Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kosalesu viharati naḷakapāne palāsavane. Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā honti. Āyasmā ca anuruddho āyasmā ca bhaddiyo āyasmā ca kimbilo1 āyasmā ca bhagu āyasmā kuṇḍadhāno2 āyasmā ca revato āyasmā ca ānando: aññe ca abhiññātā abhiññātā kulaputtā.
 
Tena kho pana samayena bhagavā bhikkhusaṅghaparivuto [PTS Page 463] [\q 463/] abbhokāse nisinno hoti. Atha kho bhagavā te kulaputte ārabbha bhikkhu āmantesi, ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye'ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Dutiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi, ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye'ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Tatiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi, ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te bhikkhū abhiratā brahmacariye'ti. Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
 
Atha kho bhagavato etadahosi: yannūnāhaṃ teva3 kulaputte puccheyya'nti. Atha kho bhagavā āyasmantaṃ anuruddhaṃ āmantesi: kacci tumhe anuruddhā abhiratā brahmacariye'ti. Taggha mayaṃ bhante abhiratā brahmacariyeti. Sādhu sādhu anuruddhā etaṃ kho anuruddhā tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye. Yena tumhe anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susu kālakesā kāme paribhuñjeyyātha. Tena tumhe anuruddhā bhadrena4 yobbanena samannāgatā paṭhamena vayasā susu kālakesā agārasmā anagāriyaṃ pabbajitā. Te kho5 pana tumhe anuruddhā neva rājābhinītā agārasmā anagāriyaṃ pabbajitā, na corābhinītā agārasmā anagāriyaṃ pabbajitā, na iṇaṭṭā agārasmā anagāriyaṃ pabbajitā, na bhayaṭṭā agārasmā anagāriyaṃ pabbajitā, na ājīvikāpakatā agārasmā anagāriyaṃ pabbajitā. Api ca khomhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. Nanu tumhe anuruddhā evaṃ saddhā agārasmā anagāriyaṃ pabbajitā'ti. Evaṃ bhante. Evaṃ pabbajitena ca pana anuruddhā kulaputtena kimassa.
 
--------------------------
1. Kimilo-machasaṃ 2. Koṇḍañño-machasaṃ. 3. Te- machasaṃ 4. Bhadrenapi-machasaṃ. 5. Te ca kho-machasaṃ.
 
[BJT Page 218] [\x 218/]
 
Karaṇīyaṃ: 'vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ. Tassa abhijjhāpi cittaṃ pariyādāya tiṭṭhati. Byāpādopi cittaṃ pariyādāya tiṭṭhati. Thīnamiddhampi cittaṃ pariyādāya tiṭṭhati. Uddhaccakukkuccampi cittaṃ pariyādāya tiṭṭhati. Vicikicchāpi [PTS Page 464] [\q 464/] cittaṃ pariyādāya tiṭṭhati. Aratīpi cittaṃ pariyādāya tiṭṭhati. Tandīpi cittaṃ pariyādāya tiṭṭhati. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ. Tassa abhijjhāpi cittaṃ na pariyādāya tiṭṭhati. Byāpādopi cittaṃ na pariyādāya tiṭṭhati. Thīnamiddhampi cittaṃ na pariyādāya tiṭṭhati. Uddhaccakukkuccampi cittaṃ na pariyādāya tiṭṭhati. Vicikicchāpi cittaṃ na pariyādāya tiṭṭhati. Aratīpi cittaṃ na pariyādāya tiṭṭhati. Tandīpi cittaṃ na pariyādāya tiṭṭhati. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ.
 
Kinti vo anuruddhā mayi hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, appahīnā te tathāgatassa. Tasmā tathāgato saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī'ti.
 
Na kho no bhante bhagavati evaṃ hoti: 'ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, appahīnā te tathāgatassa. Tasmā tathāgato saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī'ti.
 
Evaṃ kho no bhante bhagavati hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, pahīnā te tathāgatassa. Tasmā tathāgato saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī'ti. Sādhu sādhu anuruddhā, tathāgatassa anuruddhā, ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā. Seyyathāpi anuruddhā tālo matthakacchinno abhabbo punavirūḷhiyā evameva kho anuruddhā tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Pahīnā te ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā. Tasmā tathāgato saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī'ti.
 
---------------------------
1. Anabhāvaṃ katā - machasaṃ.
 
[BJT Page 220] [\x 220/]
 
Taṃ kimmaññasi anuruddhā kaṃ atthavasaṃ sampassamāno tathāgato sāvake abbhatīte kālakate upapattīsu byākaroti: 'asu amutra upapanno, asu amutra upapanno'ti. [PTS Page 465] [\q 465/]
 
Bhagavammūlakā no bhante dhammā, bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressanti'ti.
 
Na kho anuruddhā tathāgato janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ, na iti maṃ jano jānātū'ti sāvake abbhatīte kālakate upapattīsu byākaroti: 'asu amutra upapanno, asu amutra upapanno'ti. Santi ca kho anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmojjā1 'te taṃ sutvā tathattāya cittaṃ upasaṃharanti. Tesantaṃ anuruddhā hoti dīgharattaṃ hitāya sukhāya.
 
Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato2 so bhagavatā byākato 'aññāya saṇṭhahī'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā, 'evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya [PTS Page 466] [\q 466/] cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.
 
Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato, so bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto3 vā: 'evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.
 
Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato, so bhagavatā byākato tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto3 vā. Evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.
 
--------------------------
1.Pāmujjā-sīmu. 2. Kālaṃkato-machasaṃ 3. Anussavassuto-machasaṃ.
 
[BJT Page 222] [\x 222/]
 
Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato, so bhagavatā byākato tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: 'evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.
 
Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā, sā bhagavatā byākatā : 'aññāya saṇṭhahī'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: 'evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā ahosi itipi, evampaññā sā bhaginī ahosi itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
 
Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā1, sā bhagavatā byākatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā. 'Evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā ahosi itipi, evampaññā sā bhaginī ahosi itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassa saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
 
Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā, sā bhagavatā byākatā: 'tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā. 'Evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā ahosi itipi, evampaññā sā bhaginī ahosi itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti'ti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
 
Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā, sā bhagavatā byākatā 'tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā'ti. [PTS Page 467] [\q 467/] sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā. 'Evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā ahosi itipi, evaṃpaññā sā bhaginī ahosi itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassa saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
 
-------------------------
1.Kālaṃkatā -machasaṃ.
 
[BJT Page 224] [\x 224/]
 
Idhānuruddhā upāsako suṇāti:'itthannāmo upāsako kālakato, so bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: 'evaṃsīlo so āyasmā ahosi itipi. Evaṃdhammo so āyasmā ahosi itipi. Evaṃpañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.
 
Idhānuruddhā upāsako suṇāti: 'itthannāmo upāsako kālakato, so bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: 'evaṃsīlo so āyasmā ahosi itipi. Evaṃdhammo so āyasmā ahosi itipi. Evaṃpañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.
 
Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so bhagavatā byākato: 'tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: 'evaṃsīlo so āyasmā ahosi itipi. Evaṃdhammo so āyasmā ahosi itipi. Evaṃpañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.
 
Idhānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kālakatā1 sā bhagavatā byākatā: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: 'evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā bhaginī ahosi itipi, evaṃpaññā sā bhaginī ahosi itipi, evaṃvihārinī [PTS Page 468] [\q 468/] sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā upāsikāya phāsuvihāro hoti.
--------------------------
 
1.Kālaṃkatā-machasaṃ.
 
[BJT Page 226] [\x 226/]
 
Idhānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kālakatā1 sā bhagavatā byākatā: 'tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: 'evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā bhaginī ahosi itipi, evaṃpaññā sā bhaginī ahosi itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassa saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā upāsikāya phāsuvihāro hoti.
 
Idhānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kālakatā1 sā bhagavatā byākatā:'tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: 'evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā bhaginī ahosi itipi, evaṃpaññā sā bhaginī ahosi itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā upāsikāya phāsuvihāro hoti.
 
Iti kho anuruddhā tathāgato na janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na iti maṃ jano jānātū'ti sāvake abbhatīte kālakate upapattīsu byākaroti: 'asu amutra upapanno asū amutra upapanno'ti. Santi ca kho anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmojjā. Te taṃ sutvā tathattāya cittaṃ upasaṃharanti. Tesaṃ taṃ anuruddhā hoti dīgharattaṃ hitāya sukhāyāti.
 
Idamavoca bhagavā. Attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti. [PTS Page 469] [\q 469/]
 
Naḷakapāna suttaṃ aṭṭhamaṃ.
 
-------------------------
1.Kālaṃ katā-machasaṃ.
 
[BJT Page 228] [\x 228/]