Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āpaṇaṃ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogahetvā1 aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.2.
 
Potaliyopi kho gahapati sampannanivāsanapāpuraṇo3 chattupāhanāhi jaṅghāvihāraṃ anuvicaramāno anucaṅkamamāno yena so vanasaṇḍo tenupasaṅkami. Taṃ vanasaṇḍaṃ ajjhogahetvā1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho potaliyaṃ gahapatiṃ bhagavā etadavoca: 'saṃvijjante4 kho gahapati āsanāni sace ākaṅkhasi nisīdā'ti. Evaṃ vutte potaliyo gahapati 'gahapativādena maṃ samaṇo gotamo samudācaratī'ti kupito anattamano tuṇhī ahosi. Dutiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca 'saṃvijjante4 kho gahapati āsanāni, sace ākaṅkhasi nisīdā'ti. Dutiyampi kho potaliyo gahapati 'gahapativādena maṃ samaṇo gotamo samudācaratī'ti kupito anattamano tuṇhī ahosi. Tatiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca: 'saṃvijjante kho gahapati āsanāni, sace ākaṅkhasi nisidā'ti. Evaṃ vutte potaliyo gahapati 'gahapativādena maṃ samaṇo gotamo samudācarati'ti kupito anattamano bhagavantaṃ etadavoca: 'tayidaṃ [PTS Page 360] [\q 360/] bho gotama nacchannaṃ,tayidaṃ nappatirūpaṃ, yaṃ maṃ tvaṃ gahapati vādena samudācarasī'ti.
 
Te hi te gahapati ākārā te liṅgā te nimittā yathā taṃ gahapatissāti. Tathāhi pana me bho gotama sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnāti. 'Yathā kathaṃ pana te gahapati sabbe kammantā paṭikkhittā,sabbe vohārā samucchinnā'ti. 'Idha me bho gotama yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbaṃ taṃ puttānaṃ dāyajjaṃ niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi. Evaṃ kho me bho gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā'ti.
 
-------------------------
1. Ajjhogāhetvā - machasaṃ. Ajjhogāhitvā-[PTS 2.] Rukkhamūle nisīdi-[PTS 3.] Pāvuraṇe-ma 4. Saṃvijjanti-machasaṃ.Syā.
 
[BJT Page 040] [\x 40/]
 
Aññathā kho tvaṃ gahapati vohārasamucchedaṃ vadesi1 aññathā ca pana ariyassa vinaye vohārasamucchedo hotī'ti. Yathā kathaṃ pana bhante ariyassa vinaye vohārasamucchedo hoti. Sādhu me bhante bhagavā tathā dhammaṃ desetu. Yathā ariyassa vinaye vohārasamucchedo hotī'ti. Tena hi gahapati suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca:
 
Aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti. Katame aṭṭha apāṇātipātaṃ nissāya pāṇātipāto pahātabbo, dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ, saccaṃ vācaṃ2 nissāya musāvādo pahātabbo,apisunaṃ vācaṃ nissāya pisunā vācā pahātabbā, agiddhilobhaṃ nissāya giddhilobho pahātabbo, anindārosaṃ nissāya nindāroso pahātabbo, akodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo,anatimānaṃ nissāya atimāno pahātabbo. Ime kho gahapati aṭṭhadhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattantī'ti.
Yeme3 bhante bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattanti. Sādhu me bhante bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṃ upādāyāti. Tena hi gahapati suṇāhi sādhukaṃ manasikarohi. Bhāsissāmīti. Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi bhagavā etadavoca:
[PTS Page 361 [\q 361/] ']apāṇātipātaṃ nissāya pāṇātipāto pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipāti assaṃ,tesāhaṃ saṃyojanānaṃ pahānāya samūcchedāya paṭipanno, ahañceva kho pana pāṇātipāti assaṃ attāpi maṃ upavadeyya pāṇātipātapaccayā, anuvicca viññū garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto, ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pāṇātipātā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. ' Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
'Dinnādānaṃ nissāya adinnādānaṃ pahātabba'nti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu adinnādāyī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana adinnādāyī assaṃ, attāpi maṃ upavadeyya adinnādānapaccayā.
 
------------------------
1.Vadasi-sīmu. 2.Sammavācaṃ-machasaṃ. 3. Yeme pana -syā.
 
[BJT Page 042] [\x 42/]
 
Anuvicca viññū garaheyyuṃ adinnādānapaccayā. Kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā adinnādānapaccayā. Etadeva etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ adinnādānaṃ, ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā. Adinnādānā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. 'Dinnādānaṃ nissāya adinnādānaṃ pahātabba'nti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
'Saccaṃ1 vācaṃ nissāya musāvādo pahātabbo'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu musāvādī assaṃ. Tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana musāvādī assaṃ, attāpi maṃ upavādeyya musāvādapaccayā, anuvicca viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā musāvādapaccayā etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musāvādo, [PTS Page 362] [\q 362/] ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā. Musāvādā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. 'Saccaṃ vācaṃ nissāya musāvādo pahātabbo'ti iti yaṃ taṃ, vuttaṃ idametaṃ paṭicca vuttaṃ.
 
'Apisunaṃ vācaṃ nissāya pisunā vācā pahātabbā'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu pisunāvāco assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana pisunāvāco assaṃ, attāpi maṃ upavādeyya pisunā vācapaccayā2, anuvicca viññū garaheyyuṃ pisunāvācapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā pisunāvācapaccayā2. Etadeva kho pana saṃyojaganaṃ etaṃ nīvaraṇaṃ yadidaṃ suna pisunā vācā, ye ca pisunāvācapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pisunā vācā3 paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. 'Apisunaṃ vācaṃ nissāya pisunā vācā pahātabbā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
Agiddhilobhaṃ nissāya giddhilobho pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu giddhilobhī assaṃ,tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana giddhilobhī assaṃ, attāpi maṃ upavadeyya giddhilobhapaccayā, anuvicca viññū garaheyyuṃ giddhilobhapaccayā'kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā giddhilobhapaccayā etadeva etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho, ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā. Agiddhilobhissa4 evaṃsa te āsavā vighātapariḷāhā na honti. ' Agiddhilobhaṃ nissāya giddhilobho pahātabbo'ti iti yaṃ taṃ vuttaṃ,idametaṃ paṭicca vuttaṃ.
 
--------------------------
1.Saccavācaṃ-machasaṃ 2. Pisuṇāvācā paccayā- [PTS 3.] Pisuṇāya vācāya-[PTS 4.] Giddhīlobhā paṭiviratassa-machasaṃ.
 
[BJT Page 044] [\x 44/]
 
'Anindārosaṃ nissāya nindāroso pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī assaṃ, tesāhaṃ saṃyojanānaṃ [PTS Page 363] [\q 363/] pahānāya samucchedāya paṭipanno. Ahañceva kho pana nindārosī assaṃ, attāpi maṃ upavadeyya nindārosapaccayā anuvicca viññū1 garaheyyuṃ nindārosapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā nindārosapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso. Ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā. Anindārosissa evaṃsa te āsavā vighātapariḷāhā na honti. 'Anindārosaṃ nissāya nindāroso pahātabbo'ti iti yaṃ taṃ vuttaṃ,idametaṃ paṭicca vuttaṃ.
 
'Akodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo,ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu kodhūpāyāsī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana kodhūpāyāsī assaṃ, attāpi maṃ upavadeyya kodhūpāyāsapaccayā, anuvicca viññū garaheyyuṃ kodhūpāyāsa paccayā,kāyassa hedā parammaraṇā duggati pāṭikaṅkhā kodhūpāyāsapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhūpāyāso, ye ca kodhūpāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā. Akodhūpāyāsissa evaṃsa te āsavā vighātapariḷāhā na honti 'akodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
'Anatimānaṃ nissāya atimāno pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana atimānī assaṃ,attāpi maṃ upavadeyya atimānapaccayā, anuvicca viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā atimānapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno, ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anatimānissa evaṃsa te āsavā vighātapariḷāhā na honti. 'Anatimānaṃ nissāya atimāno pahātabbo'ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[PTS Page 364] [\q 364/]
Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena vibhattā2 ye ariyassa vinaye vohārasamucchedāya saṃvattanti. Na tveva tāva ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. Yathā kathaṃ pana bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti sādhu me bhante bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. Tena hi gahapati suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmiti. Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca:
 
-------------------------
1.Anuviccāpi maṃ viññū - machasaṃ. 2. Avibhattā-syā.
 
[BJT Page 046] [\x 46/]
 
Seyyathāpi gahapati kukkuro jighacchādubbalyapareto goghātakasūṇaṃ paccupaṭṭhito assa. Tamenaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikantanikantaṃ1 nimmaṃsaṃ lohitamakkhittaṃ upacchubheyya2. Taṃ kimmaññasi gahapati: api nu so kukkuro amuṃ aṭṭhikaṅkalaṃ sunikantanikantaṃ nimmaṃsaṃ lohitamakkhittaṃ paḷikhādento3 jighacchādubbalyaṃ paṭivineyyāti. No hetaṃ bhante, taṃ kissa hetu: aduṃ hi bhante aṭṭhikaṅkalaṃ sunikantanikantaṃ nimmaṃsaṃ lohitamakkhittaṃ, yāvadeva ca pana so kukkuro kilamathassa vighātassa bhāgī assāti. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati, aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo'ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.
 
Seyyathāpi gahapati gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍiyeyya,4 tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṃ virājeyyuṃ5, taṃ kimmaññasi gahapati, sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippameva paṭinissajjeyya. So tato nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhanti. Evaṃ bhante, evameva kho gahapati ariyasāvako iti paṭisañcikkhati: maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti [PTS Page 365] [\q 365/] evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.
 
Seyyathāpi gahapati puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya. Taṃ kimmaññasi gahapati, sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippameva paṭinissajjeyya. Tassa sā ādittā tiṇukkā hatthaṃ vā daheyya bāhaṃ vā daheyya. Aññataraṃ vā aṅgapaccaṅgaṃ daheyya. So tato nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhanti. Evaṃ bhante. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati: tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.
 
-------------------------
1. Sunikantaṃ nikantaṃ-sīmu. 2. Upacchūbheyya-syā 3. Palehanto-machasaṃ syā. 4. Uḍḍayeyya-[PTS,]syā 5. Vissajjeyyuṃ -machasaṃ. 6. Aññataraṃ vā aññataraṃ vā -machasaṃ.
 
[BJT Page 048] [\x 48/]
 
Seyyathāpi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo2. Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kimmaññasi gahapati, api nu so puriso iticiticeva kāyaṃ sannāmeyyāti, evaṃ bhante taṃ kissa hetu: viditaṃ hi bhante tassa purisassa imañcehaṃ aṅgārakāsuṃ patissāmi, tato nidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhanti. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati: aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.
 
Seyyathāpi gahapati puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ so paṭibuddho na kiñci passeyya,3 evameva kho gahapati ariyasāvako iti paṭisañcikkhati: supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyoti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.
 
Seyyathāpi gahapati puriso yācitakaṃ bhogaṃ yācitvā [PTS Page 366] [\q 366/] yānaṃ vā4 poroseyyaṃ5 pavaramaṇikuṇḍalaṃ. So tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya. Tamenaṃ jano disvā evaṃ vadeyya: bhogī vata bho puriso, evaṃ kira bhogino bhogāni bhuñjantīti. Tamenaṃ sāmikā yattha yattheva passeyyuṃ. Tattha tattheva sāni hareyyuṃ. Taṃ kimmaññasi gahapati, alannu kho tassa purisassa aññathattāyāti. Evaṃ bhante, taṃ kissa hetu: sāmino hi bhante sāni arahantīti. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati: yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.
 
Seyyathāpi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatrassa rukkho sampannaphalo ca uppannaphalo ca, na cassu kānici phalāni bhūmiyaṃ patitāni, atha puriso āgaccheyya phalatthiko phalagavesi phalapariyesanaṃ caramāno, so taṃ vanasaṇḍaṃ ajjhogahetvā6 taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca, natthi ca kānici phalāni bhūmiyaṃ patitāni, jānāmi kho panāhaṃ rukkhaṃ āruhituṃ7 yannūnāhaṃ imaṃ rukkhaṃ āruhitvā8 yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyyanti. So taṃ rukkhaṃ āruhitvā8 yāvadatthañca
 
-------------------------
2:Dukkhappaṭikkūlo-machasaṃ 3. Paṭipasseyya-machasaṃ 4. Yānaṃ-syā.[PTS]
5.Poriseyyaṃ-machasaṃ. 6. Ajjhogāhetvā - machasaṃ. 7. ( Ārohituṃ-machasaṃ,[PTS]
( Abhiruyhituṃ-syā.
8. ( Ārohitvā- machasaṃ,[PTS] abhiruyhitvā-syā.
 
[BJT Page 050] [\x 50/]
 
Khādeyya ucchaṅgañca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesi phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya. So taṃ vanasaṇḍaṃ ajjhogahetvā taṃ rukkhaṃ passeyya sampanna phalañca uppannaphalañca tassa evamassa: ayaṃ kho rukkho sampannapalo ca, uppannaphalo ca, natthi ca kānici phalāni bhumiyaṃ patitāni na kho panāhaṃ jānāmi rukkhaṃ āruhituṃ,yannūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyyanti. So taṃ rukkhaṃ mūlato chindeyya. Taṃ kimmaññasi gahapati, asu yo1 so puriso paṭhamaṃ rukkhaṃ ārūḷho, sace so na khippameva oroheyya2 tassa so rukkho papatanto hatthaṃ vā bhañjeyya. Aññataraṃ vā aṅgapaccaṅgaṃ bhañjeyya, so tato [PTS Page 367] [\q 367/] nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhanti. Evaṃ bhante, evameva kho gahapati ariyasāvako iti paṭisañcikkhati rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.
 
Sa kho so gahapati ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
Sa kho so gahapati ariyasāvako imaṃyeva anuttaraṃ upekkhā satipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne. Hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,
 
Sa kho so gahapati ariyasāvako imaṃyeva anuttaraṃ upekkhā satipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti. Taṃ kimmaññasi gahapati,yathā ariyassa vinaye sabbena sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasīti, ko cāhaṃ bhante ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo. Mayaṃ hi bhante pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha. Anājānīyeva samāne ājānīyabhojanaṃ bhojimha. Anājānīyeva samāne ājānīyaṭṭhāne ṭhapimha. Bhikkhū pana mayaṃ bhante ājānīyeva samāne anājānīyāti amaññimha. Ājānīyeva samāne anājānīyabhojanaṃ bhojimha.
 
---------------------------
1: Amuko yo -machasaṃ amuko-syā. 2. Oruheyya-sīmu,syā.
 
[BJT Page 052] [\x 52/]
 
Ājānīyeva samāne anājānīyaṭṭhāne ṭhapimha. Idāni pana mayaṃ bhante aññatitthiye [PTS Page 368] [\q 368/] paribbājake anājāniyeva samāne anājānīyāti jānissāma. Anājānīyeva samāne anājānīyabhojanaṃ bhojessāma1 anājānīyeva samāne anājānīyaṭṭhāne ṭhapessāma bhikkhū pana mayaṃ bhante ājānīyeva samāne ājānīyāti jānissāma ājānīyeva samāne ājānīyabhojanaṃ bhojessāma, ājānīyeva samāne ājānīyaṭṭhāne ṭhapessāma2 ajanesi vata me bhante bhagavā samaṇesu samaṇapemaṃ3 samaṇesu samaṇappasādaṃ samaṇesu samaṇagāravaṃ.
 
Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ4 vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti, evamevaṃ5 bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Potaliya suttaṃ catutthaṃ.
 
-------------------------
1.Bhojissāma-sīmu,syā. 2. Ṭhapissāma-sīmu 3.Samaṇappemaṃmachasaṃ samaṇappemaṃ machasaṃ 4.Nikujjitaṃ-2[PTS 5.] Evamevaṃ kho bhante-machasaṃ
 
[BJT Page 054] [\x 54/]