Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena gulissāni1 nāma bhikkhu āraññako2 padarasamācāro3 saṅghamajjhe osaṭo hoti kenacideva karaṇīyena. Tatra kho āyasmā sāriputto gulissāniṃ bhikkhuṃ ārabbha bhikkhū āmantesi.
 
Āraññakena'hāvuso4 bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena. Sace āvuso āraññako2 bhikkhu saṅghagato saṅghe viharanto sabrahmacārīsu agāravo hoti appatisso. Tassa bhavanti vattāro: 'kimpanimassa āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā sabrahmacārīsu agāravo5 appatisso'tissa6 bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena.
 
Āraññakena' hāvuso4 bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ 'iti there ca bhikkhū nānupakhajja nisīdissāmi. Nave ca bhikkhū na āsanena paṭibāhissāmī'ti. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo7 hoti. Tassa bhavanti vattāro: kimpanimassa āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā ābhisamācārikampi dhammaṃ na jānātī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ.
 
Āraññakena'hāvuso4 bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo. Nāti divā paṭikkamitabbaṃ. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto atikālena gāmaṃ pavisati, atidivā7 paṭikkamati. Tassa bhavanti vattāro. Kimpanimassa āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā atikālena gāmaṃ pavisati, atidivā paṭikkamatī'tissa6 bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo. Nāti divā paṭikkamitabbaṃ.
 
---------------------------
1. Goliyāni-machasaṃ golissāni- syā 2. Āraññikomachasaṃ 3. Padasamācāro- machasaṃ. 4. Araññakenāvuso - machasaṃ, syā. 5. Agāravo hoti- machasaṃ. 6.Tassa-machasaṃ, sīmu. Syā 7. Āsanakusalo na hotītimachasaṃ,sīmu. 8. Divā-[PTS.]
 
[BJT Page 230] [\x 230/]
 
Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ [PTS Page 470] [\q 470/] pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. Sace āvuso āraññako1 bhikkhu saṅghagato saṅghe viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati, tassa bhavanti vattāro: ayannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tamenaṃ saṅghagatampi samudācaratī'tissa2 bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ.
 
Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto uddhato hoti. Capalo tassa bhavanti vattāro: 'idannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ, tamenaṃ saṅghagatampi samudācaratī'tissa2 bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena.
 
Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto mukharo hotivikiṇṇavāco. Tassa bhavanti vattāro: 'kampanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā mukharo vikiṇṇavāco'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena.
 
Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena subbacena3 bhavitabbaṃ kalyāṇamittena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto, tassa bhavanti vattāro: 'kimpanimassāyasmato āraññakassa ekassāraññe serivihārena. Yo ayamāyasmā dubbaco pāpamitto tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena subbacena2 bhavitabbaṃ kalyāṇamittena.
 
Āraññakena'hāvuso bhikkhunā indriyesu guttadvārena bhavitabbaṃ. Sace āvuso āraññako bhikkhu indriyesu aguttadvāro hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā [PTS Page 471] [\q 471/] indriyesu aguttadvāro'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaṃ.
 
-------------------------
1.Āraññiko- machasaṃ 2 tassa-machasaṃ.Sīmu. Syā. 3. Suvacena-machasaṃ,syā,[PTS.]
 
[BJT Page 232] [\x 232/]
 
Āraññakena'hāvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ. Sace āvuso āraññako bhikkhu bhojane amattaññū hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā bhojane amattaññū' tissa1 bhavanti vattāro. Tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṃ.
 
Āraññakena' hāvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. Sace āvuso āraññako bhikkhu jāgariyaṃ ananuyutto hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā jāgariyaṃ ananuyuttotissa bhavanti vattāro. Tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ.
 
Āraññakena'hāvuso bhikkhunā āraddhaviriyena bhavitabbaṃ. Sace āvuso āraññako bhikkhu kusīto hoti. Tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā kusīto'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaṃ.
 
Āraññakena'hāvuso bhikkhunā upaṭṭhitasatinā2 bhavitabbaṃ. Sace āvuso āraññako bhikkhu muṭṭhassatī hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā muṭṭhassatī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṃ.
 
Āraññakena'hāvuso bhikkhunā samāhitena bhavitabbaṃ. Sace āvuso āraññako bhikkhu asamāhito hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā asamāhito'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ.
 
Āraññakena'hāvuso bhikkhunā paññavatā bhavitabbaṃ. Sace āvuso āraññako bhikkhu duppañño hoti, tassa bhavanti [PTS Page 472] [\q 472/] vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā duppañño'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā paññavatā bhavitabbaṃ.
 
Āraññakena'hāvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. Santāvuso āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro. Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyatī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo
 
------------------------
1. Amattaññūti'tassa - sīmu, machasaṃ, syā. 2. Upaṭṭhitassatinā-machasaṃ.
 
[BJT Page 234] [\x 234/]
 
Āraññakena' hāvuso bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā, tattha yogo karaṇīyo. Santāvuso āraññakaṃ bhikkhuṃ ye te santā vimokkhā atikkamma rūpe āruppā, tattha pañhaṃ pucchitāro. Sace āvuso āraññako bhikkhu ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā ye te santā vimokkhā atikkamma rūpe āruppā, tattha pañhaṃ puṭṭho na sampāyatī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā, tattha yogo karaṇīyo.
 
Āraññakena hāvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo. Santāvuso āraññakaṃ bhikkhuṃ uttarimanussadhamme pañhaṃ pucchitāro. Sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā yassatthāya pabbajito tamatthaṃ na jānātī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyoti.
 
Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca: āraññakeneva nu kho āvuso sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu [PTS Page 473] [\q 473/] gāmantavihārināpīti. Āraññakenāpi kho āvuso moggallāna bhikkhunā ime dhammā samādāya vattitabbā. Pageva gāmantavihārināti.
 
Gulissāni suttaṃ navamaṃ.
 
[BJT Page 236] [\x 236/]