1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ1 nāma kurūnaṃ nigamo. Atha kho āyasmā ānando. Yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, yāvagambhīro cāyaṃ bhante, paṭiccasamuppādo gambhīravabhāso ca. Atha ca pana me uttānakuttānako viya khāyatī"ti.
 
2. Mā hevaṃ ānanda avaca, mā hevaṃ ānanda avaca, gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso ca. Etassa ānanda, dhammassa ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā guḷāguṇḍikajātā2 muñjababbajabhūtā3 apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
 
3. Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaṃ. Kimpaccayā jarāmaraṇanti iti ce. Vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ.
 
Atthi idappaccayā jātīti iti puṭṭhena satā ānanda, [PTS Page 056] [\q 56/] atthīti'ssa vacanīyaṃ. Kimpaccayā jātīti iti ce vadeyya, bhavapaccayā jātīti iccassa vacanīyaṃ.
 
Atthi idappaccayā bhavo'ti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaṃ. Kimpaccayā bhavo'ti iti ce vadeyya, upādānapaccayā bhavo'ti iccassa vacanīyaṃ.
 
Atthi idappaccayā upādānanti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaṃ. Kimpaccayā upādānanti iti ce vadeyya, taṇhāpaccayā upādānanti iccassa vacanīyaṃ.
 
1. Kammāsadhammaṃ - machasaṃ. 2. Guḷāguṇḍhikajāta - sīmu gulagaṇḍhikajātā - di aṭṭhakathā kulagaṇḍhikajātā - guṇagaṇḍhikajātā - syā. 3. Muñjapabbajabhūtā - machasaṃ, syā.
 
[BJT Page 082] [\x 82/]
 
Atthi idappaccayā taṇhā'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṃ. Kimpaccayā taṇhā'ti iti ce vadeyya, vedanāpaccayā taṇhā'ti iccassa vacanīyaṃ.
 
Atthi idappaccayā vedanā'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṃ. Kimpaccayā vedanā'ti iti ce vadeyya, phassapaccayā vedanā'ti iccassa vacanīyaṃ.
 
Atthi idappaccayā phasso'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṃ. Kimpaccayā phasso'ti iti ce vadeyya, nāmarūpaccayā phasso'ti iccassa vacanīyaṃ.
 
Atthi idappaccayā nāmarūpanti iti puṭṭhena satā ānanda atthi'ssa vacanīyaṃ. Kimpaccayā nāmarūpanti iti ce vadeyya, viññāṇapaccayā nāmarūpanti iccassa vacanīyaṃ.
 
Atthi idappaccayā viññāṇanti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṃ. Kimpaccayā viññāṇanti iti ce vadeyya, nāmarūpapaccayā viññāṇanti iccassa vacanīyaṃ.
 
Iti kho ānanda nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā [PTS Page 057] [\q 57/] sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
4. "Jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā jātipaccayā jarāmaraṇaṃ: jāti ca hi ānanda nābhavissa sabbena sababaṃ sabbathā sabbaṃ kassaci kimhivi seyyathīdaṃ: devānaṃ vā devattāya, gandhabbānaṃ vā gandhabbattāya, yakkhānaṃ vā yakkhattāya, bhūtānaṃ vā bhūtattāya, manussānaṃ vā manussattāya, catuppadānaṃ vā catuppadattāya. Pakkhinaṃ vā pakkhittāya, siriṃsapānaṃ vā siriṃsapattāya1, tesaṃ tesañca ānanda sattānaṃ tathattāya 2 jāti nābhavissa, sabbaso jātiyā asati jātinirodhā api nu kho jarāmaraṇaṃ paññāyethā?"Ti.
 
"No hetaṃ bhante".
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo jarāmaraṇassa yadidaṃ jāti".
 
1. Sarīsapānaṃ vā machasaṃ. 2. Tadatadattāya - machasaṃ.
 
[BJT Page 084] [\x 84/]
 
5. "Bhavapaccayā jātīti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā bhavapaccayā jāti: bhavo ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassavi kimhivi seyyathīdaṃ: kāmabhavo rūpabhavo arūpabhavo, sabbaso bhave asati bhavanirodhā api nu kho jāti paññāyethā?"Ti.
 
"Nohetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo jātiyā yadidaṃ bhavo. "
6. "Upādānapaccayā bhavo'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ: yathā upādānapaccayā bhavo: upādānaṃ ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassavi [PTS Page 058] [\q 58/] kimhivi seyyathīdaṃ: kāmūpadānaṃ vā diṭṭhūpadānaṃ vā sīlabbatūpādānaṃ vā attavādūpādānaṃ vā - sabbaso upādāne asati upādānanirodhā api nu kho bhavo papaññāyethā?Ti.
 
"Nohetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo bhavassa yadidaṃ upādānaṃ. "
 
7. Taṇhāpaccayā upādānanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ: yathā taṇhāpaccayā upādānaṃ: taṇhā ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici - seyyathīdaṃ: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā - sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṃ paññāyethā?"Ti.
 
"Nohetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo upādānassa yadidaṃ taṇhā. "
 
8. "Vedanāpaccayā taṇhā'ti iti kho panetaṃ vuttaṃ. Tadānanda iminā petaṃ pariyāyena veditabbaṃ yathā vedanāpaccayā taṇhā: vedanā ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici - seyyathīdaṃ: cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasampassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, - sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā?"Ti.
 
"No hetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo taṇhāya yadidaṃ vedanā. "
 
[BJT Page 086] [\x 86/]
 
9. Iti kho panetaṃ ānanda vedanaṃ paṭicca taṇhā, taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭiccachandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ [PTS Page 059] [\q 59/] paṭicca ārakkho, ārakkhādhikaraṇaṃ1 paṭicca daṇḍādāna satthādānakalahaviggahavivādatuvaṃtuvaṃ pesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.
10. Ārakkhādhikaraṇaṃ daṇaḍādānasatthādānakalaha - viggaha - vivādatuvantuvaṃ - pesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantīti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā ārakkhādhikaraṇaṃ daṇḍādāna - satthādāna - kalaha - viggaha - vivāda - tuvantuvaṃ - pesuñña - musā - vādā aneke pāpakā akusalā dhammā sambhavanti: ārakkho ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daṇḍādāna - satthādāna - kalaha - viggaha - vivāda - tuvantuvaṃ - pesuñña - musā - vādā aneke pāpakā akusalā dhammā sambhaveyyunti?.
 
"No hetaṃ bhante. "
 
Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo daṇḍadānasatthādānakalahaviggahavivādatuvantuvaṃpesuññamusāvādānaṃ anekesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ sambhavāya yadidaṃ ārakkho.
 
11. Macchariyaṃ paṭicca ārakkho'ti iti kho panetaṃ vuttaṃ tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā macchariyaṃ paṭicca ārakkho: macchariyaṃ ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso macchariye asati macchariyanirodhā api nu kho ārakkho paññāyethāti?
 
"No hetaṃ bhante. "
 
Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ.
 
12. Pariggahaṃ paṭicca macchariyanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā pariggahaṃ paṭicca macchariyaṃ: [PTS Page 060] [\q 60/] pariggaho ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariggahe asati pariggahanirodhā api nu kho macchariyaṃ paññāyethā ti?
 
"No hetaṃ bhante. "
 
Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo macchariyassa yadidaṃ pariggaho.
 
1. Ārakkhaṃ paṭicca ārakkhādhikaraṇaṃ - syā.
 
[BJT Page 088] [\x 88/]
 
13. "Ajjhosānaṃ paṭicca pariggaho'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā ajjhosānaṃ paṭicca paṭiggaho: ajjhosānaṃ ca hi ānanda nābhavissa sabbesa sabbaṃ sabbathā sabbaṃ kassaci kimhici. Sabbaso ajjhosāne asati ajjhosānanirodhā nirodhā api nu kho pariggaho paññāyethā?"Ti.
 
"No hetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariggahassa yadidiṃ ajjhosānaṃ. "
 
14. "Chandarāgaṃ paṭicca ajjhosānanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā chandarāgaṃ paṭicca ajjhosānaṃ: chandarāgo ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso chandarāge asati chandarāganirodhā api nu kho ajjhosānaṃ paññāyethā?Ti. "
 
"No hetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo ajjhosānassa yadidaṃ chandarāgo. "
 
15. "Vinicchayaṃ paṭicca chandarāgo'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā vinicchayaṃ paṭicca chandarāgo: vinicchayo ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodhā api nu kho chandarāgo paññāyethā?"Ti.
 
[PTS Page 061] [\q 61/] "no hetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo chandarāgassa, yadidaṃ vinicchayo. "
 
16. "Lābhaṃ paṭicca vinicchayo'ti iti kho panetaṃ vuttaṃ tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā lābhaṃ paṭicca vinicchayo: lābho ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso lābhe asati lābhanirodhā api nu kho vinicchayo paññāyethā?Ti.
 
"No hetaṃ bhante"
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vinicchayassa yadidaṃ lābho. "
 
17. "Pariyesanaṃ paṭicca lābho'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā pariyesanaṃ paṭicca lābho: pariyesanā ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethā?"Ti.
 
"No hetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo lābhassa yadidaṃ pariyesanā. "
 
[BJT Page 090] [\x 90/]
 
18. Taṇhaṃ paṭicca pariyesanā'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā taṇhaṃ paṭicca pariyesanā: taṇhā ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhā nirodhā api nu kho pariyesanā paññāyethā?Ti.
 
"No hetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariyesanāya yadidaṃ taṇhā.
 
Iti kho ānanda ime dve dhammā dvayena vedanāya ekasamosaraṇā bhavanti. "
 
19. [PTS Page 062] [\q 62/] "phassapaccayā vedanā'ti iti kho panetaṃ vuttaṃ. Tadānanda iminā petaṃ pariyāyena veditabbaṃ yathā phassapaccayā vedanā: phasso ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathīdaṃ - cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, sabbaso phasse asati phassanirodhā api nu kho vedanā paññāyethā?"Ti.
 
"No hetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya yadidaṃ phasso. "
 
20. "Nāmarūpapaccayā phasso'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā nāmarūpapaccayā phasso: yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethāti
 
"No hetaṃ bhante. "
 
"Yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho nāmakāye paṭighasamphasso paññāyethā?"Ti.
 
"No hetaṃ bhante. "
 
[BJT Page 092] [\x 92/]
 
"Yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa ca rūpakāyassa ca paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho adhivacanasamphasso vā paṭighasamphasso vā paññāyethā?"Ti.
"No hetaṃ bhante. "
 
"Yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmarūpassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho phasso paññāyethā?"Ti.
 
"No hetaṃ bhante. "
 
"Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa yadidaṃ nāmarūpaṃ.
 
21. "Viññāṇapaccayā nāmarūpanti iti kho panetaṃ [PTS Page 063] [\q 63/] vuttaṃ. Tadānanda iminā petaṃ pariyāyena veditabbaṃ. Yathā viññāṇapaccayā nāmarūpaṃ. Viññāṇaṃ ca hi ānanda mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathāti"?
 
"No hetaṃ bhante. "
 
"Viññāṇaṃ ca hi ānanda mātukucchiṃ okkamitvā vokkamissatha, api nu kho nāmarūpaṃ itthattāya abhinibbattissathāti"?
 
"No hetaṃ bhante".
 
"Viññāṇaṃ ca hi ānanda daharasseva sato vocchijjissatha kumārakassa vā kumārikāya vā, api nu kho nāmarūpaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjissathāti'?
 
"No hetaṃ bhante. "
 
'Tasmātihānanda eseva hetu etaṃ nidānaṃ. Esa samudayo esa paccayo nāmarūpassa yadidaṃ viññāṇaṃ. "
 
22. "Nāmarūpapaccayā viññāṇanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā nāmarūpapaccayā viññāṇaṃ: viññāṇaṃ ca hi ānanda nāmarūpe patiṭṭhaṃ na labhissatha, api nu kho āyatiṃ jātijarāmaraṇaṃ dukkhasamudayasambhavo paññāyethāti"?
 
"No hetaṃ bhante. "
 
"Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo viññāṇassa yadidaṃ nāmarūpaṃ. "
 
[BJT Page 094] [\x 94/]
 
"Ettāvatā kho ānanda jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā, ettāvatā adhivacanapatho, ettāvatā niruttipatho, ettāvatā viññattipatho, ettāvatā paññāvacaraṃ ettāvatā vaṭṭaṃ vattati, (ettāvatā) [PTS Page 064] [\q 64/] itthattaṃ paññapanāya, yadidaṃ nāmarūpaṃ saha viññāṇena aññamaññapaccayatāya pavattati. "
 
23. "Kittāvatā ca ānanda attānaṃ paññapento paññapeti: rūpiṃ vā hi ānanda parittaṃ attānaṃ paññapento paññapeti 'rūpī me paritto attāti'ti, rūpiṃ vā hi ānanda anantaṃ attānaṃ paññapento paññapeti 'rūpī me ananto attā'ti, 'arūpiṃ vā hi ānanda parittaṃ attānaṃ paññapento paññapeti 'arūpī me paritto attā'ti, arūpiṃ vā hi ānanda anantaṃ attānaṃ paññapento paññapeti 'arūpī me ananto attā'ti.
 
24. "Tatrānanda yo so rūpiṃ parittaṃ attānaṃ paññapento paññapeti1, etarahi vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti. Tattha bhāviṃ vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti. Atathaṃ vā pana santaṃ tathattāya upakappessāmī ti iti vā panassa hoti. Evaṃ santaṃ kho ānanda rūpiṃ parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.
 
25. "Tatrānanda yo so rūpiṃ anantaṃ attānaṃ paññapento paññapeti, etarahi vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti. Atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa hoti. Evaṃ santaṃ kho ānanda rūpiṃ anattattānudiṭṭhi anusetīti iccālaṃ vacanāya.
- - - - - - - - - - - - - - - - - - - - - - -
1. Paññāpetto paññāpeti, katthaci.
 
[BJT Page 096] [\x 96/]
 
26. "Tatrānanda yo so arūpiṃ parittaṃ attānaṃ paññapento paññapeti, etarahi vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti. Atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa hoti. Evaṃ santaṃ kho ānanda arūpiṃ parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.
 
27. "Tatrānanda yo so arūpiṃ anantaṃ attānaṃ paññapento paññapeti, etarahi vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti. Tattha bhāviṃ vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti. Atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā [PTS Page 065] [\q 65/] panassa hoti. Evaṃ santaṃ kho ānanda arūpiṃ anattattānudiṭṭhi anusetīti iccālaṃ vacanāya. Ettāvatā kho ānanda attānaṃ paññapento paññapeti.
28. "Kittāvatā cānanda attānaṃ na paññapento na paññapeti:
 
Rūpiṃ vā hi ānanda parittaṃ attānaṃ na paññapento na paññapeti 'rūpī me paritto attā'ti. Rūpiṃ vā hi ānanda anantaṃ attānaṃ na paññapento na paññapeti. 'Rūpī me ananto attā'ti. Arūpiṃ vā hi ānanda parittaṃ attānaṃ na paññapento na paññapeti 'arūpī me paritto attā'ti. Arūpiṃ vā hi ānanda anantaṃ attānaṃ na paññapento na paññapeti 'arūpī me ananto attā'ti.
 
29. "Tatrānanda yo so rūpiṃ parittaṃ attānaṃ na paññapento, na paññapeti, etarahi vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Tattha bhāviṃ vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Atathaṃ vā pana santaṃ tathattāya upakappessāmī ti iti vā panassa na hoti, evaṃ santaṃ kho ānanda rūpiṃ parittattānudiṭṭhi nānusetīti iccālaṃ vacanāya.
 
[BJT Page 098] [\x 98/]
 
30. "Tatrānanda, yo so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, etarahi vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. Tattha bhāviṃ vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. 'Atathaṃ vā pana santaṃ tathattāya upakappessāmī'ti iti vā panassa na hoti. Evaṃ santaṃ kho ānanda rūpiṃ anattattānudiṭṭhi nānusetīti iccālaṃ vacanāya.
31. "Tatrānanda, yo so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, etarahi vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Tattha bhāviṃ vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. 'Atathaṃ vā pana santaṃ tathattāya upakappessāmī'ti iti vā panassa na hoti. Evaṃ santaṃ kho ānanda arūpiṃ parittattānudiṭṭhi nānusetīti iccālaṃ vacanāya.
 
32. "Tatrānanda, yo so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, etarahi mā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. Tattha bhāviṃ vā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. 'Atathaṃ vā pana santaṃ tathattāya upakappessāmī'ti iti vā panassa [PTS Page 066] [\q 66/] na hoti. Evaṃ santaṃ kho ānanda, arūpiṃ anattattānudiṭṭhi nānusetīti iccālaṃ vacanāya. Ettāvatā kho ānanda attānaṃ na paññapento na paññapeti.
 
33. "Kittāvatā ca ānanda attānaṃ samanupassamāno samanupassati.
 
Vedanaṃ vāhi ānanda, attānaṃ samanupassamāno samanupassati: 'vedanā me attā'ti. 'Na heva kho me vedanā attā, appaṭisaṃvedano me attā'ti iti vā hi ānanda, attānaṃ samanupassamāno samanupassati. 'Na heva kho me vedanā attā, no'pi appaṭisaṃvedano me attā, attā me vedayati vedanādhammo hi me attā'ti iti vā hi ānanda, attānaṃ samanupassamāno samanupassati.
 
[BJT Page 100] [\x 100/]
 
34. Tatrānanda, yo so evamāha: 'vedanā, me attā'ti, so evamassa vacanīyo: 'tisso kho imā āvuso vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imāsaṃ kho tvaṃ tissannaṃ vedanānaṃ katamaṃ attato samanupassasī ti'. Yasmiṃ ānanda, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ ānanda, samaye dukkhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ ānanda, samaye adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.
 
35. "Sukhā pi kho ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā [PTS Page 067] [\q 67/] vayadhammā virāgadhammā nirodhadhammā. Adukkhamasukhā pi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā. Tassa sukhaṃ vedanaṃ vedayamānassa1 'eso me attā'ti hoti. Tassā yeva sukhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Dukkhaṃ vedanaṃ vedayamānassa 'eso me attā'ti hoti. Tassā yeva dukkhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Adukkhamasukhaṃ vedanaṃ vedayamānassa 'eso me attā'ti hoti. Tassā yeva adukkhamasukhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Iti so diṭṭheva dhamme aniccaṃ sukhaṃ dukkhaṃ vokiṇṇaṃ2 uppādavayadhammaṃ attānaṃ samanupassamāno samanupassati. Yo so evamāha 'vedanā me attā'ti. Tasmātihānanda, etenapetaṃ nakkhamati 'vedanā me attā'ti samanupassituṃ.
 
36. "Tatrānanda, yo so evamāha 'naheva kho me vedanā attā, appaṭisaṃvedano me attā'ti, so evamassa vacanīyo 'yattha panāvuso sabbaso vedayitaṃ natthi, api nu kho tattha ayamahamasmī'ti 3 siyā?"Ti.
 
"No hetaṃ bhante. "
 
"Tasmātihānanda, etenapetaṃ nakkhamati 'naheva kho me vedanā attā, appaṭisaṃvedano me attā'ti samanupassituṃ.
 
1. Vediyamānassa - katthaci. 2. Aniccasukhadukkhavokiṇṇaṃ - katthaci 3. Ahamasmīti, sīmu.
 
[BJT Page 102] [\x 102/]
 
37. Tatrānanda, yo so evamāha 'naheva kho me vedanā attā, no'pi appaṭisaṃvedano me attā, attā me vedeti, vedanādhammo hi me attā'ti, so evamassa vacanīyo: 'vedanā ca hi āvuso sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyyuṃ, sabbaso vedanāya asati vedanānirodhā api nu kho tattha ayamahamasmiti siyā?"Ti.
 
"No hetaṃ bhante. "
 
"Tasmātihānanda, etenapetaṃ nakkhamati ' naheva [PTS Page 068] [\q 68/] kho me vedanā attā, no pi appaṭisaṃvedano me attā, attā me vedayati, vedanādhammo hi me attā'ti samanupassituṃ. "
 
38. "Yato kho panānanda, bhikkhu neva vedanaṃ attānaṃ samanupassati, no pi appaṭisaṃvedanaṃ attānaṃ samanupassati, no pi 'attā me vedayati vedanādhammo hi me attā'ti samanupassati, so evaṃ asamanupassanto na ca kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyissati. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
 
39. "Evaṃ vimuttacittaṃ kho ānanda, bhikkhuṃ yo evaṃ vadeyya" hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaṃ. "Na hoti tathāgato parammaraṇā iti'ssa diṭṭhiti tadakallaṃ. "Hoti ca na ca hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaṃ. "Neva hoti, na na hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaṃ. Taṃ kissa hetu: yāvatā ānanda adhivacanaṃ, yāvataṃ adhivacanapatho, yāvatā nirutti, yāvatā niruttipatho, yāvatā paññatti, yāvatā paññattipatho, yāvatā paññā, yāvatā paññāvacaraṃ yāvatā vaṭṭaṃ vaṭṭati, 1 tadabhiññā vimutto bhikkhu "tadabhiññā vimutto bhikkhu 2 na jānāti na passati iti'ssa diṭṭhi"ti tadakallaṃ.
 
40. "Satta kho imā ānanda, viññāṇaṭṭhitiyo, dve āyatanāni, katamā satta:
 
Santānanda sattā nānāttakāyā [PTS Page 069] [\q 69/] nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.
 
1. Yācanā vaṭṭaṃ yācanā vaṭṭati - machasaṃ. 2. Vimuttaṃ bhikkhuṃ - machasaṃ.
 
[BJT Page 104] [\x 104/]
 
"Santānanda, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.
 
Santānanda, sattā ekattakāyā nānattasaññino seyyathāpi devā subhakiṇhā. Ayaṃ catutthā1 viññāṇaṭṭhiti.
 
"Santānanda, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṃ pañcamā2 viññāṇaṭṭhiti.
 
"Sattānanda, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhā3 viññāṇaṭṭhiti.
 
"Sattānanda, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaṃ sattamā4 viññāṇaṭṭhiti.
 
Asaññasattāyatanaṃ, nevasaññānāsaññāyatanameva dutiyaṃ.
 
41. Tatrānanda, yāyaṃ paṭhamā viññāṇaṭṭhiti nānattakāyā nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"
 
[PTS Page 070] [\q 70/] "no hetaṃ bhante. "
 
"Tatrānanda, yāyaṃ dutiyā viññāṇaṭṭhiti nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"
 
"Tatrānanda, yāyaṃ tatiyā viññāṇaṭṭhiti ekattakāyā nānattasaññino seyyathāpi devā ābhassarā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"
"Tatrānanda, yāyaṃ catutthā viññāṇaṭṭhiti ekattakāyā ekattasaññino seyyathāpi devā subhakiṇṇā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?" "Tatrānanda, yāyaṃ pañcamā viññāṇaṭṭhiti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanūpagā. Yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"
"Tatrānanda, yāyaṃ chaṭṭhā viññāṇaṭṭhiti sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇa'nti viññāṇañcāyatanūpagā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"
 
"Tatrānanda, yāyaṃ sattamā viññāṇaṭṭhiti sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanūpagā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"
 
"No hetaṃ bhante. "
 
1. Catutthi - sīmu, machasaṃ, syā, [PTS. 2.] Pañcamī - sīmu, machasaṃ, syā. [PTS.]
3. Chaṭṭhī, sīmu - machasaṃ, syā, [PTS. 4.] Sattamī - sīmu, machasaṃ, syā, [PTS.]
 
[BJT Page 106] [\x 106/]
 
"Tatrānanda, yadidaṃ asaññasattāyatanaṃ, yo nu kho ānanda, tañca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthaṅgamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti, tassa ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"
 
"No hetaṃ bhante. "
 
"Tatrānanda, yadidaṃ nevasaññānāsaññāyatanaṃ, yo nu kho ānanda, tañca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthaṅgamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti. Tassa ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"
 
"No hetaṃ bhante. "
 
"Yato kho ānanda, bhikkhu imāsañca sattannaṃ viññāṇaṭṭhitinaṃ, imesañca dvinnaṃ āyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti. Ayaṃ vuccatānanda, bhikkhu paññāvimutto.
 
42. "Aṭṭha kho ime ānanda vimokkhā. Katame aṭṭha:
 
Rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho.
 
Ajjhattaṃ arūpasaññībahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho.
 
[PTS Page 071] [\q 71/] subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho.
 
Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho.
 
Sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho.
 
Sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho,
 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.
 
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho.
 
Ime kho ānanda, aṭṭha vimokkhā.
 
[BJT Page 108] [\x 108/]
 
"Yato kho ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjati, paṭilomampi samāpajjati, anulomapaṭilomampi samāpajjati, yatthicchakaṃ yadicchakaṃ yāvadicchakaṃ samāpajjati pi vuṭṭhāti pi, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccatānanda, bhikkhu ubhatobhāgavimutto. Imāya ca ānanda ubhatobhāgavimuttiyā aññā ubhatobhāgavimutti uttarītarā vā paṇītatarā vā natthi"ti.
 
Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
 
Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.
 
[BJT Page 110] [\x 110/]

[PTS Page 072] [\q 72/]