Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha kho abhayo rājakumāro yena nigaṇṭho nātaputto1 tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho abhayaṃ rājakumāraṃ nigaṇṭho nātaputto1 etadavoca: ehi tvaṃ rājakumāra, samaṇassa gotamassa vādaṃ āropehi. Evaṃ te kalyāṇo kittisaddo ababhuggacchati2 abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropitoti. Yathā kathaṃ panā'haṃ bhante samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mānubhāvassa vādaṃ āropessāmīti.
 
Ehi tvaṃ rājakumāra, yena samaṇo gotamo tenupasaṅkama, upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi: bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti. Sace te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti: bhāseyya rājakumāra, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti. Tamenaṃ tvaṃ evaṃ vadeyyāsi: atha kiñcarahi te bhante puthujjanena nānākaraṇaṃ, puthujjanopi hi taṃ vācaṃ bhāseyya, yā sā vācā [PTS Page 393] [\q 393/] paresaṃ appiyā amanāpāti. Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti: na rājakumāra tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti. Tamenaṃ tvaṃ evaṃ vadeyyāsi: atha kiñcarahi te bhante devadatto byākato: āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto, atekiccho devadattoti. Tāya ca pana te vācāya devadatto kupito ahosi anattamanoti. Imaṃ kho te rājakumāra, samaṇo gotamo ubhato koṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ. Neva sakkhiti ogilituṃ3. Seyyathāpi nāma purisassa ayosiṅghāṭakaṃ4 kaṇṭhe vilaggaṃ, so neva sakkuṇeyya uggilituṃ, neva sakuṇeyya ogilituṃ. Evameva kho te rājakumāra samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ, neva sakkhiti ogilitunti.
 
Evaṃ bhanteti kho abhayo rājakumāro nigaṇṭhassa nātaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho abhayassa rājakumārassa suriyaṃ oloketvā5 etadahosi. Akālo kho ajja bhagavato vādaṃ āropetuṃ, svedānāhaṃ sake nivesane bhagavato vādaṃ āropessāmīti bhagavantaṃ etadavoca: adhivāsetu me bhante
 
----------------------
1. Nāṭaputto-machasaṃ 2. Abbhuggacchissati-machasaṃ 3. Oggilituṃ-syā 4. Ayasiṅghāṭakaṃ-syā 5.Suriyaṃ ulloketvā-machasaṃ.
 
[BJT Page 094] [\x 94/]
 
Bhagavā svātanāya attacatuttho bhattanti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho abhayo rājakumāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
 
Atha kho bhagavā tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena abhayassa rājakumārassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho abhayo rājakumāro bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi. Sampavāresi. Atha kho abhayo rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantaṃ etadavoca:
 
'Bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā'ti. Na kho'ttha1 rājakumāra ekaṃsenāti. Ettha bhante anassuṃ nigaṇṭhāti. Kimpana tvaṃ rājakumāra evaṃ vadesi: [PTS Page 394 [\q 394/] ']ettha bhante anassuṃ nigaṇṭhā'ti. Idāhaṃ bhante yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ bhante nigaṇṭho nātaputto etadavoca: ehi tvaṃ rājakumāra, samaṇassa gotamassa vādaṃ āropehi evaṃ te kalyāṇo kittisaddo abbhuggacchati " abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito"ti. Evaṃ vutte ahaṃ bhante nigaṇṭhaṃ nātaputtaṃ etadavocaṃ. Yathā kathampanāhaṃ bhante samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. Ehi tvaṃ rājakumāra, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi: 'bhāseyya nu kho bhante tathāgato taṃ vācaṃ, yā sā vācā paresaṃ appiyā amanāpā'ti. Sace te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti: bhāseyya rājakumāra tathāgato taṃ vācaṃ, yā sā vācā paresaṃ appiyā amanāpāti. Tamenaṃ tvaṃ evaṃ vadeyyāsi: atha kiñcarahi te bhante puthujjanena nānākaraṇaṃ, puthujjanopi hi taṃ vācaṃ bhāseyya, yā sā vācā paresaṃ appiyā amanāpāti. Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti: 'na rājakumāra tathāgato taṃ vācaṃ bhāseyya, yā sā vācā paresaṃ appiyā amanāpā'ti. Tamenaṃ tvaṃ evaṃ vadeyyāsi: atha kiñcarahi te bhante devadatto byākato: āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto atekiccho devadattoti. Tāya ca pana te vācāya devadatto kupito ahosi anattamano'ti. Imaṃ kho te rājakumāra samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ. Neva sakkhiti ogilituṃ. Seyyathāpi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so neva sakkuṇeyya uggilituṃ, neva sakkuṇeyya ogilituṃ evameva kho te rājakumāra samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ, neva sakkhiti ogilitunti.
 
------------------------
1. Nakhvettha-machasaṃ. Syā.
 
[BJT Page 096] [\x 96/]
 
Tena kho pana samayena daharo kumāro mando uttānaseyyako abhayassa rājakumārassa aṅke nisinno hoti. Atha kho bhagavā abhayaṃ rājakumāraṃ etadavoca: taṃ kiṃ [PTS Page 395] [\q 395/] maññasi rājakumāra, svā'yaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādamanvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya, kinti naṃ kareyyāsīti. Āhareyyassāhaṃ bhante. Sace ahaṃ bhante na sakkuṇeyyaṃ ādikeneva āhattuṃ vāmena hatthena sīsaṃ paggahetvā1 dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitampi āhareyyaṃ. Taṃ kissa hetu: atthi me bhante kumāre anukampāti. Evameva kho rājakumāra, yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ. Sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ. Sā ca paresaṃ piyā manāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ. Sā ca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Taṃ kissa hetu: atthi rājakumāra tathāgatassa sattesu anukampāti.
 
Yeme bhante khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti. Pubbeva nu kho etaṃ bhante bhagavato cetaso parivitakkitaṃ hoti: 'ye maṃ upasaṅkamitvā evaṃ pucchissanti. Tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmī'ti udāhu ṭhānaso etaṃ tathāgataṃ paṭibhātīti. Tena hi rājakumāra taññevettha paṭipucchissāmi. Yathā te khameyya. Tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi rājakumāra: kusalo tvaṃ rathassa aṅgapaccaṅgānanti. Evaṃ bhante, kusalo ahaṃ rathassa aṅgapaccaṅgānanti, taṃ kimmaññasi rājakumāra: ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ: kiṃ nāmidaṃ rathassa aṅgapaccaṅganti, pubbe nu kho te etaṃ cetaso parivitakkitaṃ [PTS Page 396] [\q 396/] assa: ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmīti. Udāhu ṭhānasovetaṃ taṃ paṭibhāseyyāti. Ahaṃ hi bhante rathiko saññato kusalo rathassa aṅgapaccaṅgānaṃ, sabbāni me rathassa aṅgapaccaṅgāni suviditāni, ṭhānasovetaṃ maṃ paṭibhāseyyāti.
 
------------------------
1.Pariggahetvā-[PTS]
 
[BJT Page 098] [\x 98/]
 
Evameva kho rājakumāra ye te khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti. Ṭhānasovetaṃ tathāgataṃ paṭibhāti. Taṃ kissa hetu: sāhi rājakumāra tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānasovetaṃ tathāgataṃ paṭibhātīti.
 
Evaṃ vutte abhayo rājakumāro bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Abhayarājakumārasuttaṃ aṭṭhamaṃ.
 
[BJT Page 100] [\x 100/]