Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato māluṅkyaputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: yāni'māni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni. Sassato loko itipi, asassato loko itipi, antavā loko itipi, anantavā loko itipi, taṃ jīvaṃ taṃ sarīraṃ itipi, aññaṃ jīvaṃ aññaṃ sarīraṃ itipi, hoti tathāgato parammaraṇā itipi, na hoti tathāgato parammaraṇā itipi, hoti ca na ca hoti tathāgato parammaraṇā itipi, neva hoti na na hoti tathāgato parammaraṇā itipi, tāni me bhagavā na byākaroti. Yāni me bhagavā na byākaroti, tamme na ruccati, tamme na khamati, so'haṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi. Sace me bhagavā byākarissati: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā evā'haṃ bhagavati brahmacariyaṃ carissāmi. No ce me bhagavā byākaroti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. [PTS Page 427] [\q 427/]
 
Atha kho āyasmā māluṅkyaputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā māluṅkyaputto bhagavantaṃ etadavoca:
 
Idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: yānimāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: sassato loko itipi, asassato loko itipi antavā loko itipi, anantavā loko itipi, taṃ jīvaṃ taṃ sarīraṃ itipi, aññaṃ jīvaṃ aññaṃ sarīraṃ itipi,hoti tathāgato parammaraṇā itipi, na hoti tathāgato parammaraṇā itipi, hoti ca na ca hoti tathāgato parammaraṇā itipi, neva hoti na na hoti tathāgato parammaraṇā itipi, tāni me bhagavā na byākaroti. Yāni me bhagavā na byākaroti, tamme na ruccati, tamme na khamati. Sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi. Sace me bhagavā byākarissati. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, evāhaṃ bhagavati brahmacariyaṃ carissāmi. No ce me bhagavā byākarissati: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti.
 
[BJT Page 154] [\x 154/]
 
Sace bhagavā jānāti, 'sassato loko'ti, sassato lokoti me bhagavā byākarotu. Sace bhagavā jānāti, 'asassato loko'ti asassato lokoti me bhagavā byākarotu. No ce bhagavā jānāti, 'sassato lokoti vā asassato lokoti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ, 'na jānāmi na passāmī'ti.
 
Sace bhagavā jānāti, 'antavā loko'ti, antavā lokoti me bhagavā byākarotu. Sace bhagavā jānāti, 'anantavā loko'ti anantavā lokoti me bhagavā byākarotu. No ce bhagavā jānāti, 'antavā lokoti vā anantavā lokoti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ, 'na jānāmi na passāmī'ti.
 
Sace bhagavā jānāti 'taṃ jīvaṃ taṃ sarīra'nti. Taṃ jīvaṃ taṃ sarīranti me bhagavā byākarotu. Sace bhagavā jānāti 'aññaṃ jīvaṃ aññaṃ sarīra'nti. Aññaṃ jīvaṃ aññaṃ sarīranti me bhagavā byākarotu. No ce bhagavā jānāti 'taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīra'nti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ 'na jānāmi na passāmī'ti.
 
Sace bhagavā jānāti 'hoti tathāgato parammaraṇā'ti. Hoti tathāgato parammaraṇāti [PTS Page 428] [\q 428/] me bhagavā byākarotu. Sace bhagavā jānāti 'na hoti tathāgato parammaraṇā'ti. Na hoti tathāgato parammaraṇāti me bhagavā byākarotu. No ce bhagavā jānāti hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ 'na jānāmi na passāmī'ti.
 
Sace bhagavā jānāti 'hoti ca na ca hoti tathāgato parammaraṇā'ti. Hoti ca na ca hoti tathāgato parammaraṇāti me bhagavā byākarotu. Sace bhagavā jānāti 'neva hoti na na hoti tathāgato parammaraṇā'ti. Neva hoti na na hoti tathāgato parammaraṇāti me bhagavā bākarotu. No ce bhagavā jānāti hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, ajānato kho pana apassato etadeva ujukaṃ hoti, yadidaṃ na jānāmi na passāmī'ti.
 
Kinnu1 tāhaṃ māluṅkyaputta evaṃ avacaṃ: ehi tvaṃ māluṅkyaputta mayi brāhmacariyaṃ cara, ahante byākarissāmi: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. - No hetaṃ bhante. Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante bhagavati brahmacariyaṃ carissāmi, bhagavā me byākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti no hetaṃ bhante.
 
-------------------------
1. Kinnu kho -syā.
 
[BJT Page 156] [\x 156/]
 
Iti kira māluṅkyaputta nevāhantaṃ vadāmi: ehi tvaṃ māluṅkyaputta mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. Napi kira maṃ tvaṃ vadesi: ahaṃ bhante bhagavati brahmacariyaṃ carissāmi bhagavā me byākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. Evaṃ sante moghapurisa ko santo kaṃ paccācikkhasi.
 
Yo kho māluṅkyaputta evaṃ vadeyya: na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi, yāva me bhagavā na byākarissati: sassato lokoti vā asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti [PTS Page 429] [\q 429/] vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. Abyākatameva taṃ māluṅkyaputta tathāgatena assa. Atha so puggalo kālaṃ kareyya, seyyathāpi māluṅkyaputta puriso sallena viddho assa savisena gāḷhapalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, so evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ purisaṃ jānāmi, yenamhi viddho: khattiyo vā brāhmaṇo vā vesso vā suddovāti.
 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ purisaṃ jānāmi, yenamhi viddho: evaṃnāmo evaṃgotto itivāti.
 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ purisaṃ jānāmi, yenamhi viddho dīgho vā rasso vā majjhimo vāti.
 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho: kālo vā sāmo vā maṅguracchavi vāti.
 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi, yāva na taṃ purisaṃ jānāmi, yenamhi viddho: asukasmiṃ gāme vā nigame vā nagare vāti.
 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi, yenamhi viddho: yadi vā cāpo yadivā kodaṇḍoti.
 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi, yāva na taṃ jiyaṃ jānāmi yāyamhi viddho: yadi vā akkassa yadi vā saṇṭhassa1 yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇinoti.
 
-------------------------
1. Saṇhassa - machasaṃ.
 
[BJT Page 158] [\x 158/]
 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ kaṇḍaṃ jānāmi. Yenamhi viddho: yadi vā kacchaṃ yadi vā ropimanti.
 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho: yassa pattehi vājitaṃ, yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahaṇunoti.
 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ kaṇḍaṃ jānāmi. Yenamhi viddho: yassa nahārunā2 parikkhittaṃ, yadi vā gavassa yadi vā mahisassa2 yadi vā roruvassa. Yadi vā semhārassāti.
 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ sallaṃ jānāmi. Yenamhi viddho: yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapattanti. [PTS Page 430] [\q 430/] aññātameva taṃ māluṅkyaputta tena purisena assa. Atha so puriso kālaṃ kareyya.
 
Evameva kho māluṅkyaputta yo evaṃ vadeyya: na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi, yāva me bhagavā na byākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. Abyākatameva taṃ māluṅkyaputta tathāgatena assa. Atha so puggalo kālaṃ kareyya.
 
Sassato lokoti vā māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṃ no. Asassato lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evampi no. Sassato lokoti māluṅkyaputta diṭṭhiyā sati asassato lokoti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭheva dhamme nighātaṃ paññāpemi.
 
Antavā lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṃ no. Anantavā lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evampi no. Antavā lokoti māluṅkyaputta diṭṭhiyā sati anantavā lokoti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā yesā'haṃ diṭṭheva dhamme nighātaṃ paññāpemi.
------------------------
2.Nahārūnā-machasaṃ. 2. Mahiṃsassa -machasaṃ.
 
[BJT Page 160] [\x 160/]
 
Taṃ jīvaṃ taṃ sarīranti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṃ no. Aññaṃ jīvaṃ aññaṃ sarīranti maluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evampi no. Taṃ jīvaṃ taṃ sarīranti māluṅkyaputta diṭṭhiyā sati aññaṃ jīvaṃ aññaṃ sarīranti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭheva dhamme nighātaṃ paññāpemi.
 
Hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṃ no. Na hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evampi no. Hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati. Na hoti tathāgato parammaraṇāti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, [PTS Page 431] [\q 431/] santi sokaparidevadukkhadomanassupāyāsā. Yesā'haṃ diṭṭheva dhamme nighātaṃ paññāpemi.
 
Hoti ca na ca hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṃ no. Neva hoti na na hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. Hoti ca na ca hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati neva hoti na na hoti tathāgato parammaraṇāti vā diṭṭhiyā sati attheva jāti atthi jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāsāyā, yesā'haṃ diṭṭheva dhamme nighātaṃ paññāpemi.
 
Tasmātiha māluṅkyaputta abyākatañca me abyākatato dhāretha. Byākatañca me byākato dhāretha. Kiñca māluṅkyaputta mayā abyākataṃ: sassato lokoti maluṅkyaputta mayā abyākataṃ, asassato lokoti mayā abyākataṃ, antavā lokoti mayā abyākataṃ, anantavā lokoti mayā abyākataṃ, taṃ jīvaṃ taṃ sarīranti mayā abyākataṃ, aññaṃ jīvaṃ aññaṃ sarīranti mayā abyākataṃ, hoti tathāgato parammaraṇāti mayā abyākataṃ, na hoti tathāgato parammaraṇāti mayā abyākataṃ, hoti ca na ca hoti tathāgato parammaraṇāti mayā abyākataṃ, neva hoti na na hoti tathāgato parammaraṇāti mayā abyākataṃ kasmā cetaṃ māluṅkyaputta mayā abyākataṃ: na hetaṃ māluṅkyaputta atthasaṃhitaṃ, nādibrahmacariyakaṃ, netaṃ1 nibbidāya. Na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya. Na nibbānāya saṃvattati. Tasmā taṃ mayā abyākataṃ,
-------------------------
1. Na nibbidāya-[PTS -]machasaṃ.
 
[BJT Page 162] [\x 162/]
 
Kiñca māluṅkyaputta mayā byākataṃ: idaṃ dukkhanti māluṅkyaputta mayā byākataṃ, ayaṃ dukkhasamudayoti mayā byākataṃ, ayaṃ dukkhanirodhoti mayā byākataṃ, ayaṃ dukkhanirodhagāminīpaṭipadāti mayā byākataṃ. Kasmā cetaṃ māluṅkyaputta mayā byākataṃ: etañhi māluṅkyaputta atthasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ mayā byākataṃ. Tasmātiha māluṅkyaputta [PTS Page 432] [\q 432/] abyākatañca me abyākatato dhāretha. Byākatañca me byākatato dhārethāti.
 
Idamavoca bhagavā. Attamano āyasmā māluṅkyaputto bhagavato bhāsitaṃ abhinandīti.
 
Cūḷamāluṅkyasuttaṃ tatiyaṃ.
 
[BJT Page 164] [\x 164/]