1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena dve pabbajitā maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā bhagavantaṃ etadavocuṃ: "kinnu kho āvuso gotama taṃ jīvaṃ taṃ sarīraṃ? Udāhu aññaṃ jīvaṃ aññaṃ sarīraṃ?"Ti.
 
2. Tena hāvuso suṇātha. Sādhukaṃ manasi karotha. Bhāsissāmī'ti. 'Evamāvuso'ti kho te dve pabbajitā bhagavato paccassosuṃ. Bhagavā etadavoca:
 
3. (28). Idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.
 
3. (29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.
 
1. Rajopatho, katthaci.
 
[BJT Page 348] [\x 348/] (110)
 
So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ kesamassuṃ ohāretvā kāsāyati vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato sattuṭṭho.
 
3. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha āvuso bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhuhitānukampi viharati. Idampi'ssa hoti sīlasmiṃ.
 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmi.
 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.
 
Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.
 
Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
 
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.
 
1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT Page 348] [\x 348/] (112)
 
3 (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti rattuparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakabaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭigaggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
Cullasīlaṃ12 niṭṭhitaṃ
 
3. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlassamiṃ.
 
1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.
 
[BJT Page 348] [\x 348/] (114)
 
3. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visukadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ sannikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: ādandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
 
[BJT Page 348] [\x 348/] (116)
 
3. (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmantānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.
 
[BJT Page 348] [\x 348/] (118)
 
3. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
Majjhimasīlaṃ niṭṭhitaṃ.
 
3. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihemaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asikalakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.
 
[BJT Page 348] [\x 348/] (120)
 
3. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhatanaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.
 
[BJT Page 348] [\x 348/] (122)
 
3. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
3. (48). Sa kho1 so āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto2 nihatapaccāmittona kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso bhikkhu sīlasampanno hoti.
 
4. Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso bhikkhu indriyesu guttadvāro hoti.
 
5. Kathaṃ ca āvuso bhikkhu satisampajaññena samannāgato hoti? Idhāvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho āvuso bhikkhu satisampajaññena samannāgato hoti.
 
6. Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi āvuso pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho āvuso bhikkhu santuṭṭho hoti.
 
7. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.
 
[BJT Page 350] [\x 350/]
 
Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byanti akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.
 
Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.
 
Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṃ vayo, tassa evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.
 
Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.
 
Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.
 
Evameva kho āvuso bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi āvuso ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
 
Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
 
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti1 parisanteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
 
Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -
 
Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.
 
8. Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ [PTS Page 160] [\q 160/] dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.
 
Seyyathāpi āvuso udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -
 
Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.
 
Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.
 
So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.
 
Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.
 
Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.
 

 
[BJT Page 352] [\x 352/]
 
Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.
 
9. Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
 
Seyyathāpi āvuso puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho āvuso bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
 
Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.
 
10. Puna ca paraṃ āvuso so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.
 
Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā"ti.
 
Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.
 
Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
 
11. Puna ca paraṃ āvuso so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,
 
Seyyathāpi āvuso puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti.
 
Seyyathāpi vā pana āvuso puriso asiṃ kosiyā pavāheyya. Tassa evamassa: "ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.
 
Seyyathāpi vā pana āvuso puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: "ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.
 
Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.
[BJT Page 354] [\x 354/]
 
12. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.
 
Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -
 
Seyyathāpi vā pana āvuso dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -
 
Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -
 
Evavema kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.
 
13. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
 
Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo
Iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.
 
13. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -
 
Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.
 
So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.
 
Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tisaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
Seyyathāpi āvuso puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti. Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti
 
14. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
 
Seyyathāpi āvuso majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti.
 
Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
 
Yo kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.
 
15. Puna ca paraṃ āvuso bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
 
Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.
 
Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
Dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.
 
Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati. Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti
 
16. Idamavoca bhagavā. Attamanā te dve pabbajitā bhagavato bhāsitaṃ abhinandunti.
 
Jāliyasuttaṃ niṭṭhitaṃ.
 
[BJT Page 356] [\x 356/]

[PTS Page 161] [\q 161/]