1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi, yena khāṇumataṃ nāma magadhānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā khāṇumate viharati ambalaṭṭhikāyaṃ.
 
Tena kho pana samayena kūṭadanto brāhmaṇo khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
 
Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti. Satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni thūnūpanītāni honti yaññatthāya.
 
Assosuṃ kho khāṇumatakā brāhmaṇagahapatikā: "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ.
 
'Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato': itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. [PTS Page 128] [\q 128/] so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.
 
Atha kho khāṇumatakā brāhmaṇagahapatikā khāṇumataṃ nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti.
 
[BJT Page 250] [\x 250/]
 
3. Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti. Addasā kho kūṭadanto brāhmaṇo khāṇumatake brāhmaṇagahapatike khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūte yena ambalaṭṭhikā tenupasaṅkamante. Disvā khattaṃ āmantesi: "kinnu kho bho khatte khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkhamantī"?Ti.
 
"Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.
 
4. Atha kho kūṭadantassa brāhmaṇassa etadahosi "sutaṃ kho pana me taṃ: samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti. Na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Yannūnāhaṃ [PTS Page 129] [\q 129/] samaṇaṃ gotamaṃ upasaṅkamitvā tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ puccheyyanti".
 
Atha kho kūṭadanto brāhmaṇo khattaṃ āmantesi "tena hi bho khatte yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike evaṃ vadehi "kūṭadanto bho brāhmaṇo evamāha: āgamentu kira bhavanto. Kūṭadanto'pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti.
 
'Evaṃ bho'ti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike etadavoca "kūṭadanto bho brāhmaṇo evamāha: āgamentu kira bhonto. Kūṭadanto'pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'ti.
 
5. Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti 'kūṭadantassa brāhmaṇassa mahāyaññaṃ anubhavissāmā'ti. Assosuṃ kho te brāhmaṇā 'kūṭadanto kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'ti. Atha kho te brāhmaṇā yena kūṭadanto brāhmaṇo tenupasaṅkamiṃsu. Upasaṅkamitvā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ 'saccaṃ kira bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī?'Ti.
 
[BJT Page 252] [\x 252/]
 
"Evaṃ kho me bho hoti: ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī"ti.
 
6. "Mā bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkami na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissati bhoto kūṭadantassa yaso hāyissati. Samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto kūṭadantassa yaso hāyissati samaṇassasa gotamassa yaso abhivaḍḍhissati, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
[PTS Page 130] [\q 130/] bhavaṃ hi kūṭadanto ubhato mātito ca pītito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṃ kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
Bhavaṃ hi kūṭadanto aḍḍho mahaddhano mahābhogo. Yampi bhavaṃ kūṭadanto aḍḍho mahaddhano mahābhogo. Imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
Bhavaṃ hi kūṭadanto ajjhāyako mantadharo tinnaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yampi bhavaṃ kūṭadanto ajjhāyako mantadharo tinnaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
Bhavaṃ hi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇi brahmavaccasī akkhuddāvakāso dassanāya. Yampi bhavaṃ kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
Bhavaṃ hi kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato. Yampi bhavaṃ kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
Bhavaṃ hi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpatiyā. Yampi bhavaṃ kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
Bhavaṃ hi kūṭadanto bahunnaṃ ācariyapācariyo. Tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā. Yampi bhavaṃ kūṭadanto bahunnaṃ ācariyapācariyo. Tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
[BJT Page 254] [\x 254/]
 
Bhavaṃ hi kūṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca. Yampi bhavaṃ kuṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
Bhavaṃ hi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Yampi bhavaṃ kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
Bhavaṃ hi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito. Yampi bhavaṃ kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
 
[PTS Page 131] [\q 131/] bhavaṃ hi kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamitunti.
 
7. Evaṃ vutte kūṭadanto brāhmaṇo te brāhmaṇe etadavoca: "tena hi bho mamapi suṇātha yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ, natveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ.
 
"Samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi kho samaṇo gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito. Yampi bho samaṇo gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca. Yampi bho samaṇo gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo daharo'va samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. Yampi bho samaṇo gotamo daharo'va samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
[BJT Page 256] [\x 256/]
 
Samaṇo khalu bho gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. Yampi bho samaṇo gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso [PTS Page 132] [\q 132/] dassanāya. Yampi bho samaṇo gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
Mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato. Yampi bho samaṇo gotamo sīlavā ariyasīli kusalasīlena samannāgato. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Yampi bho samaṇo gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo. Yampi bho samaṇo gotamo bahunnaṃ ācariyapācariyo. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya. Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnakhattiyakulā. Yampi bho samaṇo gotamo uccākulā pabbajito asambhinnakhattiyakulā. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Yampi bho samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti. Yampi bho samaṇaṃ gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni. Yampi bho samaṇaṃ gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇaṃ khalu bho gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Yampi bho samaṇaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato. Yampi bho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī. Yampi bho samaṇo gotamo ehisāgatavādi sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
[BJT Page 258] [\x 258/]
 
Samaṇo khalu bho gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito. Yampi bho samaṇo gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇe khalu bho gotame bahū devā ca manussā ca abhippasannā. Yampi bho samaṇe gotame bahū devā ca manussā ca abhippasannā. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo yasmiṃ gāme vā nigame vā paṭivasatī, na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti. Yampi bho samaṇo gotamo yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati. Yathā kho pana bho ekesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati, na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. Yampi bho samaṇo gotamo saṅghī gaṇi gaṇācariyo puthutitthakarānaṃ aggamakkhāyati. Yathā kho pana bho ekesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati, na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo [PTS Page 133] [\q 133/] sapariso sāmacco pāṇehi saraṇaṃ gato. Samaṇaṃ khalu bho gotamaṃ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. Samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. Samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.
 
Samaṇo khalu bho gotamo khāṇumataṃ anuppatto, khāṇumate viharati ambalaṭṭhikāyaṃ. Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi bho samaṇo gotamo khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ. Atithamhākaṃ samaṇo gotamo, atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo.
 
[BJT Page 260] [\x 260/]
 
Imināpaṅgena nārahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
 
Ettake kho ahaṃ bho tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi. No ca kho so bhavaṃ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo'ti.
 
8. Evaṃ vutte te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ: "yathā kho bhavaṃ kūṭadanto samaṇassa gotamassa vaṇṇo bhāsati ito ce'pi so bhavaṃ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭaṃsenāpi1. Tena hi bho sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissamā"ti.
 
9. Atha kho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena ambalaṭṭhikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. [PTS Page 134] [\q 134/] sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Khāṇumatikā'pi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
 
10. Ekamantaṃ nisinno kho kūṭadanto brāhmaṇo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti. Na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Sādhu me bhavaṃ gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ desetū"ti.
 
"Tena hi brāhmaṇa suṇohi sādhukaṃ manasikarohi bhāsissāmī"ti.
 
'Evaṃ bho'ti kho kūṭadanto brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:
 
11. "Bhūtapubbaṃ brāhmaṇa rājā mahāvijito nāma ahosi, aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha kho brāhmaṇa rañño mahāvijitassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā bhogā. Mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasāmi. Yannūnāhaṃ mahāyaññaṃ yajeyyaṃ, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā"ti.
 
1. Pūṭosenāpi (kesuci potthakesu)
 
[BJT Page 262] [\x 262/]
 
Atha kho brāhmaṇa rājā mahāvijite purohitaṃ brāhmaṇaṃ āmantetvā etadavoca: 'idha mayhaṃ brāhmaṇa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā [PTS Page 135] [\q 135/] bhogā. Mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasāmi. Yannūnāhaṃ mahāyaññaṃ yajeyyaṃ, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā'ti. Icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā"ti.
 
12. Evaṃ vutte brāhmaṇa purohito brāhmaṇo rājānaṃ mahāvijitaṃ etadavoca: 'bhoto kho rañño janapado sakaṇṭako sauppīḷo. Gāmaghātā'pi dissanti, nigamaghātā'pi dissanti, panthadūhanā'pi dissanti. Bhavaṃ ce kho pana rājā evaṃ sakaṇṭake janapade sauppīḷe balimuddhareyya, akiccakārī assa tena bhavaṃ rājā. Siyā kho pana bhoto rañño evamassa: 'ahametaṃ dassukhīlaṃ vadhena vā bandhena vā jātiyā vā garahāya vā pabbājanāya vā samūhanissāmī'ti. Na kho panetassa dassukhīlassa evaṃ sammā samugghāto hoti. Ye te hatāvasesakā bhavissanti, te pacchā rañño janapadaṃ viheṭhessanti. Api ca kho idaṃ saṃvidhānaṃ āgamma evametassa dassukhīlassa sammā samugghāto hoti. Tena hi bhavaṃ rājā ye bhoto rañño janapade ussahanti kasigorakkhe, tesaṃ bhavaṃ rājā bījabhattaṃ anuppadetu. Ye bhoto rañño janapade ussahanti vaṇijjāya, tesaṃ bhavaṃ rājā pābhataṃ anuppadetu. Ye bhoto rañño janapade ussahanti rājaporise, tesaṃ bhavaṃ rājā bhattavetanaṃ pakappatu. Te ca manussā sakammapasutā rañño janapadaṃ na viheṭhessanti. Mahā ca rañño rāsiko bhavissati, khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā modamānā ure putte naccentā apārutagharā maññe viharissantī"ti.
 
13. 'Evaṃ bho'ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade ussahiṃsu [PTS Page 136] [\q 136/] kasigorakkhe, tesaṃ rājā mahāvijito bījabhattaṃ anuppādāsī. 1 Ye rañño janapade ussahiṃsu vaṇijjāya, tesaṃ rājā mahāvijito pābhataṃ anuppādāsi. Ye rañño janapade ussahiṃsu rājaporise, tesaṃ rājā mahāvijito bhattavetanaṃ pakappesi. Te ca manussā sakammapasutā rañño janapadaṃ na viheṭhesuṃ. Mahā ca rañño rāsiko ahosi, khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā modamānā ure putte naccentā apārutagharā maññe vihariṃsu.
 
1. Anuppādesi. (Kesu ci potthakesu)
 
[BJT Page 264] [\x 264/]
 
14. Atha kho brāhmaṇa rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantetvā etadavoca: "samūhato kho me bho so dassukhīlo bhoto saṃvidhānaṃ āgamma. Mahā ca me rāsiko. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti. Icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā"ti.
 
"Tena hi bhavaṃ rājā ye bhoto rañño janapade khattiyā anuyuttā negamā ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ, 'icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā'ti. Ye bhoto rañño janapade amaccā pārisajjā negamā ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ, 'icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā'ti. Ye bhoto rañño janapade brāhmaṇamahāsālā negamā ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ, 'icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā'ti.
 
'Evaṃ bho'ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā anuyuttā negamā ceva jānapadā ca, te rājā mahāvijito [PTS Page 137] [\q 137/] āmantesi: "icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā"ti.
 
"Yajataṃ bhavaṃ rājā yaññaṃ. Yaññakālo mahārājā"ti.
 
Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: "icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhavanto, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā"ti. Ye rañño janapade brāhmaṇamahāsālā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: "icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhavanto, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā"ti. Ye rañño janapade gahapatinecayikā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: "icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhavanto, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā"ti.
 
"Yajataṃ bhavaṃ rājā yaññaṃ. Yaññakālo mahārājā"ti.
 
Itīme cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti.
 
15. Rājā mahāvijito aṭṭhahi aṅgehi samannāgato.
 
Ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā,
 
[BJT Page 266] [\x 266/]
 
Akkhitto anupakkuṭṭho jātivādena,
 
Abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.
 
Aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro.
 
Balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya, patapati maññe paccatthike yasasā.
 
Saddho dāyako dānapati anāvaṭadvāro, samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto, puññāni karoti.
 
Bahussuto tassa tassa sutajātassa. Tassa tasseva kho pana bhāsitassa atthaṃ jānāti: 'ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho'ti.
 
Paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ.
 
Rājā mahāvijito imehi aṭṭhahi aṅgehi samannāgato.
 
Iti imāni'pi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.
 
16. [PTS Page 138] [\q 138/] purohito'pi brāhmaṇo catūhaṅgehi samannāgato:
 
Ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena.
 
Ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ. Padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo.
 
Sīlavā vuddhasīlī vuddhasīlena samannāgato.
 
Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.
 
Purohito brāhmaṇo imehi catuhaṅgehi samannāgato. Iti imāni'pi cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti.
 
[BJT Page 268] [\x 268/]
 
17. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi:
 
"Siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhukāmassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigacchissatī'ti, so bhoto rañño vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigacchatī'ti, so bhoto rañño vippaṭisāro na karaṇīyo siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigato'ti, so bhoto rañño vippaṭisāro na karaṇīyo"ti.
 
Imā kho pana brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi.
 
18. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi: "āgamissanti kho bhoto yaññaṃ pāṇātipātino'pi pāṇātipātā paṭiviratā'pi. Ye tattha pāṇātipātino tesaññeva tena. Ye tattha pāṇātipātā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ adinnādāyino'pi adinnādānā paṭiviratā'pi. Ye tattha adinnādāyino tesaññeva tena. Ye tattha adinnādānā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ kāmesu micchācārino'pi kāmesu micchācārā paṭiviratā'pi. Ye tattha kāmesu micchācārino tesaññeva tena. Ye tattha kāmesu micchācārā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ musāvādino'pi musāvādā paṭiviratā'pi. Ye tattha musāvādino tesaññeva tena. Ye tattha musāvādā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ pisuṇavācino'pi pisuṇāya vācāya paṭiviratā'pi. Ye tattha pisuṇavācino tesaññeva tena. Ye tattha pisuṇāya vācāya paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ pharusavācino'pi pharusāya vācāya paṭiviratā'pi. Ye tattha pharusavācino tesaññeva tena. Ye tattha pharusāya vācāya paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ samphappalāpino'pi samphappalāpā [PTS Page 139] [\q 139/] paṭiviratā'pi. Ye tattha samphappalāpino tesaññeva tena. Ye tattha samphappalāpā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ abhijjhāluno'pi anabhijjhāluno'pi ye tattha abhijjhāluno tesaññeva tena. Ye tattha anabhijjhāluno te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ byāpannacittā'pi abyāpannacittā'pi ye tattha byāpannacittā tesaññeva tena. Ye tattha abyāpannacittā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ micchādiṭṭhikā'pi sammādiṭṭhikā'pi. Ye tattha micchādiṭṭhikā tesaññeva tena. Ye tattha sammādiṭṭhikā te yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetū"ti.
 
Imehi kho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi.
 
19. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi: siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā: "rājā kho mahāvijito mahāyaññaṃ yajati. No ca kho tassa āmantitā khattiyā anuyuttā negamāceva jānapadā ca. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī"ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā khattiyā anuyuttā negamā ceva jānapadā ca.
 
[BJT Page 270] [\x 270/]
 
Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
 
20. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati, no ca kho tassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca, no ca brāhmaṇasālā negamā ceva jānapadā ca, no ca gahapatinecayikā negamā ceva jānapadā ca. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā gahapatinecayikā negamā ceva jānapadā ca. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.
 
21. Siyā kho pana bhoto rañño mayāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati. No ca kho ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, [PTS Page 140] [\q 140/] akkhitto anupakkuṭṭho jātivādena. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
 
22. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati. No ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. No ca kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. No ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya patapati maññe paccatthike yasasā. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya patapati maññe paccatthike yasasā. No ca kho saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti. No ca kho bahussuto tassa tassa sutajātassa. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā bahussuto tassa tassa sutajātassa. No ca kho tassa tasseva kho pana bhāsitassa atthaṃ jānāti:
 
[BJT Page 272] [\x 272/]
 
'Ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho'ti. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā tassa tasseva kho pana bhāsitassa atthaṃ jānāti. Ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho'ti. No ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti.
 
Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
 
23. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā: 'rājā kho mahāvijito mahāyaññaṃ yajati. No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. [PTS Page 141] [\q 141/] evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ. Cittameva bhavaṃ antaraṃ pasādetu.
 
24. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati. No ca khavassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. No ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatīti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato. No ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi.
 
[BJT Page 274] [\x 274/]
 
Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujampaggaṇhantānaṃ. Iminā petaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetū'ti.
 
Imehi kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahi ākārehi cittaṃ sandassesi, samādapesi, samuttejesi, sampahaṃsesi.
 
25. Tasmiṃ kho brāhmaṇa yaññe neva gāvo haññiṃsu, na ajeḷakā haññiṃsu, na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu1 yūpatthāya, na dabbā lūyiṃsu barihisatthāya. 2 Ye'pi'ssa ahesuṃ dāsā'ti vā pessā'ti vā kammakarā'ti vā, te'pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu. Atha kho ye icchiṃsu te akaṃsu. Ye na icchiṃsu na te akaṃsu. Yaṃ icchiṃsu taṃ akaṃsu. Yaṃ na icchiṃsu na taṃ akaṃsu. Sappitelanavanītadadhimadhuphāṇitenaceva so yañño niṭṭhānamagamāsi.
 
26. [PTS Page 142] [\q 142/] atha kho brāhmaṇa khattiyā anuyuttā negamā ceva jānapadā ca amaccā pārisajjā negamā ceva jānapadā ca, brāhmaṇamahāsālā negamācave jānapadā ca, gahapatinecayikā negamā ceva jānapadā ca pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāvijitaṃ upasaṅkamitvā evamāhaṃsu: "idaṃ deva pahūtaṃ sāpateyyaṃ devaññeva uddissa ābhataṃ. Taṃ devo patigaṇhātū"ti.
 
"Alaṃ bho. Mamapi idaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkataṃ. Tañca vo hotu ito ca bhiyyo harathā"ti.
 
27. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ sammantesuṃ: "na kho etaṃ amhākaṃ patirūpaṃ yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Rājā kho mahāvijito mahāyaññaṃ yajati. Handassa mayaṃ anuyāgino homā"ti.
 
1. Rukkho chindiṃsu, (katthaci. )
2. Parihiṃsatthāya, (katthaci. )
 
[BJT Page 276] [\x 276/]
 
Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Dakkhiṇena yaññāvāṭassa amaccā pārisajjā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Pacchimena yaññāvāṭassa brāhmaṇamahāsālā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Uttarena yaññāvāṭassa gahapatinecayikā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Tesu'pi kho brāhmaṇa yaññesu neva gāvo haññiṃsu, na ajeḷakā haññiṃsu, na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbā lūyiṃsu barihisatthāya. Ye'pi nesaṃ ahesuṃ dāsā'ti vā pessā'ti vā kammakarā'ti vā te'pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu. Atha kho ye icchiṃsu te akaṃsu. Ye na icchiṃsu na te akaṃsu. Yaṃ icchiṃsu, taṃ akaṃsu. Yaṃ na icchiṃsu, na taṃ akaṃsu. Sappītelanavanītadadhimadhuphāṇitena ceva te yaññā niṭṭhānamagamaṃsu.
 
28. [PTS Page 143] [\q 143/] iti cattāro ca anumatipakkhā, rājā mahāvijito aṭṭhahaṅgehi samannāgato, purohito brāhmaṇo catūhaṅgehi samannāgato, tisso ca vidhā. Ayaṃ vuccati brāhmaṇa tividhā yaññasampadā soḷasaparikkhārā'ti.
 
29. Evaṃ vutte te brāhmaṇā unnādino uccāsaddamahāsaddā ahesuṃ: "aho yañño aho yaññasampadā"ti. Kūṭadanto pana brāhmaṇo tuṇhībhūto'va nisinno hoti. Atha kho te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ: kasmā pana bhavaṃ kūṭadanto samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodatī?Ti.
 
"Nāhaṃ bho samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi. Muddhāpi tassa vipateyya yo samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyya. Api ca me bho evaṃ hoti: na samaṇo gotamo evamāha: 'evaṃ me sutanti vā evaṃ arahati bhavitunti'vā. Api ca samaṇo gotamo: 'evaṃ tadā āsi itthaṃ tadā āsi'tveva bhāsati. Tassa mayhaṃ bho evaṃ hoti: "addhā samaṇo gotamo tena samayena rājā vā ahosi mahāvijito yaññasāmi, purohito vā brāhmaṇo tassa yaññassa yājetā'ti. Abhijānāti pana bhavaṃ gotamo evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjitā?"Ti.
 
[BJT Page 278] [\x 278/]
 
"Abhijānāmahaṃ brāhmaṇa evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjitā. Ahaṃ tena samayena purohito brāhmaṇo ahosiṃ tassa yaññassa yājetā"ti.
 
30. "Atthi pana bho gotama añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā?"Ti.
 
[PTS Page 144] [\q 144/] "atthi kho brāhmaṇa añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro vā"ti.
 
31. Katamo pana so bho gotama yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā ?"Ti.
 
"Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavanne pabbajite uddissa dīyanti, ayaṃ kho brāhmaṇa yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro1 ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"ti.
 
32. Ko nu kho bho gotama hetu ko paccayo yena taṃ niccadānaṃ anukūlayaññaṃ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭatarañca appasamārambhatarañca mahapphalatarañca mahanisaṃsatarañcā?"Ti.
 
Na kho brāhmaṇa evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Taṃ kissa hetu? Dissanti hettha brāhmaṇa daṇḍappahārā'pi galaggāhā'pi. Tasmā evarūpaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavante pabbajite uddissa dīyanti, evarūpaṃ kho brāhmaṇa yaññaṃ upasaṅkamanti arahanto vā arahantamaggaṃ vā samāpannā. Taṃ kissa hetu? Na hettha brāhmaṇa dissanti daṇḍappahārāpi galaggāhāpi. Tasmā evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yena taṃ niccadānaṃ anukūlayaññaṃ imāya tividhāya yaññasampadāya soḷasa parikkhārāya appaṭṭatarañca appasamārambhatarañca mahapphalatarañca mahānisaṃsatarañcā"ti.
 
1. Appaṭṭhataro (samara)
 
[BJT Page 280] [\x 280/]
 
33. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro [PTS Page 145] [\q 145/] ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
"Katamo pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
"Yo kho brāhmaṇa cātuddisaṃ saṅghaṃ uddissa vihāraṃ karoti, ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
34. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
"Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
"Yo kho brāhmaṇa pasannacitto buddhaṃ saraṇaṃ gacchati, dhammaṃ saraṇaṃ gacchati, saṅghaṃ saraṇaṃ gacchati, ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro [PTS Page 146] [\q 146/] ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
35. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
[BJT Page 282] [\x 282/]
 
"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
"Yo kho brāhmaṇa pasannacitto sikkhāpadāni samādiyati pāṇātipātā veramaṇiṃ adinnādānā veramaṇiṃ kāmesu micchācārā veramaṇiṃ musāvādā veramaṇiṃ surāmerayamajjapamādaṭṭhānā veramaṇiṃ, ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
36. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
[PTS Page 147] [\q 147/] katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.
 
37. "Idha brāhmaṇa tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
 
38. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
 
[BJT Page 284] [\x 284/]
 
So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasavuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. Kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato santuṭṭho.
 
39. Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampi viharati. Idampi'ssa hoti sīlasmiṃ.
 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.
 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.
 
Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.
 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 286] [\x 286/]
 
40. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahakārā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
(Cullasīlaṃ niṭṭhitaṃ. )
 
41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā itievarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhopanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍakayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ aṇīkadassanaṃ. Iti vā itievarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 288] [\x 288/]
 
44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ) sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 290] [\x 290/]
 
48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitamme asahitante. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Aviciṇṇaṃ te viparāvattaṃ. Āropito te vādo. Niggahīto'si. Cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ: idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
(Majjhimasīlaṃ niṭṭhitaṃ)
 
51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: aṅgaṃ nimittaṃ uppādaṃ supiṇaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 292] [\x 292/]
 
52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
53. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati, bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
54. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaṃ pathagamanaṃ bhavissati, candimasuriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ pathagamanaṃ bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadundūbhi bhavissati, candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati, evaṃvipāko candaggāho bhavissati, evaṃvipāko suriyaggāho bhavissati, evaṃvipāko nakkhattaggāho bhavissati, evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati, evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati, evaṃvipāko bhūmicālo bhavissati, evaṃvipāko devadundūbhi bhavissati, evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati, iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 294] [\x 294/]
 
55. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ, iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
56. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
57. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ (bhūtakammaṃ) bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 296] [\x 296/]
 
58. Atha kho brāhmaṇa, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi brāhmaṇa, khattiyo muddhāvasitto1 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato. Evameva kho brāhmaṇa, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa bhikkhu sīlasampanno hoti.
 
(Mahāsīlaṃ niṭṭhitaṃ)
 
59. Kathañca brāhmaṇa, bhikkhu indriyesu guttadvāro hoti? Idha brāhmaṇa, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa bhikkhu indriyesu guttadvāro hoti.
 
60. Kathañca brāhmaṇa, bhikkhu satisampajaññena samannāgato hoti? Idha brāhmaṇa, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho brāhmaṇa bhikkhu satisampajaññena samannāgato hoti.
 
1. Muddhābhisinno. Bau. Sa. Sa.
 
[BJT Page 298] [\x 298/]
 
61. Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi brāhmaṇa pakkhi sakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva kho brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho brāhmaṇa bhikkhu santuṭṭho hoti.
 
62. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
63. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati. Akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.
 
64. Seyyathāpi brāhmaṇa puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya. Siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya. Tassa evamassa: 'ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā'ti. So tato nidānaṃ labhetha pāmojjaṃ. Adhigaccheyya somanassaṃ.
 
[BJT Page 300] [\x 300/]
 
65. Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa: ahaṃ kho pubbe ābādhiko ahosiṃ, dukkhito bāḷhagilāno, bhattaṃ ca me nacchādesī. Na cassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti, atthi ca me kāye balamattā'ti. So tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.
 
66. Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa. So aparena samayena tamhā bandhanā mucceyya sotthinā abbayena. Na casasa kiñci bhogānaṃ vayo. Tassa evamassa: 'ahaṃ kho pubbe bandhanāgāraṃ baddho ahosiṃ. Somhi etarahi tambhā bandhanā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.
 
67. Seyyathāpi brāhmaṇa puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So aparena samayena tambhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: 'ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo. So'mhi etarahi tambhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo'ti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.
 
68. Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa evamassa: 'ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mbhi etarahi taṃ kantāraṃ nitthiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayanti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.
 
69. Evameva kho brāhmaṇa bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ. Evaṃ ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi brāhmaṇa ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ, evameva kho brāhmaṇa bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.
 
[BJT Page 302] [\x 302/]
 
70. Tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṃ1 jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
 
71. So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
 
72. Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ nahānīyapiṇḍī snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇi.
 
Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
 
Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
73. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.
 
74. Seyyathāpi brāhmaṇa udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya parisanneyya paripūreyya. Nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.
 
[BJT Page 304] [\x 304/]
 
Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
75. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sampajāno, sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti. Taṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.
 
76. Seyyathāpi brāhmaṇa uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni1 udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.
 
Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
77. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
 
78. Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena appuṭaṃ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
 
Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
1. Saṃvuddhāni. (Kesuvipi potthakesu).
2. Abhisandāni parisandāni. Machasaṃ. [PTS.]
 
[BJT Page 306] [\x 306/]
 
79. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: 'ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.
 
80. Seyyathāpi brāhmaṇa, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ2 vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya, 'ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā'ti.
 
Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: 'ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo, odanakummāsūpacayo, aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.
 
Ayaṃ kho brāhmaṇa, yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
81. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.
 
1. Ānejjappatte, katthaci.
2. Paṇḍurasuttaṃ, katthaci.
 
[BJT Page 308] [\x 308/]
 
Seyyathāpi brāhmaṇa, puriso muñjamhā īsikaṃ1 pabbāheyya, tassa evamassa "ayaṃ muñjo, ayaṃ īsikā. Añño muñjo, aññā īsikā. Muñjamhā tveva īsikā pabbāḷhā"ti.
 
Seyyathā vā pana brāhmaṇa, puriso asi kosiyā pabbāheyya, tassa evamassa "ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyātveva asi pabbāḷho"ti.
 
Seyyathā vā pana brāhmaṇa, puriso ahiṃ karaṇḍā uddhareyya, tassa evamassa "ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhato"ti.
 
Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte. Kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.
 
Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavibhitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati yāva brahmalokā'pi kāyena vasaṃ vatteti.
 
Seyyathāpi brāhmaṇa, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya:
 
Seyyathā vā pana brāhmaṇa, dakkho dantakāro dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya:
 
1. Isikaṃ [PTS.]
[BJT Page 310] [\x 310/]
 
Seyyathā vā pana brāhmaṇa, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya, taṃ tadeva kareyya abhinipphādeyya:
 
Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathā'pi udake. Udake'pi abhijjamāne gacchati seyyathā'pi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.
 
Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
83. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati, abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
 
84. Seyyathā'pi brāhmaṇa, puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa 'bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjapatte dibbāya sotadhātuyā cittaṃ abhinīharati, abhininnāmeti. So dībbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
 
Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
[BJT Page 312] [\x 312/]
 
85. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti, samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti, vimuttaṃ vaṃ cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
86. Seyyathā'pi brāhmaṇa, itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya akaṇikaṃ vā akaṇikanti jāneyya.
 
Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.
 
So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti, samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
[BJT Page 314] [\x 314/]
 
87. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe: "amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
88. Seyyathā'pi brāhmaṇa, puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya, tassa evamassa: "ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ tuṇhī ahosiṃ. So'mhi tamhā gāmā sakaññeva gāmaṃ paccāgato"ti.
 
Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe: "amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
[BJT Page 316] [\x 316/]
 
Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
89. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
 
90. Seyyathāpi brāhmaṇa, majjhe siṃghāṭake1 pāsādo. Tattha cakkhumā puriso ṭhīto passeyya manusse gehaṃ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake1 nisinne'pi. Tassa evamassa, ete manussā gehaṃ pavisanti, ete nikkhamanti, ete rathiyā vītisañcaranti, ete majjhe siṃghāṭake1 nisinnā'ti:
 
Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
1. Majhe siṃṅghāṭakaṃ
 
[BJT Page 318] [\x 318/]
 
Vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
 
Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.
 
91. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. 'Ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati. Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattayā'ti pajānāti.
 
92. Seyyathāpi brāhmaṇa, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti pī'ti:
 
Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. 'Ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.
 
[BJT Page 320] [\x 320/]
 
Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati. Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattayā'ti pajānāti.
 
Ayampi kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahānisaṃsataro ca. Imāya ca brāhmaṇa yaññasampadāya aññā yaññasampadā uttaritarā vā paṇītatarā vā natthi"ti.
 
93. Evaṃ vutte kūṭadanto brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bo gotama nikkujjītaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Esāhaṃ bho [PTS Page 148] [\q 148/] gotama satta ca usabhasatāni satta ca vacchatarasatāni, satta ca vacchatarīsatāni, satta ca ajasatāni satta ca urabbhasatāni muñcāmi, jīvitaṃ demi. Haritāni ceva tiṇāni khādantu sītāni ca pānīyāni pivantu sīto ca nesaṃ vāto upavāyatūti.
 
94. Atha kho bhagavā kūṭadantassa brāhmaṇassa ānupubbīkathaṃ kathesi seyyathīdaṃ? Dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi kūṭadantaṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ. Atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.
 
Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ rajanaṃ paṭiggaṇheyya, evameva kūṭadantassa brāhmaṇassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhammanti.
 
95. Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.
 
[BJT Page 322] [\x 322/]
 
97. Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññāvāṭe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bho gotama, niṭṭhitaṃ bhattanti.
 
98. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena kūṭadantassa brāhmaṇassa yaññāvāṭo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kūṭadanto brāhmaṇo [PTS Page 149] [\q 149/] buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho kūṭadanto brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kūṭadantaṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
 
Kūṭadantasuttaṃ niṭṭhitaṃ pañcamaṃ.
 
[BJT Page 324] [\x 324/]

[PTS Page 150] [\q 150/]