1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena sālavatikā tadavasari. Tena kho pana samayena lohicco brāhmaṇo sālavatikaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
 
2. Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya. Kiṃ hi paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya? Evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī'ti.
 
3. Assosi kho lohicco brāhmaṇo: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sālavatikaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ [PTS Page 225] [\q 225/] sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosanakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
 
4. Atha kho lohicco brāhmaṇo bhesikaṃ nahāpitaṃ āmantesi: ehi tvaṃ samma bhesike, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: lohicco bho gotama brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti. Evañca vadehi: adhivāsetu kira bhavaṃ gotamo lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.
 
[BJT Page 542] [\x 542/]
 
5. Evaṃ bhatteti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhesikā nahāpito bhagavantaṃ etadavoca: lohicco bhante brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti. Adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.
 
6. Atha kho bhesikā nahāpito bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena lohicco brāhmaṇo tenupasaṅkami. Upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavoca: avocumbhā kho mayaṃ bhante tava vacanena taṃ bhagavantaṃ. Lohicco bhante brāhmaṇo bhagavantaṃ [PTS Page 226] [\q 226/] appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: adhivāsetu kira bhante bhagavā 'lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivutthañca pana tena bhagavatāti.
 
7. Atha kho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhesikaṃ nahāpitaṃ āmantesi: ehi tvaṃ samma bhesike yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇassa gotamassa kālaṃ ārocehi: kālo bho gotama niṭṭhitaṃ bhattanti. Evaṃ bhante'ti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhīto kho bhesikā nahāpito bhagavato kālaṃ ārocesi: kāle bhante. Niṭṭhitaṃ bhattanti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sālavatikā tenupasaṅkami.
 
8. Tena kho pana samayena bhesikā nahāpito bhagavantaṃ piṭṭhito piṭṭhito anubaddho hoti. Atha kho bhesikā nahāpito bhagavantaṃ etadavoca: "lohiccassa bhante brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya. Kiṃ hi paro parassa karissati. Seyyathāpi purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī"ti. Sādhu bhante bhagavā lohiccaṃ brāhmaṇaṃ etasmā pāpakā diṭṭhigatā vivecetū"ti. "Appevanāma siyā bhesike appevanāma siyā bhesike"ti.
 
[BJT Page 544] [\x 544/]
9. Atha kho bhagavā yena lohiccassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane [PTS Page 227] [\q 227/] nisīdi. Atha kho lohicco brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇitena khādanīyena bhojanīyena sahatthā santappesi sampavāresi atha kho lohicco brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīvaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho lohiccaṃ brāhmaṇaṃ bhagavā etadavoca: "saccaṃ kira te lohicca evarūpaṃ pāpakaṃ diṭṭhīgataṃ uppannaṃ: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa aroceyya, kiṃ hi paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī?"Ti.
 
"Evaṃ bho gotama. "
 
10. "Taṃ kiṃ maññasi lohicca? Tanu tvaṃ sālavatikaṃ ajjhāvasasī"?Ti.
 
"Evaṃ bho gotama. "
 
"Yo nu kho lohicca evaṃ vadeyya 'lohicco brāhmaṇo sālavatikaṃ ajjhāvasati. Yā sālavatikāya samudayasañjāti lohicco'va taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyā'ti evaṃvādi so ye taṃ upajīvanti tesaṃ antarāyakaro vā hoti no vā?"Ti.
 
"Antarāyakaro bho gotama. "
 
"Antarāyakaro samāno lohicca hitānukampī vā tesaṃ hoti ahitānukampī vā?"Ti.
 
"Ahitānukampī bho gotama. "
 
"Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattakaṃ vā?"Ti.
 
"Sapattakaṃ bho gotama"
 
"Sapattake citte paccupaṭṭhike micchādiṭṭhi vā hoti sammādiṭṭhi vā?Ti
 
Bho gotama. "
 
"Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnā aññataraṃ gatiṃ vadāmi: nirayaṃ vā tiracchānayoniṃ vā. "
 
[BJT Page 546] [\x 546/]
 
11. Taṃ kimmaññasi lohicca, tanu rājā pasenadī kosalo kāsikosalaṃ ajjhāvasatī?"Ti.
 
"Evaṃ bho gotama. "
 
"Yo nu kho lohicca evaṃ vadeyya: 'rājā pasenadī kosalo kāsikosalaṃ ajjhāvasati. Yā kāsikosalo samudayasañjāti, rājā'va taṃ pasenadī kosalo ekako paribhuñjeyya, na aññesaṃ dadeyyā'ti. Evaṃvādī so ye rājānaṃ pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ antarāyakaro vā hoti, no vā?"Ti.
 
"Antarāyakaro bho gotama. "
 
"Antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vā?"Ti.
 
"Ahitānukampī bho gotama. "
 
"Ahitānukampissa lohicca mettaṃ vā tesu cittaṃ paccupaṭṭhītaṃ sapattakaṃ vā?"Ti.
 
"Sapattakaṃ bho gotama. "
 
"Sapattake citte paccupaṭṭhīte micchādiṭṭhi vā hoti sammādiṭṭhi vā?"Ti.
 
Micchādiṭṭhi bho gotama. "
 
"Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.
 
12. Iti kira 'lohicca yo evaṃ vadeyya: lohicco brāhmaṇo sālavatikaṃ ajjhāvasati. Yā sālavatikāya samudayañjāti, lohicco'va taṃ brāhmaṇo ekako paribhuñjeyya, na ca aññesaṃ dadeyyā'ti. Evaṃvādī so ye taṃ upajīvanti, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho lohicca yo evaṃ vadeyya: "idha samaṇo vā brahmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. [PTS Page 229] [\q 229/] kiṃ hi paro parassa karissatī"ti. Evaṃ vādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti: sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchīkaronti, arahattampi sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbantiyā, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.
 
[BJT Page 548] [\x 548/]
 
13. Iti kira lohicca yo evaṃ vadeyya: rājā pasenadi kosalo kāsikosalaṃ ajjhāvasati. Yā kāsikosale samudayañjāti, rājā'va taṃ pasenadī kosalo ekako paribhuñjeyya, na ca aññesaṃ dadeyyā'ti. Evaṃvādī so ye rājānaṃ pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī [PTS Page 230] [\q 230/] hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho lohicca yo evaṃ vadeyya: "idha samaṇo vā brahmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī"ti. Evaṃ vādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti: sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchīkaronti, arahattampi sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbantiyā, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.
 
14. Tayo kho'me lohicca satthāro ye loke vodanārahā, yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā. Katame tayo? Idha lohicca ekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti, so taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti: idaṃ vo hitāya 'idaṃ vo sukhāyā'ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto. Na tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi 'idaṃ vo hitāya idaṃ vo sukhāyā'ti. Tassa te sāvakā na sussūsanti. Na sotaṃ odahanti. Na aññā cittaṃ upaṭṭhapenti vokkamma ca satthusāsanā vattantī"ti. Seyyathāpi nāma ossakkantiyā vā ussakkeyya1, parammukhiṃ vā āliṅgeyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissati?" Ayaṃ kho lohicca paṭhamo satthā yo loke codanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
 
1. Ussukkeyya, kesu ci.
 
[BJT Page 550] [\x 550/]
 
15. Puna ca paraṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti 'idaṃ vo hitāya idaṃ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, sotaṃ [PTS Page 231] [\q 231/] odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto. Taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi 'idaṃ vo hitāya, idaṃ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Seyyathāpi nāma sakaṃ khettaṃ ohāya parakhettaṃ niḍḍāyitabbaṃ1 maññeyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī"ti. Ayaṃ kho lohicca dutiyo satthā yo loke codanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
 
16. Puna ca paraṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti 'idaṃ vo hitāya idaṃ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto. Taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi 'idaṃ vo hitāya, idaṃ vo sukhāyā'ti. Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī"ti. Ayaṃ kho lohicca tatiyo satthā yo loke codanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
 
1. Niddāyitabbaṃ. Kesu ci,
 
[BJT Page 552] [\x 552/]
 
[PTS Page 232] [\q 232/] ime kho lohicca tayo satthāro ye loke codanārahā, yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā"ti.
 
17. Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca: "atthi pana bho gotama ko ci loke na codanāraho?"Ti.
 
"Atthi kho lohicca satthā yo loke na codanāraho"ti.
 
"Katamo pana so bho gotama satthā yo loke na codanāraho"ti.
 
18. Idha lohicca tathāgato loko uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.
 
1. Rajopatho, katthaci.
 
19. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
 
20(29). Kathañca lohicca bhikkhu sīlasampanno hoti? Idha lohicca bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.
 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.
 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.
 
Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.
 
Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
 
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.
 
1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
 
21(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. 1.Anācārī, machasaṃ. 2.Ṭheto,syā. 3.Pemaniyā,machasaṃ. 4.Evarūpī,katthaci. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
 
[BJT Page 556] [\x 556/]
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
Cullasīlaṃ12 niṭṭhitaṃ
 
22(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
23(32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.
 
24(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 558] [\x 558/]
25(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
26(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
 
27(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
28(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 560] [\x 560/]
29(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
30(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.
 
31(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
Majjhimasīlaṃ niṭṭhitaṃ.
 
32(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 562] [\x 562/]
33(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
34(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.
 
35(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 564] [\x 564/]
36(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
37(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.
 
38(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 566] [\x 566/]
39(48). Sa kho1 so lohicca bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho lohicca bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho lohicca bhikkhu sīlasampanno hoti.
 
40(49). Kathañca lohicca bhikkhu indriyesu guttadvāro hoti? Idha lohicca bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho lohicca bhikkhu indriyesu guttadvāro hoti.
 
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.
 
50. Kathañca lohicca bhikkhu satisampajaññena samannāgato hoti? Idha lohicca bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho lohicca bhikkhu satisampajaññena samannāgato hoti.
 
[BJT Page 568] [\x 568/]
51. Kathañca lohicca bhikkhu santuṭṭho hoti? Idha lohicca bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi lohicca pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho lohicca bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho lohicca bhikkhu santuṭṭho hoti.
 
43(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
44(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.
 
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
 
45(54). Seyyathāpi lohicca puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
[BJT Page 570] [\x 570/]
46(55). Seyyathāpi lohicca puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
47(56). Seyyathāpi lohicca puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
48(57). Seyyathāpi lohicca puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
1. Avyayena, [PTS.]
 
49(59). Seyyathāpi lohicca puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -
 
50(60). Evameva kho lohicca bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi lohicca ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho lohicca bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
 
[BJT Page 572] [\x 572/]
51(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
52. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
 
53. Seyyathāpi lohicca dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā [PTS Page 233] [\q 233/] phuṭā snehena na ca paggharaṇi, evameva kho lohicca bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
54. Yampi lohicca bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.
 
55. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
56. Puna ca paraṃ lohicca bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.
 
[BJT Page 574] [\x 574/]
 
57. Seyyathāpi lohicca udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa, evameva kho lohicaca bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.
 
58. Yampi lohicca bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.
 
59. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
60. Puna ca paraṃ lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.
 
[BJT Page 576] [\x 576/]
 
61. Seyyathāpi lohicca uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni3 paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa, evameva kho lohicca bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.
 
62. Yampi lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ.
 
63. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
64. Puna ca paraṃ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
 
65. Seyyathāpi lohicca puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho lohicca bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
 
66. Puna ca paraṃ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.
 
[BJT Page 578] [\x 578/]
 
67. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
68. Puna ca paraṃ lohicca so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.
 
69. Seyyathāpi lohicca maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā"ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.
 
70. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti, idampi'ssa hoti paññāya.
 
71. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
[BJT Page 580] [\x 580/]
 
72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ,
 
73. Seyyathāpi lohicca puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: 'ayaṃ muñjo, ayaṃ isikā. Añño muñjo, aññā isikā. Muñjamhā tveva isikā pabāḷhā'ti. Seyyathāpi vā pana lohicca puriso asiṃ kosiyā pavāheyya, tassa evamassa: 'ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana lohicca puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: 'ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.
 
74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ, idampi'ssa hoti paññāya.
 
75. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.
 
[BJT Page 582] [\x 582/]
 
77. Seyyathāpi lohicca dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana lohicca dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana lohicca dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, evavema kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti, idampi'ssa hoti paññāya.
 
78. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
79. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
 
80. Yampi lehicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca, idampi'ssa hoti paññāya.
 
[BJT Page 584] [\x 584/]
 
81. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
83. Seyyathāpi lohicca itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
84. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi'ssa hoti paññāya.
 
[BJT Page 586] [\x 586/]
 
85. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
86. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
87. Seyyathāpi lohicca puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti.
 
[BJT Page 588] [\x 588/]
 
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi'ssa hoti paññāya.
 
88. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
89. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.
 
90. Seyyathāpi lohicca majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe saṃghāṭake nisinnā'ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.
 
[BJT Page 590] [\x 590/]
 
Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti, idampi'ssa hoti paññāya.
 
91. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
92. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.
 
[BJT Page 592] [\x 592/]
 
93. Seyyathāpi lohicca pabbatasaṅkhepe udakarabhado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampī carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi caranti'pi tiṭṭhanti'pīti.
 
94. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.
 
95. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.
 
96. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo [PTS Page 234] [\q 234/] loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
 
97. Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca: seyyathāpi bho gotama puriso purisaṃ narakappapātaṃ papatantaṃ kesesu gahetvā uddharitvā thale patiṭṭhāpeyya, evamevāhaṃ bhotā gotamena narakappapātaṃ papatanto uddharitvā thale patiṭṭhāpito. Abhikkantaṃ bho gotama. Abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Lohiccasuttaṃ niṭṭhitaṃ dvādasamaṃ.
 
[BJT Page 594] [\x 594/]

[PTS Page 235] [\q 235/]