Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane. Tena kho pana samayena nigaṇṭho1 nātaputto nālandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṃ. Atha kho dīghatapassī nigaṇṭho nālandāyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena pāvārikambavanaṃ, yena bhagavā tenupasaṅkami, [PTS Page 372] [\q 372/] upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho dīghatapassiṃ nigaṇṭhaṃ bhagavā etadavoca: saṃvijjanta2 saṃvijjaneta2 kho tapassi āsanāni, sace ākaṅkhasi nisīdāti. Evaṃ vutte dīghatapassī nigaṇṭho aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho dīghatapassiṃ nigaṇṭhaṃ bhagavā etadavoca:
 
Kati pana tapassi nigaṇṭho1 nātaputto3 kammāni paññāpeti4 pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Na kho āvuso gotama āciṇṇaṃ nigaṇṭhassa nātaputtassa kammaṃ kammanti paññāpetu. Daṇḍaṃ daṇḍanti kho āvuso gotama āciṇṇaṃ nigaṇṭhassa nātaputtassa paññāpetunti. Kati pana tapassi nigaṇṭho nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Tīṇi kho āvuso gotama nigaṇṭho nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā seyyathīdaṃ: kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍanti. Kimpana tapassi aññadeva kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍanti. Aññadeva āvuso gotama kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍanti.
 
Imesaṃ pana tapassi tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ daṇḍaṃ nigaṇṭho nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā yadi vā kāyadaṇḍaṃ yadi vā vacīdaṇḍaṃ yadi vā manodaṇḍanti. Imesaṃ kho āvuso gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kāyadaṇḍaṃ nigaṇṭho nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍaṃ no tathā manodaṇḍanti. Kāyadaṇḍanti tapassi vadesi. Kāyadaṇḍanti āvuso gotama vadāmi. Kāyadaṇḍanti tapassi vadesi. Kāyadaṇḍanti āvuso gotama vadāmi. Kāyadaṇḍanti tapassi vadesi. Kāyadaṇḍanti āvuso gotama vadāmīti. Itiha bhagavā dīghatapassiṃ nigaṇṭhaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpesi.
[PTS Page 373] [\q 373/]
1. Nigantho-syā 2. Saṃvijjanti-machasaṃ,syā 3. Nāṭaputto - machasaṃ,syā, 4. Paññapeti-machasaṃ.
 
[BJT Page 062] [\x 62/]
 
Evaṃ vutte dīghatapassī nigaṇṭho bhagavantaṃ etadavoca: tvaṃ panāvuso gotama kati daṇḍāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Na kho tapassī āciṇṇaṃ tathāgatassa daṇḍaṃ daṇḍanti paññāpetuṃ, kammaṃ kammanti kho tapassi āciṇṇaṃ tathāgatassa paññāpetunti. Tvaṃ panāvuso gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Tīṇi kho ahaṃ tapassi kammāni paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. Seyyathīdaṃ: kāyakammaṃ vacīkammaṃ manokammanti. Kiṃ panāvuso gotama aññadeva kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokammanti. Aññadeva tapassi kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokammanti.
 
Imesaṃ panāvuso gotama tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ kammaṃ mahāsāvajjataraṃ paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyakammaṃ yadi vā vacīkammaṃ yadi vā manokammanti. Imesaṃ kho ahaṃ tapassi tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ manokammaṃ mahāsāvajjataraṃ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā kāyakammaṃ no tathā vacīkammanti manokammanti āvuso gotama vadesi. Manokammanti tapassi vadāmi. Manokammanti āvuso gotama vadesi. Manokammanti tapassi vadāmi. Manokammanti āvuso gotama vadesi. Manokammanti tapassi vadāmīti. Itiha dīghatapassī nigaṇṭho bhagavantaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhapetvā uṭṭhāyāsanā yena nigaṇṭho nātaputto tenupasaṅkami.
 
Tena kho pana samayena nigaṇṭho nātaputto mahatiyā1 gihīparisāya saddhiṃ nisinno hoti bālakiniyā upāli pamukhāya. Addasā kho nigaṇṭho nātaputto dīghatapassiṃ nigaṇṭhaṃ dūratova āgacchantaṃ, disvāna dīghatapassiṃ nigaṇṭhaṃ etadavoca: handa kuto nu tvaṃ tapassi āgacchasi divā divassāti. Ito hi kho ahambhante āgacchāmi samaṇassa gotamassa santikāti. Ahu pana te tapassi samaṇena gotamena saddhiṃ kocideva kathāsallāpoti. [PTS Page 374] [\q 374/] ahu kho me bhante samaṇena gotamena saddhiṃ kocideva kathāsallāpoti. Yathā kathaṃ pana te tapassi ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpoti. Atha kho dīghatapassī nigaṇṭho yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo, taṃ sabbaṃ nigaṇṭhassa nātaputtassa ārocesi. Evaṃ vutte nigaṇṭho nātaputto dīghatapassiṃ nigaṇṭhaṃ etadavoca: sādhu sādhu tapassi, yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena. Evamevaṃ dīghatapassinā nigaṇṭhena samaṇassa gotamassa byākataṃ, kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya. Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti.
 
----------------------------
1.Mahatiyā mahatiyā-[PTS]
 
[BJT Page 064] [\x 64/]
 
Evaṃ vutte upāli gahapati nigaṇṭhaṃ nātaputtaṃ etadavoca: sādhu sādhu bhante tapassī1 yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena, evamevaṃ bhadantena tapassinā2 samaṇassa gotamassa byākataṃ, kiṃ hi sobhati chavo manodaṇḍā imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya. Atha kho kāyadaṇḍova mahā sāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍo no tathā manodaṇḍo. Handa cāhaṃ bhante gacchāmi. Samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmi. Sace me samaṇo gotamo tathā patiṭṭhissati yathā bhadantena tapassinā patiṭṭhāpitaṃ. Seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya, parikaḍḍheyya, samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhassāmi. Parikaḍḍhissāmi. Samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya, parikaḍḍheyya, samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi, parikaḍḍhissāmi, samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto vālaṃ3 kaṇṇe gahetvā odhuneyya, niddhuneyya, nicchodeyya4 evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ [PTS Page 375] [\q 375/] odhunissāmi, niddhunissāmi, nicchodessāmi5 seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇīṃ ogāhetvā saṇadhovikaṃ6 nāma kīḷitajātaṃ kīḷati. Evamevāhaṃ samaṇaṃ gotamaṃ saṇadhovikaṃ6 nāma kīḷitajātaṃ kīḷati. Evamevāhaṃ samaṇaṃ gotamaṃ saṇadhovikaṃ6 maññe kīḷitajātaṃ kīḷissāmi. Handa vāhaṃ cāhaṃ bhante gacchāmi samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmīti. Gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigaṇṭho tvaṃ vāti.
 
Evaṃ vutte dīghatapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca: 'na kho metaṃ bhante ruccati, yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti. Yāya aññatitthiyānaṃ sāvake āvaṭṭetī'ti. Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigaṇṭho tvaṃ vāti. Dutiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca: na kho metaṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti. Yāya aññatitthiyānaṃ sāvake āvaṭṭetī'ti. Aṭṭhānaṃ kho etaṃ tapassī anavakāso yaṃ upāli gahapati samaṇassa gogamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Āhaṃ vā hi gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigaṇṭho tvaṃ vāti. Tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca: na kho metaṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṃ māyā māyaṃ jānāti. Yāya aññatitthiyānaṃ sāvake āvaṭṭetī'ti. Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati, yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigaṇṭho tvaṃ vāti.
 
--------------------------
1. Dīghatapassī-machasaṃ 2. Dīghatapassanā dīghatapassinā - machasaṃ. 3. Thālaṃ-syā. 4. Nicchādeyya-sīmu.[PTS 5.] Nicchādessāmi-sīmu.[PTS 6.] Sāṇadhovikaṃ -machasaṃ.
 
[BJT Page 066] [\x 66/]
 
Evaṃ bhanteti kho upāli gahapati nigaṇṭhassa nātaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena pāvārikambavanaṃ, [PTS Page 376] [\q 376/] yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho upāli gahapati bhagavantaṃ etadavoca: āgamā nu khvidha bhante dīghatapassī nigaṇṭhoti. Āgamā khvidha gahapati dīghatapassī nigaṇṭhoti. Ahu pana te bhante dīghatapassinā nigaṇṭhena saddhiṃ kocideva kathāsallāpoti. Ahu kho me gahapati dīghatapassinā nigaṇṭhena saddhiṃ kocideva kathāsallāpoti. Yathā kathaṃ pana te bhante ahu dīghatapassinā nigaṇṭhena saddhiṃ kocideva kathāsallāpoti. Atha kho bhagavā yāvatako ahosi dīghatapassinā nigaṇṭhena saddhiṃ kathāsallāpo taṃ sabbaṃ upālissa gahapatissa ārocesi.
 
Evaṃ vutte upāli gahapati bhagavantaṃ etadavoca: sādhu sādhu bhante tapassī, yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena, evamevaṃ dīghatapassinā nigaṇṭhena bhagavato byākataṃ, kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya. Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍo, no tathā manodaṇḍoti. Sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi, siyā no ettha kathāsallāpoti sacce ahaṃ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti.
 
Taṃ kimmaññasi gahapati, idhassa nigaṇṭho ābādhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇahodakapaṭisevi. So sītodakaṃ alabhamāno kālaṃ kareyya. Imassa pana gahapati nigaṇṭho nātaputto katthūpapattiṃ paññāpetī'ti. Atthi bhante manosattā nāma devā, tattha so upapajjati, taṃ kissa hetu: asu hi bhante manopaṭibaddho kālaṃ karotīti. Gahapati gahapati, manasi karitvā kho gahapati byākarovi. Na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti. Kiñcāpi bhante bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti.
 
Taṃ kimmaññasi [PTS Page 377] [\q 377/] gahapati, idhassa nigaṇṭho1 cātuyāmasaṃvarasaṃvuto sabbavārivārito sabbavāriyuto2 sabbavāridhuto sabbavāriphuṭo, so abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṃ āpādeti. Imassa pana gahapati nigaṇṭho nātaputto kaṃ vipākaṃ paññāpetīti. Asañcetanikaṃ bhante nigaṇṭho nātaputto no mahāsāvajjaṃ paññāpetīti. Sace pana gahapati, cetetīti. Mahā sāvajjaṃ bhante hotīti. Cetanaṃ pana gahapati nigaṇṭho nātaputto.
 
--------------------------
1. Nigaṇṭho nāṭaputto- machasaṃ 2. Sabbavāriyutto-machasaṃ,syā.
 
[BJT Page 068] [\x 68/]
 
Kismiṃ paññāpetīti. Manodaṇḍasmiṃ bhanteti. Gahapati gahapati, manasikaritvā kho gahapati byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho pana te gahapati esā vācā, sacce ahaṃ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathā sallāpoti. Kiñcāpi bhante bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍo no tathā manodaṇḍoti.
 
Taṃ kiṃ maññasi gahapati, ayaṃ nālandā iddhā ceva phītā ca, bahujanā ākiṇṇamanussāti. Evaṃ bhante, ayaṃ nālandā iddhā ceva phītā ca, bahujanā ākiṇṇamanussāti. Taṃ kimmaññasi gahapati: idha puriso āgaccheyya ukkhittāsiko. So evaṃ vadeyya: ahaṃ yāvatikā imissā nālandāya pāṇā, te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ karissāmīti. Taṃ kimmaññasi gahapati, pahoti nu kho so puriso yāvatikā imissā nālandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātunti. Dasapi bhante purisā vīsampi1 purisā tiṃsampi2 purisā cattārisampi purisā paññāsampi purisā nappahonti, yāvatikā imissā nālandāya pāṇā, te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātuṃ. Kiṃ hi sobhati eko chavo purisoti.
 
Taṃ kimmaññasi gahapati, idhāgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto. So evaṃ vadeyya: ahaṃ imaṃ nālandaṃ ekena manopadosena bhasmaṃ [PTS Page 378] [\q 378/] karissāmīti. Taṃ kimmaññasi gahapati, pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ nālandaṃ ekena manopadosena bhasmaṃ kātunti. Dasapi bhante nālandā vīsatimpi nālandā tiṃsampi nālandā cattārīsampi nālandā paññāsampi nālandā pahoti so samaṇo vā brāhmaṇovā iddhimā cetovasippatto ekena manopadosena bhasmaṃ kātuṃ kiṃ hi sobhati ekā chavā nālandāti. Gahapati3 gahapati manasi karitvā kho gahapati byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti. Kiñcāpi bhante bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍo no tathā manodaṇḍoti.
 
Taṃ kimmaññasi gahapati, sutaṃ te daṇḍakāraññaṃ4 kāliṅgāraññaṃ mejjhāraññaṃ5 mātaṅgāraññaṃ araññaṃ araññabhūtanti. Evambhante. Sutaṃ me daṇḍakāraññaṃ kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti. Taṃ kimmaññasi gahapati,
 
-------------------------
1.Vīsatimpi bhante-sīmu. 2. Bhante-machasaṃ.(Adhikaṃ)
3. Tena hi gahapati-macasaṃ 4. Daṇḍakiraññaṃ-machasaṃ,syā 5. Majjhāraññaṃ-machasaṃ.
 
[BJT Page 070] [\x 70/]
 
Kinti te sutaṃ: kena taṃ daṇḍakāraññaṃ kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti. Sutaṃ metaṃ bhante isīnaṃ manopadosena taṃ daṇḍakāraññaṃ kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti. Gahapati gahapati, manasikaritvā kho gahapati byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti.
 
Purimenevāhaṃ bhante opammena bhagavato attamano abhiraddho api cāhaṃ imāni bhagavato vicitrāni pañhapaṭibhāṇāni sotukāmo evā'haṃ bhagavantaṃ paccanīkātabbaṃ amaññissaṃ. Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya. Paṭicchannaṃ vā vicareyya. Mūḷhassa vā maggaṃ ācikkheyya. Andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi [PTS Page 379] [\q 379/] dhammañca bhikkhūsaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Anuviccakāraṃ kho gahapati karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. Iminā'pahaṃ bhante bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha: anuviccakāraṃ kho gahapati karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. Maṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ nālandaṃ paṭākaṃ parihareyyuṃ: upāli amhākaṃ gahapati sāvakattupagatoti. Atha ca pana maṃ bhagavā evamāha: anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. Esāhambhante dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti. Imināpahaṃ bhante bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha: dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti sutaṃ metaṃ bhante. Samaṇo gotamo evamāha: mayhameva dānaṃ dātabbaṃ, nāññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayhameva dinnaṃ mahapphalaṃ, nāññesaṃ dinnaṃ mahapphalaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante mayamettha kālaṃ jānissāma. Esāhambhante tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
[BJT Page 072] [\x 72/]
 
Atha kho bhagavā upālissa gahapatissa ānupubbīkathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ, sīlakathaṃ, saggakathaṃ, kāmānaṃ ādīnavaṃ, okāraṃ saṅkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi upāliṃ gahapatiṃ [PTS Page 380] [\q 380/] kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya. Evamevaṃ upālissa gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Atha kho upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷha dhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: handa ca'dāni mayaṃ bhante gacchāma. Bahukicchā mayaṃ bahukaraṇīyāti. Yassadāni tvaṃ gahapati kālaṃ maññasīti.
 
Atha kho upāli gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ tenupasaṅkami. Upasaṅkamitvā dovārikaṃ āmantesi: ajjatagge samma dovārika,āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, sace koci nigaṇṭho āgacchati. Tamenaṃ tvaṃ evaṃ vadeyyāsi: tiṭṭha bhante, mā pāvisi, ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Āvaṭaṃ dvāraṃ nigaṇṭhānaṃ, nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhunaṃ bhikkhunīnaṃ, upāsakānaṃ upāsikānaṃ. Sace te bhante piṇḍakena attho ettheva tiṭṭha ettheva te āharissantīti. Evaṃ bhanteti kho dovāriko upālissa gahapatissa paccassosi.
 
Assosi kho dīghatapassī nigaṇṭho upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti. Atha kho dīghatapassī nigaṇṭho yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ etadavoca: sutaṃ metaṃ bhante upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti. Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti. [PTS Page 381] [\q 381/] dutiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca:
 
Sutaṃ metaṃ bhante, upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti. Aṭṭhānaṃ kho etaṃ tapassī anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti. Tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca: sutaṃ metaṃ bhante, upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti. Aṭṭhānaṃ kho etaṃ tapassī anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti.Handa cāhaṃ bhante gacchāmi yāva jānāmi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti. Gaccha tvaṃ tapassi jānāhi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti.
 
[BJT Page 074] [\x 74/]
 
Atha kho dīghatapassī nigaṇṭho yena upālissa gahapatissa nivesanaṃ tenupasaṅkami. Addasā kho dovāriko dīghatapassiṃ nigaṇṭhaṃ dūratova āgacchantaṃ. Disvāna dīghatapassiṃ nigaṇṭhaṃ etadavoca. Tiṭṭha bhante, mā pāvisi. Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhakkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ sace te bhante piṇḍakena attho, ettheva tiṭṭha. Ettheva te āharissantīti. Na me āvuso piṇḍakena atthoti vatvā tato paṭinivattitvā yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ etadavoca:
Saccaṃyeva kho bhante yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti, yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti.Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti. Dutiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca: saccaṃ yeva kho bhante yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ [PTS Page 382] [\q 382/] upagato: etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati, yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti. Yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti. Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Tatiyampi kho dīgha tapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca: saccaṃ yeva kho bhante yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato:etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati,yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti. Yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti. Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Handa cāhaṃ tapassi gacchāmi yāya sāmaṃ yeva jānāmi. Yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti.
 
Atha kho nigaṇṭho nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena upālissa gahapatissa nivesanaṃ tenupasaṅkami. Addasā kho dovāriko nigaṇṭhaṃ nātaputtaṃ dūratova āgacchantaṃ, disvāna nigaṇṭhaṃ nātaputtaṃ etadavoca: tiṭṭha bhante, mā pāvisi. Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ sace te bhante piṇḍakena attho ettheva tiṭṭha. Ettheva te āharissantīti. Tena hi sammadovārika,yena upāli gahapati tenupasaṅkama. Upasaṅkamitvā upāliṃ gahapatiṃ evaṃ vadehi: nigaṇṭho bhante nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito. So te dassanakāmoti. Evaṃ bhanteti kho dovāriko nigaṇṭhassa nātaputtassa paṭissutvā yena upāli gahapati tenupasaṅkami. Upasaṅkamitvā upāliṃ
 
[BJT Page 076] [\x 76/]
 
Gahapatiṃ etadavoca: nigaṇṭho bhante nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito, so te dassanakāmoti. Tena hi samma dovārika, majjhamāya dvārasālāya āsanāni paññāpehīti. Evaṃ bhanteti kho dovāriko upālissa gahapatissa paṭissutvā majjhamāya dvārasālāya āsanāni paññāpetvā yena upāli gahapati tenupasaṅkami. Upasaṅkamitvā upāliṃ gahapatiṃ etadavoca: paññattāni kho te bhante majjhamāya dvārasālāya āsanāni. Yassadāni kālaṃ maññasīti.
 
Atha kho upāli gahapati yena [PTS Page 383] [\q 383/] majjhamā dvārasālā tenupasaṅkami. Upasaṅkamitvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha nisīditvā dovārikaṃ āmantesi: tena hi sammadovārika yena nigaṇṭho nātaputto tenupasaṅkama. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ evaṃ vadehi: upāli bhante gahapati evamāha: pavisa kira bhante sace ākaṅkhasīti. Evaṃ bhanteti kho dovāriko upālissa gahapatissa paṭissutvā yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ etadavoca: upāli bhante gahapati evamāha: pavisa kira bhante sace ākaṅkhasīti. Atha kho nigaṇṭho nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena majjhamā dvārasālā tenupasaṅkami. Atha kho upāli gahapati yaṃ sudaṃ pubbeva yato passati nigaṇṭhaṃ nātaputtaṃ dūratova āgacchantaṃ. Disvāna tato paccugantvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca, taṃ uttarāsaṅgena pamajjitvā pariggahetvā nisīdāpeti. So'dāni yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṃ nisīditvā nigaṇṭhaṃ nātaputtaṃ etadavoca: saṃvijjante1 kho bhante āsanāni, sace ākaṅkhasi nisīdāti. Evaṃ vutte nigaṇṭho nātaputto upāliṃ gahapatiṃ etadavoca: ummattosi tvaṃ gahapati, dattosi tvaṃ gahapati. Gacchāmahaṃ bhante samaṇassa gotamassa vādaṃ āropessāmīti gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato. Seyyathāpi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇaḍehi āgaccheyya, seyyathāpi vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya. Evameva kho tvaṃ gahapati gacchāmahaṃ bhante samaṇassa gotamassa vādaṃ āropessāmīti gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato. Āvaṭṭosi kho tvaṃ gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti.
 
Bhaddikā bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī māyā, piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ,piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ. Sabbesānampissa khattiyānaṃ dīgharattaṃ [PTS Page 384] [\q 384/] hitāya sukhāya. Sabbe cepi bhante brāhmaṇā imāya āvaṭṭaniyā āvaṭṭeyyuṃ. Sabbesānampissa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante vessā imāya āvaṭṭaniyā āvaṭṭeyyuṃ. Sabbesānampissa vessānaṃ dīgharattaṃ hitāya sukhāya sabbe chepi bhante suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesānampissa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi.
 
--------------------------
1.Saṃvijjanti-machasaṃ. 2. Sabbesānampassa-sīmu.
 
[BJT Page 078] [\x 78/]
 
Bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya, sadevakassapissa1 lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Tena hi bhante upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti.
 
Bhūtapubbaṃ bhante aññatarassa brāhmaṇassa jiṇṇassa vuddhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijaññā. Atha kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: gaccha tvaṃ brāhmaṇa, āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Evaṃ vutte bhante so brāhmaṇo taṃ māṇavikaṃ etadavoca: āgamehi tāva bhoti yāva vijāyasi. Sace tvaṃ bhoti kumārakaṃ vijāyissasi, tassa te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānessāmi.2 Yo te kumārakassa kīḷāpanako bhavissati. Sace pana tvaṃ bhoti kumārikaṃ vijāyissasi, tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānessāmi. Yā te kumārikāya kīḷāpanikā bhavissatīti. Dutiyampi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: gaccha tvaṃ brāhmaṇa, āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Evaṃ vutte bhante so brāhmaṇo taṃ māṇavikaṃ etadavoca: āgamehi tāva hoti yāva vijāyasi. Sace tvaṃ hoti kumārakaṃ vijāyissasi, tassa te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānessāmi.2 Yo te kumārakassa kīḷāpanako bhavissati. Sace pana tvaṃ bhoti kumārikaṃ vijāyissasi, tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānessāmi. Yā te kumārikāya kīlāpanikā bhavissatīti. Tatiyampi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Atha kho bhante se brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kiṇitvā ānetvā taṃ māṇavikaṃ etadavoca: ayaṃ te bhoti āpaṇā makkaṭacchāpako [PTS Page 385] [\q 385/] kiṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti. Evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: gaccha tvaṃ brāhmaṇa,imaṃ makkaṭacchāpakaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami. Upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ evaṃ vadehi: icchāmahaṃ samma rattapāṇī, imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhanti. Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto taṃ makkaṭacchāpakaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami. Upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca: icchāmahaṃ samma rattapāṇī, imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ3 rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhanti. Evaṃ vutte bhante rattapāṇī rajakaputto taṃ brāhmaṇaṃ etadavoca: ayaṃ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo no vimajjanakkhamoti. Evameva kho bhante bālānaṃ nigaṇṭhānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ, no anuyogakkhamo, no vimajjanakkhamo. Atha kho bhante so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami. Upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca: icchāmahaṃ sammarattapāṇi, imaṃ navaṃ dussayugaṃ pitāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ3 ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhanti. Evaṃ vutte bhante rattapāṇī rajakaputto taṃ brāhmaṇaṃ etadavoca: idaṃ kho te bhante navaṃ dussayugaṃ raṅgakkhamañceva ākoṭanakkhamañca vimajjanakkhamañcāti. Evameva kho bhante tassa bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo ceva paṇḍitānaṃ no bālānaṃ, anuyogakkhamo ca vimajjanakkhamo cāti.
 
---------------------------
1. Devakassa passa-sīmu. 2. Āṇissāmi-sīmu. 3.Rajitaṃ-machasaṃ.Syā.
 
[BJT Page 080] [\x 80/]
 
Sarājikā kho taṃ gahapati parisā evaṃ jānāti: upāli gahapati nigaṇṭhassa nātaputtassa sāvakoti. Kassa taṃ gahapati sāvakaṃ dhāremāti. Evaṃ vutte upāli gahapati uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā [PTS Page 386] [\q 386/] tenañjalimpanāmetvā nigaṇṭhaṃ nātaputtaṃ etadavoca: tena hi bhante suṇāhi yassā'haṃ sāvako:
 
1. Dhīrassa vigatamohassa pabhinnakhīlassa vijitavijayassa,
Anīghassa susamacittassa vuddhasīlassa sādhupaññassa,
Vessantarassa1 vimalassa bhagavato tassa sāvako'hamasmi.
 
2. Akathaṅkathissa tusitassa vantalokāmisassa muditassa,
Katasamaṇassa manujassa antimasarīrassa narassa,
Anopamassa virajassa bhagavato tassa sāvako'hamasmi.
 
3. Asaṃsayassa kulassa venayikassa sārathivarassa,
Anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa,
Mānacchidassa vīrassa bhagavato tassa sāvako'hamasmi.
 
4. Nisabhassa appameyyassa gambhīrassa monapattassa,
Khemaṅkarassa devassa dhammaṭṭhassa saṃvutattassa,
Saṅgātigassa muttassa bhagavato tassa sāvako'hamasmi.
 
5. Nāgassa pantasenassa khīṇasaṃyojanassa muttassa,
Paṭimantakassa dhonassa pannaddhajassa vītarāgassa,
Dantassa nippapañcassa bhagavato tassa sāvako'hamasmi.
 
6. Isisattamassa akuhassa tevijjassa brahmapattassa,
Nahātakassa2 padakassa passaddhassa viditavedassa,
Purindadassa sakkassa bhagavato tassa sāvako'hamasmi.
 
7. Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa,
Satīmato vipassissa anabhinatassa no apanatassa,
Anejassa vasippattassa bhagavato tassa sāvako'hamasmi.
 
8. Sammaggatassa jhāyissa ananugatantarassa suddhassa,
Asitassa appahīnassa4 pavivittassa aggapattassa,
Tiṇṇassa tārayantassa bhagavato tassa sāvako'hamasmi.
 
9. Santassa bhūripaññassa mahāpaññassa vītalobhassa,
Tathāgatassa sugatassa appaṭipuggalassa asamassa,
Visāradassa nipuṇassa bhagavato tassa sāvako'hamasmi.
 
10. Taṇhacchidassa buddhassa vītadhūmassa anupalittassa,
Āhuṇeyyassa yakkhassa uttamapuggalassa atulassa,
Mahato yasaggapattassa bhagavato tassa sāvako'hamasmīti.
 
--------------------------
1. Vesamantarassa-machasaṃ,syā. 2. Nhātakassa-machasaṃ. 3. Samuggatassa-machasaṃ 4. Appahitassa-machasaṃ 5. Aggappattassa-machasaṃ.
 
[BJT Page 082] [\x 82/]
 
Kadā saññūḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇāti. Seyyathāpi bhante nānāpupphānaṃ mahāpuppharāsī, [PTS Page 387] [\q 387/] tamenaṃ dakkho mālākāro vā mālākārantevāsī vā vicittaṃ mālaṃ gantheyya evameva kho bhante so bhagavā anekavaṇṇo anekasatavaṇṇo ko hi bhante vaṇṇārahassa vaṇṇaṃ na karissatīti.
 
Atha kho nigaṇṭhassa bhagavato sakkāraṃ asahamānassa tattheva uṇhaṃ lohitaṃ mukhato uggañjīti1.
 
Upālisuttaṃ chaṭṭhaṃ.
 
---------------------
1. Uggacchiti-machasaṃ
 
[BJT Page 084] [\x 84/]