1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena poṭṭhapādo paribbājako samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi.
 
2. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo, yena poṭṭhapādo paribbājako, tenupasaṅkameyyanti. Atha kho bhagavā yena samayappavādako tindukācīro ekasālako mallikāya ārāmo tenupasaṅkami.
 
3. Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā - seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ gandhakathaṃ mālākathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ [PTS Page 179] [\q 179/] janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ, iti vā'ti.
 
4. Addasā kho poṭṭhapādo paribbājako bhagavantaṃ dūrato'va āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi:1 "appasaddā bhonto hontu. Mā bhonto saddamakattha. Ayaṃ samaṇo gotamo āgacchati. Appasaddakāmo kho so panāyasmā, appasaddassa vaṇṇavādī. Appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā"ti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ. Atha kho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami. Atha kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā. Svāgataṃ2 bhante bhagavato. Cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā. Idamāsanaṃ paññattanti. Nisīdi bhagavā paññatte āsane. Poṭṭhapādo'pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho poṭṭhapādaṃ paribbājakaṃ bhagavā etadavoca: "kāya nu'ttha poṭṭhapāda etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā?"Ti.
 
1. Saṇṭhāpesi, [PTS.]
2. Sāgataṃ, [PTS.]
 
[BJT Page 390] [\x 390/]
 
5. Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca: tiṭṭhatesā bhante kathā, yāya maṃ etarahi kathāya sannisinnā. Nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaṃ samaṇabrahmaṇānaṃ kutūhalasālāya sannisinnānaṃ sannipatitānaṃ abhisaññānirodhe [PTS Page 180] [\q 180/] kathā udapādi "kathaṃ nu kho bho abhisaññānirodho hotī?"Ti.
 
(1) Tatrekacce evamāhaṃsu: "ahetu appaccayā purisassa saññā uppajjanti'pi nirujjhanti'pi. Yasmiṃ samaye uppajjanti, saññi tasmiṃ samaye hoti. Yasmiṃ samaye nirujjhanti, asaññi tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.
 
(2) Tamañño evamāha: "na kho pana me'taṃ bho evaṃ bhavissati. Saññā hi bho purisassa attā. Sā ca kho upeti'pi apeti'pi. Yasmiṃ samaye upeti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apeti, asaññī tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.
 
(3) Tamañño evamāha: "na kho pana me'taṃ bho evaṃ bhavissati. Santi hi bho samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaṃ upakaḍḍhanti'pi apakaḍḍhanti'pi. Yasmiṃ samaye upakaḍḍhanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti. Asaññi tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.
 
(4) Tamañño evamāha: "na kho pana me'taṃ bho evaṃ bhavissati. Santi hi bho devatā3 mahiddhikā mahānubhāvā. Tā imassa purisassa saññaṃ upakaḍḍhanti'pi apakaḍḍhanti'pi. Yasmiṃ samaye upakaḍḍhanti, saññiṃ tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti, asaññi tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.
 
6. Tassa mayhaṃ bhante bhagavantaṃ yeva ārabbha sati udapādi: 'aho nūna bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ sukusalo'ti. Bhagavā kusalo bhagavā pakataññū abhisaññānirodhassa. Kathaṃ nu kho bhante abhisaññānirodho hotī?"Ti.
 
1. Paññāpenti, [PTS.]
2. Na kho nāmetaṃ, [PTS.]
3. Devā, syāma.
4. Te, syāma.
 
[BJT Page 392] [\x 392/]
 
7. Tatra poṭṭhapāda ye te samaṇabrāhmaṇā evamāhaṃsu: ahetū appaccayā purisassa saññā uppajjanti'pi nirujhantipī'ti. Ādito'va tesaṃ aparaddhaṃ. Taṃ kissa hetu? Sahetū hi poṭṭhapāda sappaccayā purisassa [PTS Page 181] [\q 181/] saññā uppajjanti'pi nirujjhanti'pi. Sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti".
 
"Kā ca sikkhā"ti bhagavā avoca:
 
Idha poṭṭhapāda tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
 
8.(29) Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.
 
1. Rajopatho, katthaci.
 
9. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
 
10.(29) Kathañca poṭṭhapāda bhikkhu sīlasampanno hoti? Idha poṭṭhapāda bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.
 
1. Rajāpatho,syāma.
[BJT Page 394] [\x 394/]
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.
 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.
 
Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.
 
Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
 
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.
 
1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
11.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
Cullasīlaṃ12 niṭṭhitaṃ
 
11.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
11.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.
 
12.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
13.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
14.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
 
15.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
16.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 396] [\x 396/]
17.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
18.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.
 
19.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
Majjhimasīlaṃ niṭṭhitaṃ.
 
20.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
21.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
22.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.
 
23.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
[BJT Page 398] [\x 398/]
25.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.
 
26.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
 
27.(48) Sa kho1 so poṭṭhapāda bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi poṭṭhapāda khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho poṭṭhapāda bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho poṭṭhapāda bhikkhu sīlasampanno hoti.
 
28.(49) Kathañca poṭṭhapāda bhikkhu indriyesu guttadvāro hoti? Idha poṭṭhapāda bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye [PTS Page 182] [\q 182/] saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho poṭṭhapāda bhikkhu indriyesu guttadvāro hoti.
 
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.
 
29(50) Kathañca poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti? Idha poṭṭhapāda bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti.
 
30.(51) Kathañca poṭṭhapāda bhikkhu santuṭṭho hoti? Idha poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi poṭṭhapāda pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho poṭṭhapāda bhikkhu santuṭṭho hoti.
 
31.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
[BJT Page 400] [\x 400/]
32.(53) So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.
 
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
 
32.(54) Seyyathāpi poṭṭhapāda puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
32.(55) Seyyathāpi joṭṭhapāda puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
32.(56) Seyyathāpi poṭṭhapāda puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
32.(57) Seyyathāpi poṭṭhapāda puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -
 
1. Avyayena, [PTS.]
 
32.(59) Seyyathāpi poṭṭhapāda puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -
 
32.(60) Evameva kho poṭṭhapāda bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi poṭṭhapāda ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho poṭṭhapāda bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
 
33.(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ3 upasampajja viharati. Tassa yā purimā kāmasaññā sā nirujjhati. Vivekajapītisukhasukhumasaccasaññā tasmiṃ samaye hoti. Vivekajapītisukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. 4 Sikkhā ekā saññā nirujjhati. 5 'Ayaṃ sikkhā'ti bhagavā avoca.
 
1. Pāmujjaṃ, [PTS.]
2. Paṭisaṃvedeti, syā.
3. Paṭhamajjhānaṃ, kesuci.
4. Uppajjanti, [PTS.]
5. Nirujhanti, [PTS.]
 
[BJT Page 402] [\x 402/]
 
"Puna ca paraṃ poṭṭhapāda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1 upasampajja viharati. Tassa yā purimā vivekajapītisukhasukhumasaccasaññā2 sā nirujjhati. Samādhipītisukhasukhumasaccasaññā tasmiṃ samaye [PTS Page 183] [\q 183/] hoti. Samādhijapītisukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujhati. Ayampi sikkhā"ti bhagavā avoca.
 
"Puna ca paraṃ poṭṭhapāda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṃjhānaṃ3 upasampajja viharati. Tassa yā purimā samādhijapītisukhasukhumasaccasaññā sā nirujjhati. Upekkhāsukhasukhumasaccasaññā tasmiṃ samaye hoti. Upekkhāsukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.
 
"Puna ca paraṃ poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthagamā4 adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ5 upasampajja viharati. Tassa yā purimā upekkhāsukhasukhumasaccasaññā sā nirujjhati. Adukkhamasukhasukhumasaccasaññā tasmiṃ samaye hoti. Adukkhamasukhasukhumasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.
 
"Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Tassa yā purimā rūpasaññā sā nirujhati. Ākāsānañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti. Ākāsānañcāyatanasukhumasaccasaññiyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.
 
1. Dutiyajjhānaṃ, [PTS.]
2. Vivekajaṃ pītisukhaṃ sukhumasaññā, [PTS.]
3. Tatiyajjhānaṃ, kesuci potthakesu.
4. Atthaṅgamā kesuci.
5. Catutthajjhānaṃ, kesuci.
 
[BJT Page 404] [\x 404/]
 
"Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso ākāsānañcāyatanaṃ [PTS Page 184] [\q 184/] samatikkamma, 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā sā nirujjhati. Viññāṇañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti. Viññāṇañcāyatanasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. 1 Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.
 
"Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā sā nirujjhati. Ākiñcaññāyatanasukhumasaccasaññā tasmiṃ samaye hoti. Ākiñcaññāyatanasukhumasaccasaññiyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.
 
"Yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti: 'cetayamānassa me pāpiyo2 acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ. Yannūnāhaṃ 'na ceva3 ceteyyaṃ na cābhisaṅkhareyya'nti. So na ceva ceteti na cābhisaṅkharoti. Tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hoti. Taṃ kimmaññasi poṭṭhapāda? Api nu4 te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti sutapubbā?"Ti.
 
1. Upapajjati kesuci.
2. Pāpiyyo, kesucipi potthakesu.
3. Na ca, syā.
4. Nu kho, syā.
 
[BJT Page 406] [\x 406/]
 
"No hetambhante. Evaṃ kho ahaṃ bhante bhagavato bhāsitaṃ ājānāmi1: yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti. So tato amutra tato amutra anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti: [PTS Page 185 [\q 185/] '@]catayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ. Imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ. Yannūnāhaṃ na ceva ceteyyaṃ na ca abhisaṅkhareyya'nti. So na ceva ceteti. Na ca abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto2 tā ceva saññā nirujjhanti. Aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hotī"ti.
 
"Evaṃ kho poṭṭhapādā"ti.
 
"Ekaññeva3 nu kho bhante bhagavā saññaggaṃ paññapeti udāhu puthū'pi saññagge paññapetī?"Ti.
 
"Ekampi kho ahaṃ poṭṭhapāda4 saññaggaṃ paññapemi. Puthū'pi saññagge paññapemī"ti.
 
"Yathākathaṃ pana bhante bhagavā ekampi saññaggaṃ paññapeti? Puthūpi saññagge paññapetī?"Ti.
 
"Yathā yathā kho poṭṭhapāda nirodhaṃ phusati, tathā tathā'haṃ5 saññaggaṃ paññapemi. Evaṃ kho ahaṃ poṭṭhapāda ekampi saññaggaṃ paññapemi, puthū'pi saññagge paññapemī"ti.
 
"Saññā nu kho bhante paṭhamaṃ uppajjati, pacchā ñāṇaṃ. ? Udāhu ñāṇaṃ paṭhamaṃ uppajjati, pacchā saññā. ? Udāhu saññā ca ñāṇañca apubbaṃ acarimaṃ uppajjantī?"Ti.
 
1. Bhagavatā dhammaṃ desitaṃ anujānāmīti, syā.
2. Nābhisaṅkharoto, machasaṃ.
3. Ekaṃ yeva (kesuci potthakesu)
4. Poṭṭhapāda ahaṃ, syā
5. Tathā ahaṃ, syā.
 
[BJT Page 408] [\x 408/]
 
"Saññā kho poṭṭhapāda paṭhamaṃ uppajjati pacchā ñāṇaṃ. Saññuppādā ca pana ñāṇuppādo hoti. So evaṃ pajānāti: idappaccayā kira me ñāṇaṃ udapādīti. Iminā1 kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā saññā paṭhamaṃ uppajjati pacchā ñāṇaṃ, saññuppādo ca pana ñāṇuppādo hotī"ti.
 
"Saññā nu kho bhante purisassa attā? Udāhu aññā saññā, añño attā?"Ti.
Kiṃ pana2 tvaṃ poṭṭhapāda attānaṃ paccesī?"Ti.
 
[PTS Page 186] [\q 186/] "oḷārikaṃ kho ahaṃ bhante attānaṃ paccemi rūpiṃ cātummahābhūtikaṃ3 kabalīkārāhārabhakkhanti"4.
 
Oḷāriko ca hi te poṭṭhapāda attā abhavissa rūpī cātummahābhūtiko3 kabalīkārāhārabhakkho, 4 evaṃ santaṃ kho te poṭṭhapāda aññā' va5 saññā bhavissati, 6 añño attā7. Tadamināpetaṃ8 poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā.
 
Tiṭṭhatevasāyaṃ9 poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko kabalīkārāhārabhakkho. Atha imassa purisassa aññā'va saññā uppajjanti10 aññā'va saññā nirujjhanti11. Iminā 12 kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā"ti.
 
"Manomayaṃ kho ahaṃ bhante attānaṃ paccemi sabbaṅga paccaṅgiṃ13 ahīnindriyanti".
 
"Manomayo ca te poṭṭhapāda attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṃ santampi kho te poṭṭhapāda aññā'va saññā bhavissati, añño attā. Tadamināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā".
 
"Tiṭṭhatevāyaṃ poṭṭhapāda manomayo attā sabbaṅgapaccaṅgī ahīnindriyo. Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā 'ti".
 
1. Iminā ca kho etaṃ, machasaṃ. Imināpetaṃ, [PTS.]
2. Kiṃ, sīmu.
3. Cātumahābhūtikaṃ, machasaṃ.
4. Kabalīkārāhāraṃ, syā.
5. Ca, syā.
6. Abhavissa, sīmu.
7. Attāti, sīmu.
8. Tadaminā, [PTS.]
9. Tiṭṭhate ca, ayaṃ.
10. Uppajjati, syā.
11. Nirujjhati, syā.
12. Imināpi kho, [PTS.]
13. Paccaṅga, syā.
 
[BJT Page 410] [\x 410/]
 
[PTS Page 187] [\q 187/] "arūpiṃ kho ahaṃ bhante attānaṃ paccemi saññāmayanti"
 
"Arūpī ca te poṭṭhapāda attā abhavissa saññāmayo, evaṃ santampi kho te poṭṭhapāda aññā'va saññā bhavissati. Añño attā. Tadamināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā'va saññā bhavissati, añño attā. Tiṭṭhatevāyaṃ poṭṭhapāda arūpī attā saññāmayo. Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā'va saññā bhavissati, añño attā'ti".
 
"Sakkā panetaṃ bhante mayā ñātuṃ saññā purisassa attā'ti vā, aññā saññā, añño1 attā'ti?".
 
"Dujjānaṃ kho etaṃ poṭṭhapāda tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena3 aññatrācariyakena4 saññā purisassa attā'ti vā, aññā saññā, añño attā'ti vā"ti.
 
"Sace taṃ bhante mayā dujjānaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrācariyakena 'saññā purisassa attā'ti vā, 'aññā saññā, añño attā'ti vā. 'Kiṃ pana bhante sassato loko idameva saccaṃ moghamaññanti?".
 
"Abyākataṃ5 kho etaṃ poṭṭhapāda mayā: sassato loko idameva saccaṃ moghamaññanti".
 
"Kiṃ pana bhante asassato loko idameva saccaṃ moghamaññanti?".
 
"Etampi kho poṭṭhapāda mayā abyākataṃ 'asassato loko idameva saccaṃ moghamaññanti".
 
"Kiṃ pana bhante antavā loko. Idameva saccaṃ moghamaññanti?".
 
"Etampi kho poṭṭhapāda mayā abyākataṃ 'antavā loko idameva saccaṃ moghamaññanti?".
 
"Kiṃ pana bhante anantavā loko. Idameva saccaṃ moghamaññanti?".
 
[PTS Page 188] [\q 188/] "etampi kho poṭṭhapāda mayā abyākataṃ 'anantavā loko idameva saccaṃ moghamaññanti?".
 
1. Aññā ca, syā
2. Añño ca, syā.
3. Aññattha āyogena, syā.
4. Aññatthāvariyakena, syā.
5. Avyākataṃ, sabbattha.
 
[BJT Page 412] [\x 412/]
 
"Kiṃ pana bhante taṃ jīvaṃ taṃ sarīraṃ. Idameva saccaṃ moghamaññanti?".
 
"Etampi kho poṭṭhapāda mayā abyākataṃ 'taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti?".
 
"Kiṃ pana bhante anantavā aññaṃ jīvaṃ aññaṃ sarīraṃ. Idameva saccaṃ moghamaññanti?".
 
"Etampi kho poṭṭhapāda mayā abyākataṃ 'aññaṃ jīvaṃ aññaṃ sarīraṃ. Idameva saccaṃ moghamaññanti?".
 
"Kiṃ pana bhante tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".
 
"Etampi kho poṭṭhapāda mayā abyākataṃ 'hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".
 
"Kiṃ pana bhante na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".
 
"Etampi kho poṭṭhapāda mayā abyākataṃ 'na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti?".
 
"Kiṃ pana bhante hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".
 
"Etampi kho poṭṭhapāda mayā abyākataṃ 'hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".
 
"Kiṃ pana bhante neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".
 
"Etampi kho poṭṭhapāda mayā abyākataṃ 'neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".
 
[BJT Page 414] [\x 414/]
 
Kasmā panetaṃ bhante bhagavatā abyākatanti?
 
Na hetaṃ poṭṭhapāda atthasaṃhitaṃ na dhammasaṃhitaṃ [PTS Page 189] [\q 189/] nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ mayā abyākatanti.
 
"Idaṃ dukkhanti' kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhasamudayo'ti kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhanirodho'ti kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā byākatanti".
 
"Kasmā panetaṃ bhante bhagavatā byākatanti?".
 
"Etaṃ hi kho poṭṭhapāda atthasaṃhitaṃ etaṃ dhammasaṃhitaṃ etaṃ ādibrahmacariyakaṃ. Etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā etaṃ mayā byākatanti".
 
"Evametaṃ bhagavā, evametaṃ sugata, yassadāni bhante bhagavā kālaṃ maññatī"ti.
 
Atha kho bhagavā uṭṭhāyāsanā pakkāmi.
 
Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṃ paribbājakaṃ samantato vācāsattitodakena1 sañjambhariṃ2 akaṃsu: "evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati taṃ tadevassa abbhanumodati. 'Evametaṃ bhagavā, evametaṃ sugatā'ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti [PTS Page 190] [\q 190/] vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā"ti.
 
1. Vācāsattitodakehi. (Katthaci) vācāya santitodagena, sīmu.
2. Sasañjabbhariṃ. Machasaṃ.
 
[BJT Page 416] [\x 416/]
 
Evaṃ vutte poṭṭhapādo paribbājako te paribbājake etadavoca: "ahampi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: 'sassato loko'ti vā 'asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā"ti. Api ca samaṇo gotamo bhūtaṃ tacchaṃ tathā paṭipadaṃ paññāpeti1 dhammaṭṭhitaṃ2 dhammaniyāmakaṃ3. Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññāpentassa dhammaṭṭhitaṃ dhammaniyāmakaṃ. Kathaṃ hi nāma mādiso viññu samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā'?Ti.
 
Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā citto hatthisāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Poṭṭhapādo pana paribbājako bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ4 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca: tadā maṃ bhante te paribbājakā acirapakkantassa bhagavato samantato vācāsattitodakena sañjambhariṃ akaṃsu: evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṃ tadevassa abbhanumodati 'evametaṃ bhagavā, evametaṃ sugatā'ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti [PTS Page 191] [\q 191/] tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā ti. Evaṃ vutto'haṃ bhante te paribbājake etadavocaṃ: "ahampi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā. Api ca samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññāpeti1 dhammaṭṭhitaṃ5 dhammaniyāmakaṃ6 bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitaṃ5 dhammaniyāmakaṃ6. Kathaṃ hi nāma mādiso viññu samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā'ti.
 
1. Paññapeti, kesuci.
2. Dhammaṭṭhitataṃ, sīmu.
3. Dhammaniyāmataṃ, sīmu.
4. Sāraṇīyaṃ, machasaṃ. Saṃrañjanīyāṃ (mahāyāna pothi)
5. Dhammaṭṭhitaṃ, [PTS.] Dhammaṭṭhitataṃ, sīmu.
6. Dhammaniyāmataṃ, sīmu. Dhammaniyāmakaṃ [PTS.] (Taduppādakaṃ, ṭīkā. )
 
[BJT Page 418] [\x 418/]
 
Sabbeva kho ete poṭṭhapāda paribbājakā andhā acakkhukā. Tvaṃ yeva nesaṃ eko cakkhumā. Ekaṃsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā. Anekaṃsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā.
 
Katame ca te poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā? 'Sassato loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Asassato loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Antavā loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Anantavā loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Taṃ jīvaṃ taṃ sarīranti' vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Aññaṃ jīvaṃ aññaṃ sarīranti' vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Hoti ca na ca hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Neva hoti na na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto.
 
Kasmā ca te poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā? Na hete poṭṭhapāda atthasaṃhitā na dhammasaṃhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Tasmā te mayā anekaṃsikā dhammā desitā paññattā.
 
Katame ca te poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā? 'Idaṃ dukkha'nti kho poṭṭhapāda mayā [PTS Page 192] [\q 192/] ekaṃsiko dhammo desito paññatto. 'Ayaṃ dukkhasamudayo'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto. 'Ayaṃ dukkhanirodho'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto.
 
Kasmā ca te poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā? Ete poṭṭhapāda atthasaṃhitā, ete dhammasaṃhitā, ete ādibrahmacariyakā, ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Tasmā te mayā ekaṃsikā dhammā desitā paññattā.
 
[BJT Page 420] [\x 420/]
 
Santi kho poṭṭhapāda eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'ekantasukhī attā hoti. Arogo parammaraṇā'ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: 'saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti, arogo parammaraṇā'ti? Te ce me evaṃ puṭṭhā 'āmā'ti1 paṭijānanti, tyāhaṃ evaṃ vadāmi: 'api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi 'api ca pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā?'Ti. Iti puṭṭhā 'no'ti vadanti, tyāhaṃ evaṃ vadāmi 'api pana tumhe āyasmanto jānātha: 'ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā?'Ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi 'api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: 'supaṭipannāttha mārisā, ujupaṭipannāttha mārisā ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā evampaṭipannā ekantasukhaṃ lokaṃ upapannā'ti? [PTS Page 193] [\q 193/] iti puṭṭhā 'no'ti vadanti.
 
Taṃ kiṃ maññasi poṭṭhapāda, "nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.
 
"Addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.
 
"Seyyathāpi poṭṭhapāda puriso evaṃ vadeyya: 'ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi, taṃ kāmemī'ti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisaṃ yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddī vā? Ti. Iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ evannāmā evaṅgottā'ti vā, dīghā vā rassā vā majjhimā vā, kāḷī vā sāmā vā maṅguracchavī vā'ti, 'amukasmiṃ gāme vā nigame vā nagare vā'ti? Iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī?'Ti. Iti puṭṭho 'āmā'ti vadeyya.
 
Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.
 
"Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.
 
1. Āmoti, [PTS.]
 
[BJT Page 422] [\x 422/]
 
"Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?" Te ce1 me evaṃ puṭṭhā 'āmā'ti paṭijānanti, tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā"ti. [PTS Page 194] [\q 194/] iti puṭṭhā 'no'ti vadanti.
 
Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā'ti. Iti puṭṭhā 'no'ti vadanti.
 
Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto jānātha 'ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti.
 
Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.
 
Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.
 
"Addhā kho bhante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.
 
Seyyathāpi poṭṭhapāda puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttārāya vā disāya, ucco vā nīco vā majjhimo vā?Ti. Iti puṭṭho 'no'ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī?"Ti. Iti puṭṭho 'āmā'ti vadeyya.
 
Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.
 
"Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.
 
1. Ca [PTS.]
 
[BJT Page 424] [\x 424/]
 
"Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?" [PTS Page 195] [\q 195/] te ce me evaṃ puṭṭhā 'āmā'ti paṭijānanti, tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā"ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto jānātha 'ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.
 
Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.
 
"Addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.
 
"Tayo kho'me poṭṭhapāda attapaṭilābhā: oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho'ti.
 
Katamo ca poṭṭhāpāda oḷāriko attapaṭilābho? Rūpī cātummahābhūtiko kabalīkārāhārabhakkho, ayaṃ oḷāriko attapaṭilābho.
 
Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṃ manomayo attapaṭilābho.
 
Katamo ca arūpo attapaṭilābho? Arūpī saññāmayo, ayaṃ arūpo attapaṭilābho.
 
[BJT Page 426] [\x 426/]
 
Oḷārikassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca1 diṭṭheva [PTS Page 196] [\q 196/] dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissantī2ti.
 
Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.
 
Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
 
Manomayassa pi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vīharissathāti. 3
 
Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.
 
Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati sampajaññañca sukho ca vihāro.
 
Arūpassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathā paṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [PTS Page 197] [\q 197/] abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.
 
Siyā kho pana te poṭṭhapāda evamassa: 'saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.
 
Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
 
1. Vepullataṃ, [PTS]
2. Vihārissatī, (bahusu)
3. Viharissati, (bahusu)
 
[BJT Page 428] [\x 428/]
 
Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso oḷāriko attapaṭilābho yassa tumhe pahāṇāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākaryoma: "ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.
 
Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso manomayo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma: "ayaṃ vā so āvuso manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [PTS Page 198] [\q 198/] abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.
 
Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma: "ayaṃ vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti
 
Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.
 
1. Viharissatīti. Sīmu. Viharissathāti [PTS]
 
[BJT Page 430] [\x 430/]
 
"Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.
 
Seyyathāpi poṭṭhapāda puriso nisseṇiṃ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā. Tamenaṃ evaṃ vadeyyuṃ: 'ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā'ti? So ce evaṃ vadeyya: 'ayaṃ so āvuso pāsādo, yassāhaṃ ārohaṇāya nisseṇiṃ karomi tasseva pāsādassa heṭṭhā'ti.
 
Taṃ kiṃ maññasi poṭṭhapāda? Nanu evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.
 
"Addhā kho bhante evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.
 
[PTS Page 199] [\q 199/] evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso oḷāriko attapaṭilābho? Yassa tumhe pahāṇāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma:
 
Evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso manomayo attapaṭilābho? Yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma:
 
Evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso arūpo attapaṭilābho? Yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma:
 
"Ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti
 
"Ayaṃ vā so āvuso manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti
 
"Ayaṃ vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti
 
Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.
 
"Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.
 
Evaṃ vutte citto hatthisāriputto bhagavantaṃ etadavoca: yasmiṃ bhante samaye oḷāriko attapaṭilābho hoti, moghassa tasmiṃ samaye manomayo atta paṭilābho hoti, mogho arūpo attapaṭilābho hoti. Oḷāriko vāssa attapaṭilābho tasmiṃ samaye sacco hoti.
 
[BJT Page 432] [\x 432/]
 
Yasmiṃ bhante samaye manomayo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiṃ samaye sacco hoti.
 
Yasmiṃ bhante samaye arūpo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiṃ samaye sacco hotī"ti.
 
"Yasmiṃ citta samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati, na 'arūpo attapaṭilābho ti saṅkhaṃ [PTS Page 200] [\q 200/] gacchati. Oḷāriko attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.
 
Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati, na 'arūpo attapaṭilābho ti saṅkhaṃ gacchati. Manomayo attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.
 
Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati, na 'oḷāriko' attapaṭilābho ti saṅkhaṃ gacchati. Arūpo attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.
 
Sace taṃ citta evaṃ puccheyyuṃ: ahosi tvaṃ atītamaddhānaṃ, na tvaṃ nāhosi? Bhavissasi tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi? Atthi tvaṃ etarahi, na tvaṃ natthīti evaṃ puṭṭho tvaṃ citta kinti byākareyyāsī?"Ti.
 
"Sace maṃ bhante evaṃ puccheyyuṃ: ahosi tvaṃ atītamaddhānaṃ na tvaṃ na bhavissasi? Atthi tvaṃ etarahi, na tvaṃ natthī?'Ti evaṃ puṭṭho 'haṃ bhante evaṃ byākareyyaṃ: ahosāhaṃ1 atītamaddhānaṃ, nāhaṃ na ahosiṃ. Bhavissāmahaṃ anāgatamaddhānaṃ, nāhaṃ na bhavissāmi. Atthāhaṃ etarahi, nāhaṃ natthīti. Evaṃ puṭṭho 'haṃ bhante evaṃ byākareyyanti. "
 
Sace pana taṃ citta evaṃ puccheyyuṃ: yo te ahosi atīto attapaṭilābho sveva2 te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te3 bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho paccuppanno attapaṭilābho. Sveva te attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti evaṃ puṭṭho tvaṃ citta kinti byākareyyāsī?"Ti.
 
1. Ahosahaṃ,
2. Soyeva, (syāma)
3. Yo vā te, [PTS]
 
[BJT Page 434] [\x 434/]
 
Sace pana maṃ bhante evaṃ puccheyyuṃ: yo te [PTS Page 201] [\q 201/] ahosi atīto attapaṭilābho, sveva te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho paccuppanno? Yo te etarahi paccuppanno attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ: yo me ahosi atīto attapaṭilābho, sveva me attapaṭilābho tasmiṃ samaye sacco ahosi, mogho anāgato, mogho paccuppanno. Yo1 me bhavissati anāgato attapaṭilābho, sveva me attapaṭilābho tasmiṃ samaye sacco bhavissati, mogho paccuppanno. Yo me etarahi paccuppanno attapaṭilābho, sveva me attapaṭilābho sacco, mogho atīto, mogho anāgato?Ti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
 
"Evameva kho citta yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati. Oḷāriko attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati. Manomayo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati, na manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Arūpo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati.
 
Seyyathāpi citta gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, yasmiṃ samaye khīraṃ hoti, neva tasmiṃ samaye dadhīti saṅkhaṃ gacchati. Na navanītanti saṅkhaṃ gacchati. Na sappīti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Khīraṃ tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmi samaye dadhi hoti, neva tasmiṃ samaye navanītanti saṅkhaṃ gacchati. Na sappīti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Yasmiṃ samaye navanītaṃ hoti, neva tasmiṃ samaye sappinti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Na khīranti saṅkhaṃ gacchati. Yasmiṃ samaye sappi hoti, neva tasmiṃ samaye sappimaṇḍoti saṅkhaṃ gacchati. Na khīranti saṅkhaṃ gacchati. Na dadhīti saṅkhaṃ gacchati. Yasmiṃ samaye sappimaṇḍo hoti, neva tasmiṃ samaye khīranti saṅkhaṃ gacchati. Na dadhīti saṅkhaṃ gacchati. Na navanītanti saṅkhaṃ gacchati. 'Sappimaṇḍo'tveva tasmiṃ samaye saṅkhaṃ gacchati. [PTS Page 202] [\q 202/] yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati. 'Oḷāriko attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye arūpo attapaṭilābho'ti saṅkhaṃ gacchati. Na oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati. 'Manomayo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati. Na manomayo attapaṭilābho'ti saṅkhaṃ gacchati. 'Arūpo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati.
 
1. Yo ca, syā yo vā, [PTS.]
 
[BJT Page 436] [\x 436/]
 
Imā1 kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo yāhi tathāgato voharati aparāmasanti.
 
Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhante bhagavā2 dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Citto pana hatthisāriputto bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho citto hatthisāriputto bhagavato santike pabbajjaṃ. Alattha upasampadaṃ. Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ [PTS Page 203] [\q 203/] pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayā'ti abbhaññāsi. Aññataro ca kho panāyasmā citto hatthisāriputto arahataṃ ahosīti.
 
Poṭṭhapādasuttaṃ niṭṭhitaṃ navamaṃ.
 
1. Itimā, [PTS.]
2. Bhagavā. Syā, bhavaṃ gotamo, sīmu.
 
[BJT Page 438] [\x 438/]

[PTS Page 204] [\q 204/]