Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āpaṇaṃ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogahetvā1 aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Āyasmāpi kho udāyi pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āpaṇaṃ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena so vanasaṇḍo tenupasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogahetvā1 aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato udāyissa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 'bahunnaṃ vata no bhagavā dukkhadhammānaṃ apahattā bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā, bahunnaṃ2 vata no bhagavā akusalānaṃ dhammānaṃ apahattā bahunnaṃ2 vata no bhagavā kusalānaṃ dhammānaṃ upahattā'ti.
 
Atha kho āyasmā udāyi sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ [PTS Page 448] [\q 448/] nisīdi. Ekamantaṃ nisinno kho āyasmā udāyi bhagavantaṃ etadavoca. " Idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: ' bahunnaṃ vata no bhagavā dukkhadhammānaṃ apahattā bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā, bahunnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā bahunnaṃ2 vata no bhagavā kusalānaṃ dhammānaṃ upahattā'ti.
 
Mayaṃ hi bhante pubbe sāyañceva bhuñjāma pāto ca divā ca vikāle. Ahuṃ kho so bhante samayo yaṃ bhagavā bhikkhū āmantesi: 'iṅgha tumhe bhikkhave etaṃ divāvikālabhojanaṃ pajahathā'ti. Tassa mayhaṃ bhante ahudve aññathattaṃ ahu3 domanassaṃ. Yampi no saddhā gahapatikā4 divā vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti. Tassapi no bhagavā pahānamāha. Tassapi no sugato paṭinissaggamāhāti.
---------------------------
1.Ajjhogāhetvā- machasaṃ,[PTS 2.] Bahūnaṃ-machasaṃ 3. Ahudeva-machasaṃ,syā 4.Gahapati-sīmu.
 
[BJT Page 192] [\x 192/]
 
Te mayaṃ bhante bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṃ taṃ divāvikālabhojanaṃ pajahimhā1. Te mayā bhante sāyañcava bhuñjāma pāto ca. Ahu kho so bhante samayo yaṃ bhagavā bhikkhū āmantesi: iṅgha tumhe bhikkhave etaṃ rattiṃ vikālabhojanaṃ pajahathā'ti. Tassa mayhaṃ bhante ahudeva aññathattaṃ. Ahu2 domanassaṃ yampi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ tassapi no bhagavā pahānamāha. Tassapi no sugato paṭinissaggamāhā'ti.
 
Bhūtapubbaṃ bhante aññataro puriso divā sūpeyyaṃ labhitvā evamāha: 'handa ca imaṃ nikkhipatha, sāyaṃ sabbeva samaggā bhuñjissāmā'ti. Yā kāci bhante saṅkhatiyo sabbā tā rattiṃ, appā divā. Te mayaṃ bhante bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṃ taṃ rattiṃ vikālabhojanaṃ pajahimhā.
 
Bhūtapubbaṃ bhante bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikampi pavisanti. Oligallepi papatanti. Kaṇṭakāvaṭṭampi2 ārohanti, suttampi gāviṃ ārohantiṃ māṇavehipi samāgacchanti katakammehipi akatakammehipi. Mātugāmopi te asaddhammena nimanteti.
 
Bhūtapubbāhaṃ bhante rattandhakāratimisāyaṃ piṇḍāya carāmi. Addasā kho maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī, disvā maṃ bhītā vissaramakāsi: 'abbhuṃ me3, pisāco vata ma'nti. Evaṃ vutte ahaṃ bhante taṃ itthiṃ etadavocaṃ: nāhaṃ bhagini, pisāco, bhikkhu [PTS Page 449] [\q 449/] piṇḍāya ṭhito'ti. Bhikkhussa ātumāri, bhikkhussa mātumāri, varante bhikkhu tiṇhena govikantanena kucchi parikanto natveva4 yaṃ5 rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasīti6.
 
Tassa mayhaṃ bhante tadanussarato evaṃ hoti: 'bahunnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā, bahunnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā. Bahunnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā'ti.
 
Evameva panudāyi idhekacce moghapurisā: 'idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu: 'kimpanimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo'ti. Te tañceva nappajahanti. Mayi ca appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā, tesaṃ taṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thullo7 kaliṅgaro,
 
-------------------------
1. Pajahimha-sīmu. 2. Kaṇikavāṭampi- sīmu, machasaṃ. Kaṇikarājimpi-syā. 3. Abhuṃme-machasaṃ. 4. Natvevavaraṃ-machasaṃ. 5. Natvavayā-sīmu 6. Carasāti-sīmu. 7. Thulo-machasaṃ,syā.[PTS.]
 
[BJT Page 194] [\x 194/]
 
Seyyathāpi udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti. Yo nu kho udāyi evaṃ vadeyya: 'yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhana'nti. Sammā nu kho so udāyi vadamāno vadeyyā'ti. No hetaṃ bhante. Yena sā bhante laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandha vā maraṇaṃ vā āgameti. Taṃ hi tassā balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thullo1 kaliṅgaro'ti.
 
Evameva panudāyi idhekacce moghapurisā: 'idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu: kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo'ti. Te tañceva nappajahanti. Mayi ca appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā, tesaṃ taṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thullo kaliṅgaro.
 
Idha panudāyi ekacce kulaputtā: 'idaṃ pajahathā'ti [PTS Page 450] [\q 450/] mayā vuccamānā te evamāhaṃsu: 'kimpanimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha. Yassa no sugato paṭinissaggamāhā'ti. Te tañceva pajahanti. Mayi ca na appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā. Te taṃ pahāya appossukkā pannalomā paradavuttā2 migabhūtena cetasā viharanti. Tesantaṃ udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. Seyyathāpi udāyi rañño nāgo īsādanto ubbuḷhavābhijāto3 saṅgāmāvacaro daḷhehi varattehi4 bandhanehi baddho īsakaññeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāḷetvā yena kāmaṃ pakkamati. Yo nu kho udāyi evaṃ vadeyya: yehi so rañño nāgo īsādanto ubbuḷhavābhijāto3 saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaññeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāḷetvā yena kāmaṃ pakkamati. Taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thullo1 kaliṅgaroti, sammā nu kho so udāyi vadamāno vadeyyāti no hetaṃ bhante. Yehi so bhante rañño nāgo īsādanto ubbuḷhavābhijāto3 saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaññeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāḷetvā yena kāmaṃ pakkamati. Taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti.
 
------------------------
1. Thūlo-macasaṃ,syā 2. Paradattavuttā-machasaṃ. 3. Uruḷhavāabhijāto-machasaṃ. Uruḷhavābhijāto- syā. 4. Vārattehi-sīmu.
 
[BJT Page 196] [\x 196/]
 
Evameva kho udāyi idhekacce kulaputtā idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu: kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha. Yassa no sugato paṭinissaggamāhāti. Te tañceva pajahanti. Mayi ca na appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā te tampahāya appossukkā pannalomā paradavuttā1 migabhūtena cetasā viharanti. Tesaṃ taṃ udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ.
 
Seyyathāpi udāyi puriso daḷiddo assako anāḷhiyo2 tassassa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ. Ekā khaṭopikā oluggaviluggā na paramarūpā, ekissā [PTS Page 451] [\q 451/] kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ, ekā jāyikā na paramarūpā. So ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sitāya chāyāya nisinnaṃ adhicitte yuttaṃ. Tassa evamassa: sukhaṃ vata bho sāmaññaṃ, ārogyaṃ vata bho sāmaññaṃ, so vatassaṃ3 yohaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So na sakkuṇeyya ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya, ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya, ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya, ekaṃ jāyikaṃ na paramarūpaṃ pahāya, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ.
 
Yo nu kho udāyi evaṃ vadeyya: yehi so puriso bandhanehi baddhona sakkoti, ekaṃ agārakaṃ olugga-viluggaṃ kākātidāyiṃ na paramarūpaṃ. Ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpā, ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ, ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti. Sammā nu 4 kho so udāyi vadamāno vadeyyāti. No hetaṃ bhante . Yehi so bhante puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya, ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya, ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya, ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thullo kaliṅgaroti. Ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
 
Evameva kho udāyi idhekacce moghapurisā idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu: kiṃ panimassa appamattakassa oramattakassa. Adhisallikhatevāyaṃ samaṇo'ti. Te tañceva nappajahanti. Mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā tesantaṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thullo kaliṅgaro.
 
--------------------------
1.Paradattavuttā-machasaṃ 2. Anāḷiyo - syā 3. Vatassa-pasū. 4. Sammannuko-musī.
 
[BJT Page 198] [\x 198/]
 
Seyyathāpi udāyi gahapati vā gahapatiputto vā aḍḍho [PTS Page 452] [\q 452/] mahaddhano mahābhogo, nekānaṃ nikkhagaṇānaṃ cayo nekānaṃ dhaññagaṇānaṃ cayo nekānaṃ khettagaṇānaṃ cayo nekānaṃ vatthugaṇānaṃ cayo nekānaṃ bhariyāgaṇānaṃ cayo nekānaṃ dāsagaṇānaṃ cayo nekānaṃ dāsigaṇānaṃ cayo, so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ, tassa evamassa: sukhaṃ vata bho sāmaññaṃ, ārogyaṃ vata bho sāmaññaṃ, so vatassaṃ yohaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So sakkuṇeyya nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsi gaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ.
 
Yo nu kho udāyi evaṃ vadeyya: yehi so gahapati vā gahapati putto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thullo kaliṅgaroti. Sammā nu1 kho so udāyi vadamāno vadeyyā'ti. No hetaṃ bhante. Yehi so bhante gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti. Evameva kho udāyi idhekacce kulaputtā, idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu: ' kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha. Yassa no sugato paṭinissaggamāhā'ti te tañceva pajahanti. Mayi ca na appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā [PTS Page 453] [\q 453/] te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. Tesaṃ taṃ udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ.
 
Cattāro me udāyi puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: idhūdāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaññuttā sarasaṅkappā samudācaranti. So te adhivāseti, nappajahati, na vinodeti. Na byantīkaroti. Na anabhāvaṃ gameti. Imaṃ kho ahaṃ udāyi puggalaṃ saññutto'ti vadāmi no visaññutto. Taṃ kissa hetu: indriyavemattatā hi me udāyi imasmiṃ puggale viditā.
 
-------------------------
1. Sammannu-sīmu.
 
[BJT Page 200] [\x 200/]
 
Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya, upadhipaṭisaññuttā sarasaṅkappā samudācaranti. So te nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Imampi kho ahaṃ udāyi puggalaṃ saññuttoti vadāmi no visaññutto. Taṃ kissa hetu: indriyavemattatā hi me udāyi imasmiṃ puggale viditā.
 
Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaññuttā sarasaṅkappā samudācaranti. Dandho udāyi satuppādo. Atha kho naṃ khippameva pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Seyyathāpi udāyi puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya. Dandho udāyi udakaphusitānaṃ nipāto. Atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya. Evameva kho udāyi idhekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya, kadāci karahaci satisammosā upadhipaṭisaññuttā sarasaṅkappā samudācaranti. Dandho udāyi satuppādo. Atha kho naṃ khippameva pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Imampi kho ahaṃ udāyi puggalaṃ saññutto'ti vadāmi no visaññutto, [PTS Page 454] [\q 454/] taṃ kissa hetu: indriyavemattatā hi me udāyi imasmiṃ puggale viditā.
 
Idha panudāyi ekacco puggalo 'upadhi dukkhassa mūla'nti iti viditvā nirupadhi hoti upadhisaṅkhaye vimutto, imaṃ kho ahaṃ udāyi puggalaṃ visaññutto'ti vadāmi no saññutto. Taṃ kissa hetu: indriyavemattatā hi me udāyi imasmiṃ puggale viditā.
 
Pañca kho ime udāyi kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā1. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā1. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā1. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā1. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā1. Ime kho udāyi pañca kāmaguṇā. Yaṃ kho udāyi ime pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ na sevitabbaṃ2 na bhāvetabbaṃ na bahulīkātabbaṃ. Bhāyitabbaṃ etassa sukhassāti vadāmi.
 
Idhūdāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhā sati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ. Na bhāyitabbaṃ etassa sukhassāti vadāmi.
 
--------------------------
1.Rajaniyyā-sīmu. 2. Āsevitabbaṃ-[PTS.]
 
[BJT Page 202] [\x 202/]
 
Idhūdāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ udāyi iñjitasmiṃ vadāmi. Kiñca tattha iñjitasmiṃ: yadeva tattha vitakkavicārā aniruddhā honti, idaṃ tattha iñjitasmiṃ.
 
Idhūdāyi bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idampi kho ahaṃ udāyi iñjitasmiṃ vadāmi. Kiñca tattha iñjitasmiṃ: yadeva tattha pītisukhaṃ aniruddhaṃ hoti, idaṃ tattha iñjitasmiṃ.
 
Idhūdāyi bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Idampi kho ahaṃ udāyi iñjitasmiṃ vadāmi kiñca tattha iñjitasmiṃ: yadeva tattha upekkhāsukhaṃ [PTS Page 455] [\q 455/] aniruddhaṃ hoti. Idaṃ tattha iñjitasmiṃ.
 
Idhūdāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ udāyi aniñjitasmiṃ vadāmi.
 
Idhūdāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ udāyi analanti vadāmi. Pajahathāti vadāmi. Samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ tassa samatikkamo. Idampi kho ahaṃ udāyi analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ tassa samatikkamo. Idampi kho ahaṃ udāyi analanti vadāmi. Pajahathāti vadāmi. Samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ3 upasampajja viharati. Ayaṃ tassa samatikkamo. Idampi kho ahaṃ udāyi analanti vadāmi. Pajahathāti vadāmi. Samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ tassa samatikkamo. Idampi kho ahaṃ udāyi analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo, idampi kho ahaṃ udāyi analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ tassa samatikkamo. Idampi kho ahaṃ udāyi analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ [PTS Page 456] [\q 456/] upasampajja viharati. Ayaṃ tassa samatikkamo, idampi kho ahaṃ udāyi
 
[BJT Page 204] [\x 204/]
 
Analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ tassa samatikkamo. Iti kho ahaṃ udāyi nevasaññānāsaññāyatanassapi pahānaṃ vadāmi. Passasi no tvaṃ udāyi taṃ saṃyojanaṃ anuṃ vā thūlaṃ vā, yassāhaṃ no pahānaṃ vadāmīti. No hetaṃ bhanteti.
 
Idamavoca bhagavā attamano āyasmā udāyi bhagavato bhāsitaṃ abhinandīti.
 
Laṭukikopama suttaṃ chaṭṭhaṃ.
 
[BJT Page 206] [\x 206/]