1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
 
Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā, "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito vesāliyaṃ viharati kūṭāgārasālāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.
 
2. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaṃ kūṭāgārasālaṃ tenupasaṅkamiṃsu. Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ nāginaṃ etadavocuṃ: "kahaṃ nu kho bho nāgita, etarahi so bhavaṃ gotamo viharati? Dassanakāmā hi mayaṃ taṃ bhavantaṃ gotamanti. "
 
[PTS Page 151] [\q 151/] "akālo kho āvuso bhagavantaṃ dassanāya. Paṭisallīno bhagavā"ti.
 
Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva ekamantaṃ nisīdiṃsu: "disvā'va mayaṃ taṃ bhavantaṃ gotamaṃ gamissāmā"ti.
 
3. Oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya saddhiṃ yena mahāvanaṃ kūṭāgārasālaṃ yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho oṭṭhaddho'pi licchavī āyasmantaṃ nāgitaṃ etadavoca: "kahaṃ nu kho bhante nāgita, etarahi so bhagavā viharati arahaṃ sammāsambuddho? Dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti. "
 
[BJT Page 326] [\x 326/]
 
"Akālo kho mahāli bhagavantaṃ dassanāya. Paṭisallīno bhagavā"ti. Oṭṭhaddho'pi licchavī tattheva ekamantaṃ nisīdi. "Disvā va ahaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ sammāsambuddhanti. "
 
4. Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 'Ekamantaṃ ṭhito kho sīho samaṇuddeso āyasmantaṃ nāgitaṃ etadavoca: ete bhante kassapa, sambahulā kosalakā ca buhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya. Oṭṭhaddho'pi licchavi mahatiyā licchaviparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya. Sādhu bhante kassapa labhataṃ esā janatā bhagavannaṃ dassanāyā'ti.
 
'Tena hi sīha, tvaññeva bhagavato ārocehīti'. 'Evaṃ bhante'ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sīho samaṇuddeso bhagavantaṃ etadavoca: "ete bhante sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya, oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya [PTS Page 152] [\q 152/] saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya. Sādhu bhante labhataṃ esā janatā bhagavantaṃ dassanāyā"ti.
 
"Tena hi sīha vihārapacchāyāyaṃ āsanaṃ paññāpehī"ti.
 
"Evaṃ bhante'ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṃ āsanaṃ paññāpesi. Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṃ paññatte āsane nisīdi.
 
5. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho oṭṭhaddho licchavī bhagavantaṃ etadavoca:
 
"Purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ etadavoca: 'yadagge ahaṃ mahāli, bhagavantaṃ upanissāya viharāmi na ciraṃ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni. No ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni"ti. Santāneva nu kho bhante sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni udāhu asannānī"?Ti.
 
[BJT Page 328] [\x 328/]
 
"Santāneva kho mahāli sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni no asannānī"ti.
 
6. "Ko nu kho bhante hetu ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni no asantānī?"Ti.
 
[PTS Page 153] [\q 153/] "idha mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibabānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
 
7. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, uddhamadho tiriyaṃ dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Tiṃ kissa hetu? Evaṃ hetaṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti dibabānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi hoti dibabānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
8. Idha mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
 
[BJT Page 330] [\x 330/]
 
9. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ so dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
 
10. Idha mahāli bhikkhuno puratthimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, [PTS Page 155] [\q 155/] dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
 
11. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
 
Ayaṃ kho mahāli hetu ayaṃ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni no asantānī"ti.
 
12. "Etāsaṃ nūna bhante samādhibhāvanānaṃ sacchikiriyāhetu bhikkhu bhagavati brahmacariyaṃ carantī"ti.
 
[BJT Page 332] [\x 332/]
 
13. Na kho mahāli, etāsaṃ samādhibhāvanānaṃ sacchikiriyāhetū [PTS Page 156] [\q 156/] bhikkhū mayi brahmacariyaṃ caranti. Atthi kho mahāli, aññe'va dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti.
 
14. Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti.
 
15. Idha mahāli, bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayaṃ'pi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
 
Puna ca' paraṃ mahāli, bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaṃ caranti.
 
Puna ca'paraṃ mahāli, bhikkhu orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu mayi brahmacariyaṃ caranti.
 
Puna ca'paraṃ mahāli, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaṃ caranti.
 
Ime kho te mahāli dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī"ti.
 
16. "Atthi pana bhante maggo, atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā?"Ti.
 
"Atthi kho mahāli, atthi paṭipadā, etesaṃ dhammānaṃ sacchikiriyāyā"ti.
 
[BJT Page 334] [\x 334/]
 
17. [PTS Page 157] [\q 157/] "katamo pana bhante maggo, katamā paṭipadā, etesaṃ dhammānaṃ sacchikiriyāyā?"Ti.
 
"Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ? Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho mahāli maggo ayaṃ paṭipadā, etesaṃ sacchikiriyāya.
 
18. Ekadāhaṃ mahāli samayaṃ kosambiyaṃ viharāmi ghositārāme. Atha kho dve pabbajitā maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā mama saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā maṃ etadavocuṃ. "Kinnukho āvuso gotama, taṃ jīvaṃ taṃ sarīraṃ? Udāhu aññaṃ jīvaṃ aññaṃ sarīra?"Nti.
 
"Tena hāvuso suṇātha sādhukaṃ manasi karotha bhāsissāmī"ti.
 
"Evamāvuso"ti kho te dve pabbajitā mama paccassosuṃ. Ahaṃ etadavocaṃ:
 
19. Idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
 
19. (29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvāso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.
 
1. Rajopatho, katthaci.
 
[BJT Page 334] [\x 334/] (110)
 
So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
 
19. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.
 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmi.
 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.
 
Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.
 
Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
 
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.
 
1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT Page 334] [\x 334/] (112)
 
19. (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti rattuparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakabaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭigaggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
Cullasīlaṃ12 niṭṭhitaṃ
 
19. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlassamiṃ.
 
1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.
 
[BJT Page 334] [\x 334/] (114)
 
19. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visukadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
19. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ sannikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
19. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: ādandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
 
[BJT Page 334] [\x 334/] (116)
 
19 (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
19. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
19. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
19. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmantānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.
 
[BJT Page 334] [\x 334/] (118)
 
19. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
Majjhimasīlaṃ niṭṭhitaṃ.
 
19. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihemaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
19. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asikalakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
19. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.
 
[BJT Page 334] [\x 334/] (120)
 
19. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
19. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
19. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhatanaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.
 
[BJT Page 334] [\x 334/] (122)
 
19. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
19. (48). Sa kho1 so āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi āvuso khattiyo muddhāvasitto2 nihatapaccāmittona kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso bhikkhu sīlasampanno hoti.
 
19. (49). Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotendriyaṃ sotendriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriya saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso bhikkhu indriyesu guttadvāro hoti.
 
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.
 
[BJT Page 334] [\x 334/] (124)
 
19. (50). Kathañca āvuso bhikkhu satisampajaññena samannāgato hoti? Idha āvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Alokite milokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho āvuso bhikkhu satisampajaññena samannāgato hoti.
 
19. (51). Kathañca āvuso bhikkhu santuṭṭho hoti? Idha āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi āvuso pakkhī sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho āvuso bhikkhu santuṭṭho hoti.
 
19. (52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
19. (53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno. Thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.
 
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
 
[BJT Page 334] [\x 334/] (126)
 
19. (54). Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So haṃ yāni ca poraṇāni iṇamūlāni tāni ca byanti akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
19. (55). Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
19. (56). Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
19. (57). Seyyathāpi āvuso puriso dāso assa anattadhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
1. Avyayena, [PTS.]
 
[BJT Page 334] [\x 334/] (128)
 
19. (59). Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -
 
19. (60). Evameva kho āvuso bhikkhu yathā guṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi mahārāja ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho mahārāja bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
 
19. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
 
20. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
 
Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sandeyya. Sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī.
 
Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
 
[BJT Page 336] [\x 336/]
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā?Ti.
 
Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti. 21. Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.
 
22. Seyyathāpi āvuso udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -
 
Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.
 
23. Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.
 
24. Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposini tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.
 
[BJT Page 338] [\x 338/]
 
Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā'ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti vāti.
 
25. Puna ca paraṃ bhikkhu āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ [PTS Page 158] [\q 158/] catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
 
Seyyathāpi āvuso puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho āvuso bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.
 
[BJT Page 340] [\x 340/]
 
26. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti. Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā"ti. Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.
 
Yo nu kho āvuso bhikkhu evaṃ pajānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā"?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.
 
27. Puna ca paraṃ āvuso evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,
 
Seyyathāpi āvuso puriso muñjamhā isikaṃ pabbāheyya. Tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pabbāḷhāti.
 
Seyyathāpi vā pana āvuso puriso asiṃ kosiyā pabbāheyya. Tassa evamassa: "ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pabbāḷho"ti.
 
Seyyathāpi vā pana āvuso puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: "ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.
 
Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā?"Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
[BJT Page 342] [\x 342/]
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.
 
28. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.
 
Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -
 
Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -
 
Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -
 
Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.
 
29. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
 
Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.
 
[BJT Page 344] [\x 344/]
 
30. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -
 
Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.
 
So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.
 
31. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
Cittaṃ
 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti
 
32. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
 
[BJT Page 346] [\x 346/]
 
Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi, tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo, tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti'pīti, evameva kho āvuso bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.
 
* * *
 
Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.
 
Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati. Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayāti pajānāti.
 
33. Yo kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.
 
"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
 
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti
 
34. Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṃ abhinandīti.
 
Mahālīsuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
 
[BJT Page 348] [\x 348/]

[PTS Page 159] [\q 159/]