Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho sāleyyakā brāhmaṇa gahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno [PTS Page 401] [\q 401/] mahatā bhikkhu saṅghena saddhiṃ sālaṃ1 anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī'ti.
 
Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu: upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ panāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sāleyyake brāhmaṇagahapatike bhagavā etadavoca: atthi pana vo gahapatayo koci manāpo satthā yasmiṃ vo ākāravatī saddhā paṭiladdhāti. Natthi kho no bhante koci manāpo satthā, yasmiṃ no ākāravatī saddhā paṭiladdhāti. Manāpaṃ vo gahapatayo satthāraṃ alabhantehi ayaṃ apaṇṇako dhammo samādāya vattitabbo apaṇṇako hi gahapatayo dhammo samatto sāmādinno so vo bhavissati dīgharattaṃ hitāya sukhāya.
 
Katamo ca gahapatayo apaṇṇako dhammo: santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: natthi dinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ2 kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāmhaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Tesaṃyeva kho gahapatayo
 
------------------------
1.Sāḷā-sīmu. 2. Sukatadukkaṭānaṃ-machasaṃ.
 
[BJT Page 110] [\x 110/]
 
Samaṇabrāhmaṇānaṃ eke [PTS Page 402] [\q 402/] samaṇabrāhmaṇā ujuvipaccanīkavādā, te evamāhaṃsu: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Taṃ kiṃ maññatha gahapatayo nanu'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. Evaṃ bhante.
 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Tesametaṃ pāṭikaṅkhaṃ: yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ, ime tayo kusale dhamme abhinivajjetvā yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, ime tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu: na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ. Kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokotissa diṭṭhi hoti, sāssa hoti micchādiṭṭhi, santaṃ yeva kho pana paraṃ lokaṃ natthi paro lokoti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti vācaṃ bhāsati, sāssa hoti micchāvācā. Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti āha. Ye te arahanto paralokaviduno tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti āha. Ye te arahanto paralokaviduno tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti paraṃ saññāpeti.1 Sāssa hoti asaddhammasaññatti tāya ca pana asaddhammasaññattiyā attānukkaṃseti. Paraṃ vambheti. Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ, ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā. Evaṃsime2 aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
[PTS Page 403] [\q 403/]
 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho natthi paro loko evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthimattānaṃ karissati. Sace kho atthi paro loko evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjissati. Kāmaṃ kho panamāhu: paro loko hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Atha ca panā'yaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho: dussīlo purisapuggalo micchādiṭṭhi natthikavādoti. Sace kho attheva paro loko, evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañca diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjissati. Evamassā'yaṃ apaṇṇako dhammo dussamatto samādinno ekaṃsaṃ pharitvā tiṭṭhati. Riñcati kusalaṃ ṭhānaṃ.
 
-------------------------
1. Saññapeti-sīmu.Syā 2. Evamassime-machasaṃ.
 
[BJT Page 112] [\x 112/]
 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Tesametaṃ pāṭikaṅkhaṃ: yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yamidaṃ kāyasucaritaṃ. Vacīsucaritaṃ manosucaritaṃ, ime tayo kusale dhamme samādāya vattissanti taṃ kissa hetu: passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana paraṃ lokaṃ 'atthi paro loko' tissa diṭṭhi hoti. Sāssa hoti sammādiṭṭhi. Santaṃyeva kho pana paraṃ lokaṃ 'atthi paro loko'ti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaṃyeva kho pana paraṃ lokaṃ 'atthi paro loko'ti vācaṃ bhāsati, sāssa hoti sammāvācā. Santaṃyeva kho pana paraṃ lokaṃ 'atthi paro loko'ti āha. Ye te arahanto paralokaviduno tesamayaṃ na paccanīkaṃ karoti. Santaṃyeva kho pana paraṃ lokaṃ 'atthi paro loko'ti [PTS Page 404] [\q 404/] paraṃ saññāpeti, sāssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaṃseti. Na paraṃ vambheti. Iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti. Susīlyaṃ paccupaṭṭhitaṃ, ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti. Anattukkaṃsanā aparavambhanā. Evaṃsime1 aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho atthi paro loko evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho panamāhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso 'sīlavā purisapuggalo sammādiṭṭhī atthikavādo'ti. Sace kho attheva paro loko, evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañca diṭṭheva dhamme viññūnaṃ pāsaṃso, yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati. Riñcati akusalaṃ ṭhānaṃ.
 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: karoto2 kārayato chindato chedāpayato pacato pācayato3 socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato4 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ
 
--------------------------
1. Evamassime-machasaṃ 2. Karato - sīmu.Syā. 3. Pācāpayato-machasaṃ ,pacāpayato-syā. 4. Pāṇamatipāpayato-sīmu. Pāṇamatipātāpayato-syā.
 
[BJT Page 114] [\x 114/]
 
Gacchato musā bhaṇato, karoto na karīyati pāpaṃ, khurapariyantena cepi cakkena yo imissā paṭhaviyā1 pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya. Natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento. Natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo, uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento2. Natthi tato nidānaṃ puññaṃ, natthi puññassa āgamo. Dānena damena saññamena saccavajjena natthi puññaṃ, natthi puññassa āgamoti. Tesaṃyeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā [PTS Page 405] [\q 405/] ujuvipaccanīkavādā. Te evamāhaṃsu: karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato. Karoto karīyati pāpaṃ, khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento. Atthi tato nidānaṃ pāpaṃ atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento dānena damena saṃyamena saccavajjena.3 Atthi puññaṃ, atthi puññassa āgamoti. Taṃ kimmaññatha gahapatayo: nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. Evaṃ bhante.
 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato. Karoto na karīyati pāpaṃ, khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo, dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya, dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ, natthi puññassa āgamo. Dānena damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamoti. Tesametaṃ pāṭikaṅkhaṃ: yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ, ime tayo kusale dhamme abhinivajjetvā yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ
 
--------------------------
1.Pathaviyā-machasaṃ.
2.Yājāpento-machasaṃ. Syā. 3. Saccavācena-machasaṃ.
 
[BJT Page 116] [\x 116/]
 
Manoduccaritaṃ, ime tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu: na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ. Kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana kiriyaṃ 'natthi kiriyā'tissa diṭṭhi hoti. Sāssa hoti micchādiṭṭhi. Santaṃyeva kho pana kiriyaṃ natthi kiriyā'ti saṅkappeti, svāssa hoti micchā saṅkappo. Santaṃyeva kho pana kiriyaṃ 'natthi kiriyā'ti vācaṃ bhāsati, sāssa hoti micchāvācā. Santaṃ yeva kho pana kiriyaṃ 'natthi kiriyā'ti āha. Ye te arahanto kiriyavādā tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana kiriyaṃ natthi kiriyāti paraṃ saññāpeti. Sāssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaṃseti. Paraṃ vambheti. Iti pubbe kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ. Ayañca [PTS Page 406] [\q 406/] micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃsime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho natthi kiriyā. Evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthimattānaṃ karissati. Sace so atthi kiriyā. Evamayaṃ bhavaṃ purisapuggalo kāyassa hedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjissati. Kāmaṃ kho panamāhu kiriyā hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho, dussīlo purisapuggalo micchādiṭṭhi akiriyavādoti. Sace kho attheva kiriyā. Evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho, yañca diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo dussamatto samādinno ekaṃsaṃ pharitvā tiṭṭhati. Riñcati kusalaṃ ṭhānaṃ.
 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya. Atthi tato nidānaṃ pāpaṃ atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaṃ puññaṃ, atthi puññassa āgamo. Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamoti. Tesametaṃ.
 
[BJT Page 118] [\x 118/]
 
Pāṭikaṅkhaṃ: yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, ime tayo akusale dhamme abhinivajjetvā yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ, ime tayo kusale dhamme samādāya vattissanti. Taṃ kissa hetu: passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ. Kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana kiriyaṃ 'atthi kiriyā'tissa diṭṭhi hoti. Sāssa hoti sammādiṭṭhi. Santaṃyeva kho pana kiriyaṃ 'atthi kiriyā'ti saṅkappeti. Svāssa hoti sammāsaṅkappo. Santaṃyeva kho pana kiriyaṃ 'atthi kiriyā'ti vācaṃ bhāsati. Sāssa hoti sammāvācā. Santaṃyeva kho pana atthi kiriyāti āha. Ye te arahanto kiriyavādā tesamayaṃ na paccanīkaṃ karoti. Santaṃ yeva kho pana kiriyaṃ 'atthi kiriyā'ti paraṃ saññapeti. Sāssa hoti saddhammasaññatti. [PTS Page 407] [\q 407/] tāya ca pana saddhammasaññattiyā nevattānukkaṃseti. Na paraṃ vambheti. Iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti. Susīlyaṃ paccupaṭṭhitaṃ. Ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā. Evaṃsime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati. Sace kho atthi kiriyā evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho panamāhu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Atha ca panā'yaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso sīlavā purisapuggalo sammādiṭṭhi kiriyavādoti. Sace kho attheva kiriyā, evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho, yañca diṭṭheva dhamme viññūnaṃ pāsaṃso, yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati. Riñcati akusalaṃ ṭhānaṃ.
 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: natthi hetu natthi paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti natthi hetu, natthi paccayo sattānaṃ visuddhiyā ahetu appaccayā sattā visujjhanti. Natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyati saṅgatibhāvapariṇatā1 chassevābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evamāhaṃsu: atthi hetu atthi paccayo sattānaṃ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti. Atthi paccayo sattānaṃ visuddhiyā. Sahetu sappaccayā sattā visujjhanti. Atthi balaṃ atthi viriyaṃ atthi purisathāmo atthi purisaparakkamo, na sabbe2 sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā3 niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. Taṃ kiṃ maññatha gahapatayo: [PTS Page 408] [\q 408/] nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. Evaṃ bhante.
 
-------------------------
1. Niyatisaṅgati sabhāvaparinatā-sīmu. 2, Sabbe-syā. 3.Savasā sabalā savirayā-syā avīriyā-machasaṃ.
 
[BJT Page 120] [\x 120/]
 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: natthi hetu natthi paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti natthi hetu, natthi paccayo sattānaṃ visuddhiyā ahetu appaccayā sattā visujjhanti. Natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyati saṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. Tesametaṃ pāṭikaṅkhaṃ: yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Ime tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu: na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana hetu natthi hetū'tissa diṭṭhi hoti. Sāssa hoti micchādiṭṭhi. Santaṃ yeva kho pana hetu natthi hetū'ti saṅkappeti. Svāssa hoti micchāsaṅkappo. Santaṃyeva kho pana hetu natthi hetū'ti vācaṃ bhāsati. Sāssa hoti micchāvācā. Santaṃ yeva kho pana hetu natthi hetū'ti āha. Ye te arahanto hetuvādā tesamayaṃ paccanīkaṃ karoti, santaṃyeva kho pana hetu natthi hetū'ti paraṃ saññapeti. Sāssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaṃseti. Paraṃ vambheti. Iti pubbe va kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ. Ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā: evaṃsime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho natthi hetu, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthimattānaṃ karissati, sace kho atthi hetu, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjissati. Kāmaṃ kho pana māhu hetu. Hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho dussīlo purisapuggalo micchādiṭṭhi ahetuvādo'ti1 sace kho attheva hetu. Evaṃ imassa bhoto purisapuggalassa ubhayattha [PTS Page 409] [\q 409/] kaliggaho: yañca diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ. Vinīpātaṃ nirayaṃ upapajjissati. Evamassā'yaṃ apaṇṇako dhammo dussamatto samādinno ekaṃsaṃ pharitvā tiṭṭhati. Riñcati kusalaṃ ṭhānaṃ2.
 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino:atthi hetu atthi paccayo sattānaṃ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti. Atthi paccayo sattānaṃ visuddhiyā. Sahetu sappaccayā sattā visujjhanti. Atthi balaṃ atthi viriyaṃ atthi purisathāmo atthi purisaparakkamo, na sabbe2 sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. Tesametaṃ pāṭikaṅkhaṃ: yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ mano duccaritaṃ, ime tayo akusale dhamme abhinivajjetvā. Yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ, ime tayo kusale dhamme samādāya vattissanti taṃ kissa hetu: passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ santaṃyeva kho pana hetu atthi hetutissa diṭṭhi hoti, sāssa hoti sammādiṭṭhi.
 
---------------------------
1. Ahetukavādoti-machasaṃ,syā 2. Kusalaṭṭhānaṃ-syā.
 
[BJT Page 122] [\x 122/]
 
Santaṃyeva kho pana hetu atthi hetū'ti saṅkappeti. Svāssa hoti sammāsaṅkappo. Santaṃyeva kho pana hetu atthi hetūti vācaṃ bhāsati, sāssa hoti sammāvācā. Santaṃyeva kho pana hetuṃ atthi hetūti āha. Ye te arahanto hetuvādā tesama'yaṃ na paccanīkaṃ karoti. Santaṃyeva kho pana hetuṃ atthi hetūti paraṃ saññapeti. Sāssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaṃseti, na paraṃ vambheti iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti. Susīlaṃ paccupaṭṭhitaṃ ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā. Evaṃsime1 aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho atthi hetu, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho pana māhu hetu. Hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso: sīlavā purisapuggalo sammādiṭṭhi hetuvādo'ti. Sace kho attheva [PTS Page 410] [\q 410/] hetu.2 Evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañca diṭṭheva dhamme viññūnaṃ pāsaṃso, yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati. Riñcati kusalaṃ ṭhānaṃ.
 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: 'natthi sabbaso āruppā'ti. Tesaṃyeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā. Te evaṃ māhaṃsu: 'atthi sabbaso āruppā'ti. Taṃ kiṃ maññatha gahapatayo nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti - evambhante.
 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'natthi sabbaso āruppā'ti. Idamme adiṭṭhaṃ, yepi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'atthi sabbaso āruppā'ti. Idamme aviditaṃ. Ahañceva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: 'idameva saccaṃ moghamaññanti. Nametaṃ assa patirūpaṃ. Ye kho te bhonto samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino 'natthi sabbaso āruppā'ti. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Ṭhānametaṃ vijjati. Ye te devā rūpino manomayā apaṇṇakamme tatruppatti bhavissati. Ye pana te bhonto samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino 'atthi sabbaso āruppā'ti. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Ṭhānametaṃ vijjati ye te devā arūpino saññāmayā, apaṇṇakamme tatruppatti bhavissati. Dissante3 kho pana rūpādhikaraṇaṃ daṇḍādānasatthādāna -kalaha - viggaha - vivādatuvantuvampesuññamusāvādā. Natthi kho panetaṃ sabbaso arūpeti. So iti paṭisaṅkhāya rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
-------------------------
1. Evamassime-machasaṃ 2.Atthi hetu-machasaṃ 3. Dissanti-machasaṃ.
 
[BJT Page 124] [\x 124/]
 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: natthi sabbaso bhavanirodho'ti. Tesaṃyeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā te evamāhaṃsu: atthi [PTS Page 411] [\q 411/] sabbaso bhavanirodho'ti. Taṃ kimmaññatha gahapatayo nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. Evaṃ bhante.
 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: ye kho te bhonto samaṇabrāhmaṇā evaṃvādino: evaṃdiṭṭhino: natthi sabbaso bhavanirodho'ti. Idaṃ me adiṭṭhaṃ, yepi te bhonto samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: 'atthi sabbaso bhavanirodho'ti. Idamme aviditaṃ. Ahaṃñceva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: 'idameva saccaṃ moghamañña'nti. Na metaṃ assa patirūpaṃ ye kho te bhonto samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino 'natthi sabbaso bhava bhavanirodho'ti sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Ṭhānametaṃ vijjati. Ye te devā arūpino saññāmayā apaṇṇakamme tatruppatti bhavissati. Ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'atthi sabbaso bhavanirodho'ti. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Ṭhānametaṃ vijjati yaṃ diṭṭheva dhamme parinibbāyissāmi. Ye kho te bhonto samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: 'natthi sabbaso bhavanirodho'ti. Tesamayaṃ diṭṭhi sārāgāya1 santike, saṃyogāya santike, abhinandanāya santike, ajjhosānāya santike, upādānāya santike. Ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'atthi sabbaso bhavanirodho'ti. Tesamayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santiketi. So itipaṭisaṅkhāya bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Cattārome gahapatayo puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: idha gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyogaṃ anuyutto. Idha gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyogaṃ anuyutto. Idha gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānuyogaṃ anuyutto. Parantapo ca paraparitāpanānuyogaṃ anuyutto. Idha gahapatayo ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogaṃ anuyutto. Na parantapo na paraparitāpanānuyogaṃ anuyutto. [PTS Page 412] [\q 412/] so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
 
------------------------
1.Sarāgāya-syāṃ
 
[BJT Page 126] [\x 126/]
 
Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogamanuyutto: idha gahapatayo ekacco puggalo acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissa kaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā patigaṇhāti. Na khaḷopimukhā patigaṇhāti. Na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārīnī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na thusodakaṃ pibati.
 
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko. Sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati so sākabhakkho vā hoti, sāmākabhakkho vā hoti. Nīvārabhakkho vā hoti. Daddulabhakkho vā hoti. Haṭabhakkho vā hoti, kaṇabhakkho vā hoti. Ācāmabhakkho vā hoti. Piññākabhakkho vā hoti. Tiṇabhakkho vā hoti. Gomayabhakkho vā hoti. Vanamūlaphalāhāro yāpeti pavattapalabhojī.
 
So sāṇānipi dhāreti. Masāṇānipi dhāreti. Chavadussānipi dhāreti. Paṃsukūlānipi dhāreti. Tirīṭānipi dhāreti. Ajinānipi dhāreti. Ajinakkhipampi dhāreti. Kusacīrampi dhāreti. Vākacīrampi dhāreti. Eḷakacīrampi dhāreti. Kesakambalampi dhāreti. Vāḷakambalampi dhāreti. Ulūkapakkhampi dhāreti. Kesamassulocakopi hoti kesamassulocanānuyogamanuyutto. Ubbaṭṭakopi hoti āsanapaṭikkhitto. Ukkuṭikopi hoti ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati gahapatayo puggalo attantapo attaparitāpanānuyogamanuyutto.
 
Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto: idha gahapatayo ekacco puggalo orabbhiko hoti, sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā, ayaṃ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto.
 
Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto: idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto, brāhmaṇo vā mahāsāḷo ,so puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya seyyaṃ kappeti, ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti, tena rājā yāpeti. Yaṃ dutiyasmiṃ thane khīraṃ hoti, tena mahesī yāpeti. Yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti. Yaṃ catutthasmiṃ thane khīraṃ hoti, tena aggiṃ juhanti. Avasesena vacchako yāpeti, so evamāha: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbā lūyantu barihisatthāyāti. Yepassa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṃ vuccati gahapatayo puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
 
Katamo ca gahapatayo puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sitabhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati: idha gahapatayā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
 
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṃsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
 
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati.
Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati.
Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati.
Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati.
Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvaraṃ paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati. Araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ.
 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.
 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,
 
[BJT Page 128] [\x 128/]
 
So evaṃ samāhite citte parisuddhe [PTS Page 413] [\q 413/] pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti, ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi pi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavā pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
 
Ayaṃ vuccati gahapatayo puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhuto sukhapaṭisaṃvedi brahmabhūtena attanā viharatī'ti.
 
Evaṃ vutte sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya. Cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gateti. [PTS Page 414] [\q 414/]
 
Apaṇṇaka suttaṃ dasamaṃ.
 
Gahapati vaggo paṭhamo
 
Tassa vaggassa uddānaṃ
 
Kandaranāgarasekhavato ca potaliyo puna jīvakabhacco,
Upāli damatho kukkura abhayo bahuvedaniyāpaṇṇakato dasamo.
 
[BJT Page 130] [\x 130/]