṃ. 4. Viloketi, [PTS. 5.]Adadasāsu, ma cha saṃ. 6. Bandhumantaṃ, ma cha saṃ.
 
[BJT Page 024] [\x 24/]
 
Cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā viraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijīya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado.
 
37. Katamehi cāyaṃ dve kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā - sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratana samannāgato, tassimāni satta ratanāni [PTS Page 017] [\q 17/] bhavanti: seyyathīdaṃ - cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado.
 
Ayaṃ hi deva kumāro suppatiṭṭhitapādo. Yampāyaṃ deva kumāro suppatiṭṭhitapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Imassa deva kumārassa heṭṭhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi. Yampi deva imassa kumārassa heṭṭhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi, idampi'ssa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro āyatapaṇhi. (Yampāyaṃ deva kumāro āyatapaṇhī idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. *)
 
Ayaṃ hi deva kumāro dīghaṅgulī. Yampāyaṃ deva kumāro dīghaṅgulī, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro mudutaḷuṇahatthapādo. Yampāyaṃ deva kumāro mudutaḷuṇahatthapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro jālahatthapādo. Yampāyaṃ deva kumāro jālahatthapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro ussaṅkhapādo. Yampāyaṃ deva kumāro ussaṅkhapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro eṇijaṅgho. Yampāyaṃ deva kumāro eṇijaṅgho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
- - - - - - - - - - - - - - - - - - - - - -
 
* Pāṭhoyaṃ potthakesu na dissati. Etthāpi aññesupi ṭhānesu "po" iti ca sīhala potthakesu na dissati.
 
[BJT Page 026] [\x 26/]
 
Ayaṃ hi deva kumāro ṭhitako'va anonamanto ubhohi pāṇitalehi channukāni parimasati1 parimajjati. Yampāyaṃ deva kumāro ṭhitako'va anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro kosohitavatthaguyho2. Yampāyaṃ deva kumāro kosohitavatthaguyho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro suvaṇṇavaṇṇo kañcanasannibhattaco. Yampāyaṃ deva kumāro suvaṇṇavaṇṇo kañcanasannibhattaco, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro sukhumacchavi. Sukhumattā [PTS Page 018] [\q 18/] chaviyā rajojallaṃ kāye na upalippati 3. Yampāyaṃ deva kumāro sukhumacchavi, sukhumattā chaviyā rajojallaṃ kāye na upalippati, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro ekekalomo. Ekekāni lomāni loma kūpesu jātāni. Yampāyaṃ deva kumāro ekekalomo. Ekekāni lomāni loma kūpesu jātāni, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro uddhaggalomo. Uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni. Yampāyaṃ deva kumāro uddhaggalomo. Uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro brahmujjugatto. Yampāyaṃ deva kumāro brahmujjugatto, idampimassa mahāpurisassa mahā purisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro sattussado. Yampāyaṃ deva kumāro sattussado, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro sīhapubbaddhakāyo. Yampāyaṃ deva kumāro sīhapubbaddhakāyo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro citantaraṃso. Yampāyaṃ deva kumāro citantaraṃso, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo. Yampāyaṃ deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro samavattakkhandho. Yampāyaṃ deva kumāro samavattakkhandho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro rasaggasaggī. Yampāyaṃ deva kumāro rasaggasaggī, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro sīhahanu. Yampāyaṃ deva kumāro sīhahanu, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro cattāḷīsadanto. Yampāyaṃ deva kumāro cattāḷīsadanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro samadanto. Yampāyaṃ deva kumāro samadanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro avivara 4danto. Yampāyaṃ deva kumāro avivaradanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro susukkadāṭho. Yampāyaṃ deva kumāro susukkadāṭho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
- - - - - - - - - - - - - - - - - - - - - - -
 
1. Parāmasati, ma cha saṃ. 2. Kośopagatavastiguhya - mahāvyutpatti, - kośagatavastiguhya - mahāyānapāṭha, 3. Upalimpati, ma cha saṃ. 4. Aviraḷa (sī mu. )
 
[BJT Page 028] [\x 28/]
 
Ayaṃ hi deva kumāro pahūtajivho. Yampāyaṃ deva kumāro pahūtajivho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro brahmassaro karavīkabhāṇī. Yampāyaṃ deva kumāro brahmassaro karavīkabhāṇī, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro abhinīlanetto. Yampāyaṃ deva kumāro abhinīlanetto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro gopakhumo. (Yampāyaṃ deva kumāro gopakhumo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. )
 
Imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannihā. Yampimassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannibhā, [PTS Page 019] [\q 19/] idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Ayaṃ hi deva kumāro uṇhīsasīso. Yampāyaṃ deva kumāro uṇhīsasīso, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
38. Imehi kho ayaṃ deva kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā, sace agāraṃ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti: seyyathīdaṃ - cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena 1 abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vīvattacchado"ti.
 
39. Atha kho bhikkhave bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā sabbakāmehi santappesi. Atha kho bhikkhave bandhumā rājā vipassissa kumārassa dhātiyo upaṭṭhāpesi. Aññā sudaṃ pāyenti. 2 Aññā nahāpenti. Aññā dhārenti. Aññā aṅkena pariharanti. Jātassa kho pana bhikkhave vipassissa kumārassa setacchattaṃ dhārīyittha divā ceva rattiñca 'mā naṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā ussāvo vā bādhayitthā'ti. Jāto kho pana bhikkhave vipassī kumāro bahuno janassa piyo ahosi manāpo. Seyyathāpi bhikkhave uppalaṃ vā [PTS Page 020] [\q 20/] padumaṃ vā puṇḍarīkaṃ vā bahuno janassa piyaṃ manāpaṃ, evameva kho bhikkhave vipassī kumāro bahuno janassa piyo ahosi manāpo. Svāssudaṃ aṅkeneva aṅkaṃ pariharīyati.
 
1. Dhammena samena, syā. 2. Khīraṃ pāyenti, sīmu.
 
[BJT Page 030] [\x 30/]
 
40. Jāto kho pana bhikkhave vipassī kumāro mañjussaro ca1 ahosi vaggussaro ca madhurassaro ca 2 seyyathāpi bhikkhave himavante pabbate karavīkā nāma sakuṇajāti mañjussarā ca vaggussarā ca madhurassarā ca pemanīyassarā ca, evameva kho bhikkhave vipassī kumāro mañjussaro ca ahosi vaggussaro ca madhurassaro ca pemanīyassaro ca. Jātassa kho pana bhikkhave vipassissa kumārassa kammavipākajaṃ dibbaṃ cakkhu pāturahosi, yena sudaṃ3 samantā yojanaṃ passati divā ceva rattiñca. Jāto kho pana bhikkhave vipassī kumāro animisanto pekkhati, seyyathāpi devā tāvatiṃsā. 'Animisanto kumāro pekkhatī'ti kho bhikkhave vipassissa kumārassa 'vipassī, vipassī' tveva samaññā udapādi.
 
41. Atha kho bhikkhave bandhumā rājā atthakaraṇe 4 nisinno vipassiṃ kumāraṃ aṅke nisīdāpetvā atthe [PTS Page 021] [\q 21/] anusāsati. Tatra sudaṃ bhikkhave vipassī kumāro pitu aṅke nisinno viceyya viceyya atthe panayati ñāyena. 'Viceyya viceyya kumāro atthe panayati ñāyenā'ti kho bhikkhave vipassissa kumārassa bhiyyosomattāya 'vipassī, vipassī' tveva samaññā udapādi.
 
42. Atha kho bhikkhave bandhumā rājā vipassissa kumārassa tayo pāsāde kārāpesi, ekaṃ vassikaṃ ekaṃ hemantikaṃ ekaṃ gimhikaṃ. Pañcakāmaguṇāni upaṭṭhāpesi. Tatra sudaṃ bhikkhave vipassī kumāro vassike pāsāde vassike cattāro māse 5 nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohati.
(Paṭhamakabhāṇavāraṃ*)
 
1. Brahmassaro mañjussaroca, ma cha saṃ. 2. Vaggumadhurassarā ca, [PTS. 3.] Yena dura, syā. 4. Aṭṭakaraṇe, syā. 5. Vassike pāsāde cattāro māse, machasaṃ. * Jātikakhaṇḍaṃ niṭṭhitaṃ, [PTS.]
 
[BJT Page 032] [\x 32/]
 
43. Atha kho bhikkhave vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi: 'yojehi samma sārathi bhaddāni bhaddāni yānāni. Uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā'ti. 'Evaṃ devā'ti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā1 vipassissa kumārassa paṭivedesi: yuttāni kho te deva bhaddāni bhaddāni yānāni. Yassa'dāni kālaṃ maññasī'ti.
 
44. Atha kho bhikkhave vipassī kumāro bhaddaṃ2 yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi. Addasā kho bhikkhave vipassī kumāro uyyānabhūmiṃ [PTS Page 022] [\q 22/] niyyanto3 purisaṃ jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ4 daṇḍaparāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ disvā sārathiṃ āmantesi: ayampana samma sārathi puriso kiṅkato? Kesā'pi ssa na yathā aññesaṃ, kāyo'pi'ssa na yathā aññesanti". "Eso kho deva jiṇṇo nāmā"ti. "Kimpaneso samma sārathi jiṇṇo nāmā?"Ti. "Eso kho deva jiṇṇo nāma: na'dāni tena ciraṃ jīvitabbaṃ bhavissatī"ti. "Kimpana samma sārathi ahampi jarādhammo jaraṃ anatīto?'Ti. "Tvañca deva mayañcamhā sabbe jarādhammā jaraṃ anatītā"ti. "Tena hi samma sārathī alandānajja uyyānabhūmiyā. Ito'ca antepuraṃ paccaniyyāhī"ti. Evaṃ devā'ti kho bhikkhave sārathī vipassissa kumārassa paṭissutvā tato'ca antepuraṃ paccaniyyāsi. Tatra sudaṃ bhikkhave vipassī kumāro antepuragato5 dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī"ti.
 
45. Atha kho bhikkhave bandhumā rājā sārathiṃ āmantāpetvā etadavoca: "kacci samma sārathi kumāro uyyānabhūmiyā abhiramittha ? Kaccī samma sārathi kumāro uyyānabhūmiyā attamano ahosī ?"Ti. "Na kho deva kumāro uyyānabhūmiyā abhiramittha. Na kho deva kumāro uyyānabhūmiyā attamano ahosī"ti. "Kimpana samma sārathi addasa kumāro uyyānabhūmiṃ niyyanto?"Ti.
 
1. Yojāpetvā [PTS. 2.] Bhaddaṃ bhaddaṃ, machasaṃ. Sīmu. 3. Niyanto [PTS. 4.] Bhaggaṃ, syā. 5. Antepuraṃ gato, machasaṃ.
 
[BJT Page 034] [\x 34/]
[PTS Page 023] [\q 23/]
 
"Addasā kho deva, kumāro uyyānabhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ. Disvā maṃ etadavoca: ayampana samma sārathi, puriso kiṅkato? Kesāpissa na yathā aññesaṃ, kāyo'pi'ssa na yathā aññesanti. " 'Eso kho deva, jiṇṇo nāmā ti. "Kimpana so samma sārathi, jiṇṇo nāmā?"Ti. 'Eso kho deva, jiṇṇo nāma. Na'dāti tena ciraṃ jīvitabbaṃ bhavissatī'ti. "Kimpana samma sārathi, ahampi jarādhammo jaraṃ anatīto?"Ti. 'Tvañca deva mayañcamhā sabbe jarādhammā jaraṃ anatītāti. "Tena hi samma sārathi, alandānajja uyyānabhūmiyā. Ito'va antepuraṃ paccaniyyāhī"ti. 'Evaṃ devā'ti kho ahaṃ deva, vipassissa kumārassa paṭissutvā tato'ca antepuraṃ paccanīyyāsiṃ. So kho kumāro antepuragato dukkhī dummano pajjhāyati: 'dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī'ti.
46. Atha kho bhikkhave, bandhumassa rañño etadahosi: māheva kho vipassī kumāro na rajjaṃ kāresi. Māheva vipassī kumāro agārasmā anagāriyaṃ pabbaji. Māheva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanantī. Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañcakāmaguṇāni upaṭṭhāpesi yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacananti. Tatra sudaṃ bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti.
 
47. Atha kho bhikkhave, vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi: yojehi samma sārathi, bhaddāni bhaddāni yānāni uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā'ti. 'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhadrāni bhadrāni yānāni yojetvā vipassissa kumārassa paṭivedesi: yuttāni kho te deva, bhaddāni bhaddāni yānāni, yassa dānikālaṃ maññasī'ti.
 
48. Atha kho bhikkhave, vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi. [PTS Page 024] [\q 24/] addasā kho bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse paḷipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ. Disvā sārathiṃ āmantesi: ayampana, samma sārathi, puriso kiṅkate? Akkhīnipi'ssa na yathā aññesaṃ, saropi'ssa na yathā aññesanti. Eso kho deva, byādhito nāmā'ti. "Kimpana so samma sārathi, byādhito nāmā?"Ti. 'Eso kho deva, byādhito nāma, appevanāma tamhā ābādhā vuṭṭhaheyyā'ti: -
 
[BJT Page 036] [\x 36/]
 
"Kimpana samma sārathi, ahampi byādhidhammo byādhiṃ anatīto?"Ti. "Tvañca deva mayañcamhā sabbe byādhidhammā byādhiṃ anatītā"ti. "Tena hi samma sārathī, alandānajja uyyānabhūmiyā. Ito'va antepuraṃ paccaniyyāhī"ti. 'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā tato'va antepuraṃ paccaniyyāsi. Tatra sudaṃ bhikkhave vipassī kumāro antepuragato dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī"ti.
 
49. Atha kho bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca: "kacci samma sārathī, kumāro uyyānabhūmiyā abhiramittha? Kacci samma sārathi, kumāro uyyānabhūmiyā attamano ahosī?"Ti. "Na kho deva, kumāro uyyānabhūmiyā attamano ahosī"ti. Kimpana samma sārathī, addasa kumāro uyyānabhūmiṃ, niyyanto?"Ti.
 
50. "Addasā kho deva, kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhitaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse [PTS Page 025] [\q 25/] paḷipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ, disvā maṃ etadavoca: ayampana samma sārathi, puriso kiṅkato? Akkhīnipi'ssa na yathā aññesaṃ, saropi'ssa na yathā aññesanti. "Eso kho deva, byādhito nāmā"ti. "Kimpanesa samma sārathī byādhito nāmā?"Ti "eso kho deva, byādhito nāma appevanāma tamhā ābādhā vuṭṭhaheyyā"ti. "Kimpana samma sārathī, ahampi vyādhidhammo vyādhiṃ anatīto?"Ti. "Tvañca deva, mayañcamhā sabbe vyādhidhammā vyādhiṃ anatītā"ti. "Tena hi samma sārathī, alandānajja uyyānabhūmiyā ito'va antepuraṃ paccaniyyāhī'ti. 'Evaṃ devā'ti kho ahaṃ deva, vipassissa kumārassa paṭissutvā tato'va antepuraṃ paccaniyyāsiṃ. So kho deva, kumāro antepuragato dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, vyādhi paññāyissatī"ti.
 
51. Atha kho bhikkhave, bandhumassa rañño etadahosi: mā heva kho vipassī kumāro na rajjaṃ kāresi. Mā heva kho vipassī kumāro agārasmā anagāriyaṃ pabbaji. Mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacananti.
 
[BJT Page 038] [\x 38/]
 
52. Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhapesi, yathā vipassī kumāro rajjaṃ kāreyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacananti. Tatra sudaṃ bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti.
 
53. Atha kho bhikkhave, vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi: "yojehi samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā"ti. 'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi: "yuttāni kho te deva, bhaddāni bhaddāni yānāni yassa'dāni kālaṃ maññasī"ti. Atha kho bhikkhave, vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
 
54. Addasā kho bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ sannipatitaṃ nānārattānañca dussānaṃ vilātaṃ kayiramānaṃ, disvā sārathiṃ āmantesi: "kinnu kho so samma sārathi, mahājanakāyo sannipatito, nānārattānañca dussānaṃ vilātaṃ kayiratī?"Ti. [PTS Page 026] [\q 26/] "eso kho deva, kālakato nāmā'ti. "Tena hi samma sārathi, yena so kālakato tena rathaṃ pesehī"ti. 'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so kālakato tena rathaṃ pesesi.
 
55. Addasā kho bhikkhave, vipassī kumāro petaṃ kālakataṃ disvā sārathiṃ āmantesi: "kimpanāyaṃ samma sārathi, kālakato nāmā?"Ti. "Eso kho deva kālakato nāma. Na'dāni taṃ dakkhinti mātā vā pitā vā aññe vā ñātisālohitā. So'pi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñātisālohite"ti. Kimpana samma sārathi, ahampi maraṇa dhammo maraṇaṃ anatīto? Mampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā? Ahampi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñātisālohite?"Ti.
 
[BJT Page 040] [\x 40/]
 
"Tvañca deva, mayañcamhā sabbe maraṇadhammā maraṇaṃ anatītā. Tampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā. Tvampi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñātisālohite"ti. "Tenahi samma sārathi, alandānajja uyyānabhūmiyā, ito'va antepuraṃ paccanīyyāhī"ti. 'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā, tato'va antepuraṃ paccanīyyāsi. Tatra sudaṃ bhikkhave, vipassī kumāro antepuragato dukkhī dummano pajjhāyati "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṃ paññāyissatī"ti.
 
56. Atha kho bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca: "kacci samma sārathi, kumāro uyyānabhūmiyā abhiramittha? Kacci sammasārathī, kumāro uyyānabhūmiyā attamano ahosī?Ti" [PTS Page 027] [\q 27/] "na kho deva kumāro uyyāyanabhūmiyā abhiramittha, na kho deva kumāro uyyānabhūmiyā attamano ahosī"ti. "Kimpana samma sārathī, addasa kumāro uyyānabhūmiṃ niyyanto?"Ti.
 
57. Addasā kho deva, kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ sannipatitaṃ nānārattānañca dussānaṃ vilātaṃ kayiramānaṃ, disvā maṃ etadavoca: 'kinnū kho so samma sārathi, mahājanakāyo sannipatito, nānārattānañca dussānaṃ vilātaṃ kayiratī?Ti 'eso kho deva, kālakato nāmā'ti. 'Tena hi samma sārathi, yena so kālakato tena rathaṃ pesehī'ti. 'Evaṃ devā'ti kho ahaṃ deva, vipassissa kumārassa paṭissutvā yena so kālakato tena rathaṃ pesesiṃ. Addasā kho deva, kumāro petaṃ kālakataṃ. Disvā maṃ etadavoca; 'kimpanāyaṃ samma sārathi, kālakato nāmā?'Ti. 'Eso kho deva, kālakato nāma, na'dāni taṃ dakkhinti mātā vā pitā vā aññe vā ñātisālohito'ti. 'Kimpana samma sārathi, ahampi maraṇadhammo maraṇaṃ anatīto? Mampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā? Ahampi na dakkhissāmī devaṃ vā deviṃ vā aññe vā ñātisālohite?'Ti. 'Tvañca deva, mayañcamhā sabbe maraṇadhammā maraṇaṃ anatītā. Tampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā. Tvampi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñātisālohite'ti.
 
[BJT Page 042] [\x 42/]
 
'Tena hi samma sārathi alandānajja uyyānabhūmiyā. Ito'va antepuraṃ paccaniyyāhī'ti. 'Evaṃ devā'ti kho ahaṃ deva, vipassissa kumārassa paṭissutvā tato'va antepuraṃ paccaniyyāsiṃ. So kho deva, kumāro antepuragato dukkhī dummano pajjhāyati: 'dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṃ paññāyissatī"ti.
 
58. Atha kho bhikkhave, bandhumassa rañño etadahosi: "māheva kho vipasasī kumāro na rajjaṃ kāresi. Māheva vipassī kumāro agārasmā anagāriyaṃ pabbaji. [PTS Page 028] [\q 28/] māheva kho nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacananti. " Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhapesi, yathā vipassī kumāro rajjaṃ kāreyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacananti. Tatra sudaṃ bhikkhave vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.
 
59. Atha kho bhikkhave, vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi: "yojehi samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā"ti. "Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi: "yuttāni kho te deva, bhaddāni bhaddāni yānāni, yassa'dāni kālaṃ maññasī"ti. Atha kho bhikkhave, vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
 
60. Addasā kho bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanno purisaṃ bhaṇḍuṃ pabbajitaṃ kāsāvavasanaṃ disvā sārathiṃ āmantesi: "ayampana samma sārathi, puriso kiṅkato? Sīsampi'ssa na yathā aññesaṃ, vatthāni pi'ssa na yathā aññesa"nti. "Eso kho deva, pabbajito nāmā'ti. Kimpaneso samma sārathi, pabbajito nāmā?"Ti. "Eso kho deva pabbajito nāma: 'sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṃsā, sādhu bhūtānukampā"ti. "Sādhu kho so samma sārathi, pabbajito nāma. Sādhu [PTS Page 029] [\q 29/] samma sārathi, dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṃsā, sādhu bhūtānukampā. Tena hi samma sārathi, yena so pabbajito tena rathaṃ pesehī"ti.
 
[BJT Page 044] [\x 44/]
 
'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so pabbajito tena rathaṃ pesesi. Atha kho bhikkhave, vipassī kumāro taṃ pabbajitaṃ etadavoca: "tvampana samma, kiṅkato? Sīsampi tena na yathā aññesaṃ, vatthāni'pi te na yathā aññesanti?" "Ahaṃ kho deva, pabbajito nāmā"ti, "kiṃ pana tvaṃ samma, pabbajito nāmā?"Ti. "Ahaṃ kho deva pabbajito nāma, 'sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṃsā, sādhu bhūtānukampā'ti. "Sādhu kho tvaṃ samma, pabbajito nāma, sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṃsā, sādhu bhūtānukampāti"
 
61. Atha kho bhikkhave, vipassī kumāro sārathiṃ āmantesi: "tena hi samma sārathi, rathaṃ ādāya ito'va antepuraṃ paccaniyyāhi. Ahaṃ pana idheva kesamassuṃ obhāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmī"ti. 'Evaṃ devā'ti kho bhikkhave sārathī, vipassissa kumārassa paṭissutvā rathaṃ ādāya tato'ca antepuraṃ paccaniyyāsi.
 
62. Vipassī pana bhikkhave, kumāro tattheva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Assosi kho bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni "vipassī kira kumāro kemassuṃ ohāretvā kāsāyāni vatthāni [PTS Page 030] [\q 30/] acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Sutvāna tesaṃ etadahosi "na hi nūna so orako dhammavinayo, na sā orakā1 pabbajjā, yattha vipassī kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. Vipassī'pi 2 nāma kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati kimaṅgapana mayanti ?" Atha kho so bhikkhave mahajanakāyo caturāsītipāṇasahassāni kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā vipassiṃ bodhisattaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu. Tāya sudaṃ bhikkhave, parisāya parivuto vipassi bodhisatto gāmanigamajanapadarājadhānīsu cārikaṃ carati.
 
63. Atha kho bhikkhave vipassissa bodhisattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 'na kho metaṃ patirūpaṃ yo'haṃ ākiṇṇo viharāmi, yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti'. Atha kho bhikkhave vipassī bodhisatto aparena samayena eko gaṇamhā vūpakaṭṭho vihāsi. Aññeneva tāni caturāsītipabbajitasahassāni agamaṃsu, aññena vipassī bodhisatto.
 
1. Orikā - [PTS. 2.] Vipassi hi - machasaṃ.
 
[BJT Page 046] [\x 46/]
 
64. Atha kho bhikkhave, vipassissa bodhisattassa vāsūpagatassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "kicchaṃ vatāyaṃ loko āpanno, jāyati ca jīyati mīyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa [PTS Page 031] [\q 31/] nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā?Ti.
 
65. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarāmaraṇaṃ hoti, kimpaccayā jarāmaraṇa'nti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo "jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa"nti.
 
66. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jāti hoti kimpaccayā jātī" ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "bhave kho sati jāti hoti, bhava paccayā jātī"ti.
 
67. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati bhavo hoti kimpaccayā bhavo"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "upādāne kho sati bhavo hoti, upādānapaccayā bhavo"ti. 68. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati upādānaṃ hoti kimpaccayā upādānanti. " Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "taṇhāya kho sati upādānaṃ hoti, taṇhāpaccayā upādānanti. "
69. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati taṇhā hoti kimpaccayā taṇhā"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā"ti.
 
70. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati vedanā hoti, kimpaccayā vedanā"ti. Atha kho bhikkhave, vipassissa bodhisattassa [PTS Page 032] [\q 32/] yonisomanasikārā ahu paññāya abhisamayo. "Phasse kho sati vedanā hoti, phassapaccayā vedanā"ti.
 
71. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati phasso hoti, kimpaccayā phasso"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "saḷāyatane kho sati phasso hoti, saḷāyatanapaccayā phasso"ti.
 
[BJT Page 048] [\x 48/]
 
72. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati saḷāyatanaṃ hoti, kimpaccayā saḷāyatananti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho sati saḷāyatanaṃ hoti, nāmarūpapaccayā saḷāyatananti. "
 
73. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati nāmarūpaṃ hoti, kimpaccayā nāmarūpanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "viññāṇe kho sati nāmarūpaṃ hoti, viññāṇapaccayā nāmarūpanti. "
 
74. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: kimhi nu kho sati viññāṇaṃ hoti, kimpaccayā viññāṇanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho sati viññāṇaṃ hoti, nāmarūpapaccayā viññāṇanti. "
 
75. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "paccudāvattati kho idaṃ viññāṇaṃ, nāmarūpamhā nāparaṃ gacchati. Ettāvatā jāyetha vā jīyetha vā cavetha vā upapajjetha vā, yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā [PTS Page 033] [\q 33/] taṇhā, taṇhā paccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.
 
76. "Samudayo, samudayo'ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
 
77. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "jātiyā kho asati jarāmaraṇaṃ na hoti, jāti nirodho jarāmaraṇanirodho"ti.
 
78. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati jāti na hoti, kissa nirodhā jātinirodho"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "bhave kho asati jāti na hoti, bhavanirodhā jātinirodho"ti.
 
[BJT Page 050] [\x 50/]
 
79. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho"ti. Atha kho bhikkhave vipassissa bodhisattatassa yonisomanasikārā ahu paññāya abhisamayo: "upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho"ti.
 
80. Atha kho bhikkhave vipassissa bodhisattassa etadahosi: "kimhi nu kho asati upādānaṃ na hoti, kissa nirodhā upādānanirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: taṇhāya kho asati upādānaṃ na hoti, taṇhānirodhā upādānanirodho"ti.
 
81. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho"ti. Atha kho bhikkhatva vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: [PTS Page 034] [\q 34/] "vedanāya kho asati taṇhā na hoti, vedanā nirodhā taṇhānirodho"ti.
 
82. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhīsamayo: "phasso kho asati vedanā na hoti, phassanirodhā vedanānirodho"ti.
 
83. Atha kho bhikkhave, vipassisasa bodhisattassa etadahosi: "kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "saḷāyatane kho asati phasso na hoti, saḷāyatana nirodhā phassanirodho"ti.
 
84. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati saḷāyatanaṃ na hoti, kissa nirodhā saḷāyatana nirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho asati saḷāyatanaṃ na hoti, nāmarūpanirodhā saḷāyatananirodho"ti.
 
[BJT Page 052] [\x 52/]
 
85. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati nāmarūpaṃ na hoti, kissa nirodhā nāmarūpanirodho?"Ti. Atha kho bhikkhave vipassassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: "viññāṇe kho asati nāmarūpaṃ na hoti, viññāṇanirodhā nāmarūpanirodho"ti.
 
86. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā viññāṇanirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho asati viññāṇaṃ na hoti. Nāmarūpanirodhā viññāṇanirodho"ti.
 
87. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "adhigato kho myāyaṃ1 maggo sambodhāya 2: [PTS Page 035] [\q 35/] yadidaṃ nāmarūpanirodhāya viññāṇanirodho' viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti. "Nirodho, nirodho"ti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi:
 
88. Atha kho bhikkhave, vipassī bodhisatto aparena samayena pañcasūpādānakkhandhesu udayabbayānupassī vihāsi: "iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo"ti. Tassa pañcasu upādānakkhandhesu udayabbayānupassino viharato na cirasseva anupādāya āsavehi cittaṃ vimucci"ti.
 
Dutiyaṃ bhāṇavāraṃ niṭṭhitaṃ
 
1. Me ayaṃ vipassanāmaggo, [PTS. 2.] Bodhāya, syā.
[BJT Page 054] [\x 54/]
 
89. Atha kho bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "yannūnāhaṃ dhammaṃ deseyya"nti. Atha kho bhikkhave vipassissa bhagavato arahato [PTS Page 036] [\q 36/] sammāsambuddhassa etadahosi: "adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayārāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayārāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāyapaṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabba saṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ahañce ca kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ so mamassa kilamatho, sā mamassa vīhesā'ti, apissudaṃ1 bhikkhave vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā:
"Kicchena me adhigataṃ halaṃ'dāni pakāsituṃ,
 
Rāgadosaparetehi nāyaṃ dhammo susambudho.
Paṭisogatāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,
Rāgarattā na dakkhinti tamokkhandhena āvutā"ti.
Itiha bhikkhave vipassissa bhagavato arahato sammāsambuddhassa paṭisaṃcikkhato appossukkatāya cittaṃ nami, no dhammadesanāya.
 
90. Atha kho bhikkhave aññaratassa mahābrahmuno vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya [PTS Page 037] [\q 37/] etadahosi: "nassati vata bho loko, vinassati vata bholoko, yatra hi nāma vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyā"ti. Atha kho so bhikkhave mahā brahmā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi.
 
91. Atha kho bhikkhave mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhīṇaṃ jānumaṇḍalaṃ puthuviyaṃ nihantvā, 2 yena vipassī bhagavā arahaṃ sammāsambuddho tenañjaliṃ panāmetvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: "desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi 3 sattā apparajakkhajātikā. Assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti.
 
1. Apissu [PTS.] Machasaṃ. 2. Nīdahanto - syā. 3. Santīdha - syā.
 
[BJT Page 056] [\x 56/]
 
92. Atha kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho taṃ mahābrahmānaṃ etadavoca: "mayhampi kho brahme, etadahosi: "yannunāhaṃ dhammaṃ deseyya'nti. Tassa mayhaṃ brahme, etadahosi: 'adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto akattāvacaro nipuṇo paṇḍitavedanīyo. Ālayārāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayārāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā"ti. Apissudaṃ maṃ [PTS Page 038] [\q 38/] brahme imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā:
 
"Kicchena me adhigataṃ halandāni pakāsituṃ,
Rāgadosaparetehi nāyaṃ dhammo susambudho. Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ
Rāgarattā na dakkhintī tamokkhandhena āvutā1"ti.
 
Itiha me brahme paṭisaṃcikkhato appossukkatāya cittaṃ namī, no dhammadesanāyā"ti.
 
Dutyampi kho bhikkhave so mahābrahmā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: "desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā. Assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Tatiyampi kho bhikkhave so mahābrahmā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: "desetu bhante bhagavā dhammaṃ, desate sugato dhammaṃ, santi sattā apparajakkhajātikā. Assavaṇatā dhammassa paribhāyanti. Bhavissanti dhammassa aññātāro"ti.
 
93. Atha kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi. Addasā kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.
 
1. Namokkhajhane āvuṭā - ma cha saṃ.
 
[BJT Page 058] [\x 58/]
 
Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udakena janāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, [PTS Page 039] [\q 39/] evameva kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho buddhacakkhūnā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindiye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadasnāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.
 
94. Atha kho so bhikkhave mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ gāthāhi ajjhabhāsi:
"Sele yathā pabbatamuddhaniṭaṭhito
Yathāpi passe janataṃ samantato, tathūpamaṃ dhammamayaṃ sumedha
Pāsādamāruyha samantacakkhu,
Sokāvatiṇṇaṃ janatamapetasoko
Avekkhassu jātijarābhibhūtaṃ.
Uṭṭhehi vīra vijitasaṅgāma satthavāha aṇana vicara loke desassu1 bhagavā dhammaṃ aññātāro bhavissantī"ti.
 
95. Atha kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho taṃ mahābrahmānaṃ gāthāya ajjhabhāsi:
"Apārutā tesaṃ amatassa dvārā ye sotavanto pamuñcantu saddhaṃ vihiṃsasaññī paguṇaṃ na bhāsiṃ
Dhammaṃ paṇītaṃ manujesu brahme"ti.
 
Atha kho so bhikkhave mahābrahmā "katāvakāso kho'mhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā"ti vipassiṃ bhagavantaṃ [PTS Page 040] [\q 40/] arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
 
1. Desetu [PTS.]
 
[BJT Page 060] [\x 60/]
 
96. Atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissati"tī. Atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "ayaṃ kho khaṇḍo ca rājaputto tisso ca purohitaputto bandhumatiyā rājadhāniyā paṭivasanti paṇḍitā viyattā medhāvino dīgharattaṃ apparajakkhajātikā. Yannūnāhaṃ khaṇḍassa ca rājaputtassa tissassa ca purohitaputtassa paṭhamaṃ dhammaṃ deseyyaṃ. Te imaṃ dhammaṃ khippameva ājānissanti"ti.
 
97. Atha kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho, seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva bodhirukkhamūle antarahito bandhumatiyā rājadhāniyā kheme migadāye pāturahosi. Atha kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho dāyapālaṃ āmantesi, "ehi tvaṃ samma dāyapāla bandhumatiṃ rājadhāniṃ pavisitvā khaṇḍañca rājaputtaṃ tissañca purohitaputtaṃ evaṃ vadehi: "vipassī bhante bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati. So tumhākaṃ dassanakāmo"ti. Evaṃ bhante'ti kho bhikkhave dāyapālo vipassissa bhagavato arahato sammāsambuddhassa paṭissutvā bandhumatiṃ rājadhāniṃ pavisitvā khaṇḍañca rājaputtaṃ tissañca purohitaputtaṃ etadavoca; "vipassī bhante bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati, so tumhākaṃ dassanakāmo"ti.
 
98. Atha kho bhikkhave khaṇḍo ca rājaputto tisso [PTS Page 041] [\q 41/] vā purohitaputto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi bandhumatiyā rājadhāniyā niyyaṃsu, yena khemo migadāyo tena pāyaṃsu. Yāvatikā yānassa bhūmi yānena gantvā yānā paccerohitvā pattikā'ca yena vipassī bhagavā arahaṃ samamāsambuddho tenupasaṅkamiṃsu. Upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho ānupubbiṃ kathaṃ kathesi, seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva khaṇḍassa ca rājaputtassa ca tissassa ca purohitaputtassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhammanti".
 
[BJT Page 062] [\x 62/]
 
99. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ. "Abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhagavatā anekapariyāyena dhammo pakāsito, ete mayaṃ bhante bhagavantaṃ [PTS Page 042] [\q 42/] saraṇaṃ gacchāma dhammañca. Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ, labheyyāma upasampadanti".
 
100. Alatthuṃ kho bhikkhave khaṇḍo ca rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alatthuṃ upasampadaṃ. Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Saṃkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne ca ānisaṃsaṃ pakāsesi. Tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ na cirasseva anupādāya āsavehi cittāni vimucciṃsu.
 
101. Assosi kho bhikkhave bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni "vipassī kira bhagavā arahaṃ sammā sambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati. Khaṇḍo ca kira rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitā"ti. Sutvāna nesaṃ etadahosi: "na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha kho khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitā. Khaṇḍoca nāma rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissanti, kimaṅgapana mayanti. "
 
[BJT Page 064] [\x 64/]
 
102. Atha kho so bhikkhave mahājanakāyo caturāsītipāṇasahassāni bandhumatiyā rājadhāniyā nikkhamitvā yena khemo migadāyo, yena vipassī bhagavā arahaṃ [PTS Page 043] [\q 43/] sammāsambuddho, tenupasaṅkamiṃsu. Upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho ānupubbiṃ kathā kathesi. Seyyathīdaṃ - dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññasi kallacitte muducitte vinīvaraṇacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya. Evameva tesaṃ caturāsītipāṇasahassānaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. "Yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. "
 
103. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ: "abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti. Alatthuṃ kho bhikkhave tāni caturāsītipāṇa sahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alatthuṃ upasampadaṃ.
 
104. Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, [PTS Page 044] [\q 44/] saṅkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne ca ānisaṃsaṃ pakāsesi: tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṃ samādāpiyamānānaṃ samuttejīyamānānaṃ sampahaṃsiyamānānaṃ na cirasseva anupādāya āsavehi cittāni vimucciṃsu.
 
[BJT Page 066] [\x 66/]
 
105. Assosuṃ kho bhikkhave, tāni purimāni caturāsīti pabbajitasahassāni: 'vipassī kira bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati, dhammañca kira desetī'ti. Atha kho bhikkhave, tāni caturāsītipabbajitasahassāni yena bandhumatī rājadhāni yena khemo migadāyo yena vipassī bhagavā arahaṃ sammāsambuddho, tenupasaṅkamiṃsu. Upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
 
106. Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho ānupubbiṃ kathaṃ kathesi - seyyathīdaṃ: dānakathaṃ, sīlakathaṃ, saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ samukkaṃsikā dhammadesanā, taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva tesaṃ caturāsītipabbajitasahassānaṃ tasmiñceva āsane virajaṃ vītamalaṃ. Dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. "
 
107. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ: [PTS Page 045] [\q 45/] "abhikkantaṃ bhante, abhikkantaṃ bhante. . . , Seyyathāpi nāma bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampadanti. " Alatthuṃ kho bhikkhave, tāni caturāsītipabbajitasahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alatthuṃ upasampadaṃ.
 
108. Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Saṅkhārānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nibbāne ca ānisaṃsaṃ pakāsesi. Tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandasyiyamānānaṃ samādāpiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ na cirasseva anupādāya āsavehi cittāni vimucciṃsu.
 
[BJT Page 068] [\x 68/]
 
109. Tena kho pana bhikkhave samayena bandhumatiyā rājadhāniyā mahābhikkhusaṅgho paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ. Yannūnāhaṃ bhikkhu anujāneyyaṃ 'caratha bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave [PTS Page 046] [\q 46/] dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. Api ca channaṃ channaṃ vassāna accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā'ti. "
 
110. Atha kho bhikkhave, aññataro mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi. Atha kho so bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena vipassī bhagavā arahaṃ sammāsambuddho tenañjalimpanāmetvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: "evametaṃ bhagavā, evameta, sugata, mahā kho bhante etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ. Anujānātu bhante bhagavā bhikkhū 'caratha bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro'ti. Api ca bhante, mayaṃ tathā karissāma yathā bhikkhu channaṃ channaṃ vassānaṃ accayena bandhumatiṃ rājadhāniṃ upasaṅkamissanti pātimokkhuddesāyā"ti. Idamavoca bhikkhave, so mahābrahmā, idaṃ vatvā [PTS Page 047] [\q 47/] vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
 
[BJT Page 070] [\x 70/]
 
111. Atha kho bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho sāyaṇhasamayaṃ patisallānā vuṭṭhito bhikkhu āmantesi: idha mayhaṃ bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "mahā kho etarahi bhikkhusaṅghā bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ. Yannūnāhaṃ bhikkhu anujāneyyaṃ "caratha bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā. Assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Api ca channaṃ channaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti.
 
112. Atha kho bhikkhave, aññataro mahābrahmā mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito mama purato pāturahosi. Atha kho so bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjalimpanāmetvā maṃ etadavoca "evametaṃ bhagavā, evametaṃ sugata, mahā kho bhante, etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ. Anujānātu bhante, bhagavā bhikkhū "caratha bhikkhave, cārikaṃ bahujanahitāya bahujana sukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha santi sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. [PTS Page 048] [\q 48/] api ca bhante, mayaṃ tathā karissāma, yathā bhikkhū channaṃ channaṃ vassānaṃ accayena bandhumatiṃ rājadhāniṃ upasaṅkamissanti pātimokkhuddesāyā"ti. Idamavoca so bhikkhave mahābrahmā, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
 
113. "Anujānāmi bhikkhave, caratha cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha, desetha bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ, pariyosāna kalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā. Assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Api ca bhikkhave, channaṃ channaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti.
 
[BJT Page 072] [\x 72/]
 
114. Atha kho bhikkhave, bhikkhū yebhuyyena ekāheneva janapadacārikaṃ pakkamiṃsu. Tena kho pana bhikkhave, samayena jambudīpe caturāsīti āvāsasahassāni honti. Ekamhi vasse nikkhante devatā saddamanussāvesuṃ: "nikkhantaṃ kho mārisā ekaṃ vassaṃ pañca'dāni vassāni sesāni. Pañcannaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Dvīsu vassesu nikkhantesu devatā saddamasussāvesuṃ: "nikkhantāni kho mārisā dve vassāni, cattāridāni vassāni sesāni. Catunnaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Tīsu vassesu nikkhantesu devatā saddamanussāvesuṃ: 'nikkhantāni kho mārisā tīṇi vassāni. Tīṇi'dāni vassāni [PTS Page 049] [\q 49/] sesāni. Tiṇṇaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Catusu vassesu nikkhantesu devatā saddamanussāvesuṃ: "nikkhantāni kho mārisā cattāri vassāni. Dve'dāni vassāni sesāni. Dvinnaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Pañcasu vassesu nikkhantesu devatā saddamanussāvesuṃ: "nikkhantāni kho mārisā pañca vassāni. Ekaṃ'dāni vassaṃ sesaṃ. Ekassa vassassa accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Chasu vassesu nikkhantesu devatā saddamanussāvesuṃ: "nikkhantāni kho mārisā chabbassāni. Samayo'dāni bandhumatiṃ rājadhāniṃ upasaṅkamituṃ pātimokkhuddesāyā"ti.
 
115. Atha kho te bhikkhave bhikkhu, appekacce sakena iddhānubhāvena, appekacce devatānaṃ iddhānubhāvena, ekāheneva bandhumatiṃ rājadhāniṃ upasaṅkamiṃsu pātimokkhuddesāya. Tatra sudaṃ bhikkhave vipassī bhagavā arahaṃ sammāsambuddho bhikkhusaṅghe evaṃ pātimokkhaṃ uddisati:
 
"Khantī paramaṃ tapo titikkhā,
Nibbānaṃ paramaṃ vadanti buddhā.
Na hi pabbajito parūpaghātī
Samaṇo hoti paraṃ viheṭhayanto.
 
Sabbapāpassa akaraṇaṃ kusalassa upasampadā,
Sacittapariyodapanaṃ etaṃ buddhānasāsanaṃ.
 
Anūpavādo anūpaghāto pātimokkhe ca saṃvaro,
[PTS Page 050] [\q 50/] mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ,
Adhicitte ca āyogo etaṃ buddhāna sāsanaṃ"ti.
 
[BJT Page 074] [\x 74/]
 
116. Ekamidāhaṃ bhikkhave samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle. Tassa mayhaṃ bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivikko udapādi: 'na kho so sattāvāso sulabharūpo yo mayā anajjhāvutthapubbo1 iminā dīghena addhunā aññatra suddhāvāsehi devehi. Yannūnāhaṃ yena suddhāvāsā devā tenupasaṅkameyyanti". Atha kho ahaṃ2 bhikkhave seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva ukkaṭṭhāyaṃ subhagavane sālarājamūle antarahito avihesu devesu pāturahosiṃ.
 
117. Tasmiṃ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etadavocuṃ: "ito so mārisa 3, ekanavuto kappe 4 yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi. Vipassī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiya kule udapādi vipassī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī mārisa, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa mārisa, [PTS Page 051] [\q 51/] bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vipassimhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.
- - - - - - - - - - - - - - - - - - - - - - - -
1. Anāvutthapubbo - machasaṃ. 2. Atha, khvāhaṃ - machasaṃ. 3.'Mārisā' - machasaṃ. 4. Ekanavutikappe - machasaṃ.
 
[BJT Page 076] [\x 76/]
 
118. Tasmiṃyeva kho bhikkhave devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etadavocuṃ:
"Imasmiṃ yeva kho mārisa1, bhaddakappe etarahi arahaṃ sammāsambuddho loke uppanno. Bhagavā mārisa, khattiyo jātiyā, khattiyakule uppanno. Bhagavā mārisa gotamo gottena. Bhagavato mārisa, [PTS Page 052] [\q 52/] appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ, 2 yo ciraṃ jīvati so vassasataṃ, appaṃ vā bhiyyo. Bhagavā mārisa assatthassa mūle abhisambuddho. Bhagavato mārisa, sāriputtamoggallānaṃ3 nāma sāvakayugaṃ aggaṃ bhaddayugaṃ. Bhagavato mārisa, eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni bhagavato mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Bhagavato mārisa, ānando bhikkhu upaṭṭhāko4 aggupaṭṭhāko. Bhagavato mārisa, suddhodano nāma rājāpitā, 4 māyā nāma devī mātā4 janetti. Kapilavatthu nāma nagaraṃ rājadhāni. Bhagavato mārisa, evaṃ abhinikkhamanaṃ ahosi' evaṃ pabbajjā, evaṃ padhānaṃ, evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti. 119. Atha khvāhaṃ bhikkhave, avihehi devehi saddhiṃ yena atappā devā tenupasaṅkamiṃ tasmiṃ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ vipassī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī mārisa, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vipassimhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.
 
Atha khvāhaṃ bhikkhave, avihehi ca devehi atappehi ca devehi saddhiṃ yena sudassā devā tenupasaṅkamiṃ tasmiṃ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. [PTS Page 053] [\q 53/] ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ: "ito so mārisa, ekanavuto kappo yaṃ vipassī bhagavā arahaṃ sammā sambuddho loke udapādi. Vipassī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī mārisa, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vipassimhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.
Atha khvāhaṃ bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhiṃ yena sudassī devā tenupasaṅkamiṃ tasmiṃ bhikkhave, devanikāye anekāni
Devatāsahassāni anekāni devatā satasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ: "ito so mārisa, ekanavuto kappo yaṃ vipassī bhagavā arahaṃ sammā sambuddho loke udapādi. Vipassī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī mārisa, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vipassimhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.
Atha khvāhaṃ bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudassīhi ca devehi saddhiṃ yena akaniṭṭhā devā tenupasaṅkamiṃ tasmiṃ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ: "ito so mārisa, ekanavuto kappo yaṃ vipassī bhagavā arahaṃ sammā sambuddho loke udapādi. Vipassī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī mārisa, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vipassimhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.
 
1. Mārisā, - machasaṃ. 2. Lahusaṃ, - [PTS. 3.] Sāriputtamoggallānā, - [PTS. 4.] Ahosi - machasaṃ. *
 
[BJT Page 078] [\x 78/]
 
120. Tasmiṃ yeva kho bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ: ito kho mārisa, ekatiṃse kappe yaṃ sikhī bhagavā loke udapādi sikhī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi sikhī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Sikhī mārisa bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāṇaṃ ahosi. Sikhī mārisa, bhagavā arahaṃ sammāsambuddho puṇḍarīkassa mūle abhisambuddho. Sikhī mārisa, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Sikhī mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi. Pabhāvatī nāma devī mātā ahosi janenti. Aruṇassa rañño aruṇavatī nāma nagaraṃ rājadhāni ahosi. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, sikhīmhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā.
So yeva kho mārisa, ekatiṃso kappo yaṃ vessabhū bhagavā loke udapādi. Vessabhū mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi. Vessabhū mārisa, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Vessabhū mārisa bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṃ ahosi. Vessabhū mārisa, bhagavā arahaṃ sammāsambuddho sālassa mūle abhisambuddho. Vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa soṇuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi asīti bhikkhusahassāni. Eko sāvakānaṃ sannipāto ahosi sattati bhikkhusahassāni. Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhusahassāni. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa suppatīto nāma rājā pitā ahosi. Yasavatī nāma devī mātā ahosi janenti. Suppatītassa rañño anomaṃ nāma nagaraṃ rājadhāni ahosi. Vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vessabhūmhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā.
Imasmiṃ yeva kho mārisa, bhadda kappe kakusandho bhagavā loke udapādi. Kakusandho mārisa, bhagavā arahaṃ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇa kule udapādi. Kakusandho mārisa, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Kakusandho mārisa bhagavato arahato sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaṃ ahosi. Kakusandho mārisa, bhagavā arahaṃ sammāsambuddho sirīsassa mūle abhisambuddho. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi cattāḷīsa bhikkhusahassāni. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. Visākhā nāma brāhmaṇī mātā ahosi janenti. Tena kho pana mārisa samayena khemo nāma rājā ahosi. Khemassa rañño khemavatī nāma nagaraṃ rājadhāni ahosi. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, kakusandhamhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā. Imasmiṃ yeva mārisa, bhadda kappe koṇāgamano bhagavā loke udapādi. Koṇāgamano mārisa, bhagavā arahaṃ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi koṇāgamano mārisa, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Koṇāgamano mārisa bhagavato arahato sammāsambuddhassa tiṃsavassasahassāni āyuppamāṇaṃ ahosi. Koṇāgamano mārisa, bhagavā arahaṃ sammāsambuddho udumbarassa mūle abhisambuddho. Koṇāgamano mārisa, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Koṇāgamano mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi tiṃsabhikkhusahassāni. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. Uttarā nāma brāhmaṇī mātā ahosi janenti. Tena kho pana mārisa samayena sobho nāma rājā ahosi. Sobhassa rañño sobhāvatī nāma nagaraṃ rājadhāni ahosi. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, koṇāgamanamhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā.
 
Imasmiṃ yeva mārisa, bhadda kappe kassapo bhagavā loke udapādi. Kassapo mārisa, bhagavā arahaṃ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi kassapo mārisa, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Kassapo mārisa bhagavato arahato sammāsambuddhassa vīsati4vassasahassāni āyuppamāṇaṃ ahosi. Kassapo mārisa, bhagavā arahaṃ sammāsambuddho nigrodhassa mūle abhisambuddho. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa tissabhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ
Bhaddayugaṃ. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi vīsatibhikkhusahassāni. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi. Dhanavatī nāma brāhmaṇī mātā ahosi janenti. Tena kho pana mārisa samayena kikī nāma4 rājā ahosi. Kikissa rañño bārāṇasī nāma nagaraṃ rājadhāni ahosi. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, kassapamhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.
 
121. Tasmiṃ yeva kho bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ: "imasmiṃ yeva kho mārisa1, bhaddakappe etarahi arahaṃ sammāsambuddho loke uppanno. Bhagavā mārisa, khattiyo jātiyā, khattiyakule uppanno. Bhagavā mārisa gotamo gottena. Bhagavato mārisa, appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ, 2 yo ciraṃ jīvati so vassasataṃ, appaṃ vā bhiyyo. Bhagavā mārisa assatthassa mūle abhisambuddho. Bhagavato mārisa, sāriputtamoggallānaṃ3 nāma sāvakayugaṃ aggaṃ bhaddayugaṃ. Bhagavato mārisa, eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni bhagavato mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Bhagavato mārisa, ānando bhikkhu upaṭṭhāko4 aggupaṭṭhāko. Bhagavato mārisa, suddhodano nāma rājāpitā, 4 māyā nāma devī mātā4 janetti. Kapilavatthu nāma nagaraṃ rājadhāni. Bhagavato mārisa, evaṃ abhinikkhamanaṃ ahosi' evaṃ pabbajjā, evaṃ padhānaṃ, evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.
122. Iti kho bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā yassā dhamma dhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce 'chinnavaṭume pariyādinnavaṭṭe, sabbadukkhavītivante jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati, "evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ itipī"ti. Devatā'pi tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbuto chinnapapañce 'chinnavaṭume pariyādinnavaṭṭe, sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi [PTS Page 054] [\q 54/] anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati, "evaṃ jaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ itipī"ti.
 
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Mahāpadānasuttaṃ niṭṭhitaṃ paṭhamaṃ.

[BJT Page 080] [\x 80/]

[PTS Page 055] [\q 055/]