Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tatra kho bhagavā bhikkhū āmantesi: ahaṃ kho bhikkhave aññatreva rattibhojanā bhuñjāmi, aññatra kho panāhaṃ bhikkhave rattibhojanā bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi bhikkhave aññatreva rattibhojanā bhuñjatha, aññatra kho pana bhikkhave tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca pāsuvihārañcā'ti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā kāsīsu anupubbena cārikaṃ caramāno yena kīṭāgiri nāma kāsīnaṃ nigamo tadavasari. Tatra sudaṃ bhagavā kīṭāgirismiṃ viharati kāsīnaṃ nigame.
 
Tena kho pana samayena assajipunabbasukā nāma bhikkhū kīṭāgirismiṃ āvāsikā honti. Atha kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu. Upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ: bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhu saṅgho ca, aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi āvuso aññatreva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha, appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti. [PTS Page 474] [\q 474/] evaṃ vutte assajipunabbasukā bhikkhū te bhikkhū etadavocuṃ: 'mayaṃ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle'ti. Yato kho te bhikkhu nāsakkhiṃsu assajipunabbasuke bhikkhū saññāpetuṃ. Atha yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ.
 
"Idha mayaṃ bhante yena assajipunabbasukā bhikkhū tenupasaṅkamimha. Upasaṅkamitvā assajipunabbasuke bhikkhū etadavocumha: 'bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi āvuso aññatreva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha, appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti. Evaṃ vutte bhante assajipunabbasukā bhikkhū amhe etadavocuṃ: 'mayaṃ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle'ti. Yato kho mayaṃ bhante nāsakkhimha assajipunabbasuke bhikkhū saññapetuṃ. Atha mayaṃ etamatthaṃ bhagavato ārocemā"ti.
 
[BJT Page 238] [\x 238/]
 
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu mama vacanena assajipunabbasuke bhikkhū āmantehi, satthāyasmante āmantetī'ti. Evambhanteti kho so bhikkhu bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkami. Upasaṅkamitvā assajipunabbasuke bhikkhū etadavoca: 'satthāyasmante āmantetī'ti. Evamāvusoti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca,
 
'Saccaṃ kira bhakkhave sambahulā bhikkhū tumhe upasaṅkamitvā etadavocuṃ: bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca. Aññatra kho panāvuso rattibhojanā bhuñjamānā appabādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, etha tumhepi āvuso aññatreva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā [PTS Page 475] [\q 475/] appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti. Evaṃ vutte kira bhikkhave tumhe te bhikkhū evaṃ avacuttha: 'mayaṃ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle, appabādhatañca sañjānāma appataṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle'ti.Evambhante.
 
Kinnu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. No'hetaṃ bhante. Nanu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha, 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato1 akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha panekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato1 akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato1 akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idhapanekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Idha panekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhantīti evambhante.
 
--------------------------
1.Vedayato- machasaṃ, syā.
 
[BJT Page 240] [\x 240/]
 
Sādhu bhikkhave mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyantīti. Evamahaṃ ajānanto'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissā'ti. No hetaṃ bhante, yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā [PTS Page 476] [\q 476/] dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti. Tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadāmi.
 
Mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Evamahaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti. Vadeyyaṃ. Api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. No hetaṃ bhante. 'Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Tasmāhaṃ evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadāmi.
 
Mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāntī'ti. Evamahaṃ ajānanto 'evarūpaṃ dukkhaṃ vedanaṃ pajahathā'ti vadeyyaṃ. Api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. No hetaṃ bhante. 'Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti. Tasmāhaṃ evarūpaṃ dukkhaṃ vedanaṃ pajahathāti vadāmi.
 
Mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Evamahaṃ ajānanto 'evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā'ti. Vadeyyaṃ.'Api nu me etaṃ bhikkhave patirūpaṃ abhavissā'ti. No hetambhante. 'Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Tasmāhaṃ evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā'ti vadāmi.
 
Mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhayanti, kusalā dhammā parihāyantī'ti. Evamahaṃ ajānanto 'evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathā'ti vadeyyaṃ. 'Api nu me etaṃ bhikkhave patirūpaṃ abhavissā'ti. No hetambhante. 'Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti. Tasmāhaṃ evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathā'ti vadāmi
 
[BJT Page 242] [\x 242/]
 
Mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhayantī'ti. Evamahaṃ ajānanto'evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ. 'Api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. No hetaṃ bhante. 'Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Tasmāhaṃ evarūpaṃ [PTS Page 477] [\q 477/] adukkhamasukhaṃ vedanaṃ upasampajja viharathā'ti vadāmi
 
Nāhaṃ bhikkhave sabbesaṃyeva bhikkhūnaṃ appamādena karaṇīyanti vadāmi. Naṃ panāhaṃ bhikkhave sabbesaṃyeva bhikkhūnaṃ nāppamādena karaṇīyanti vadāmi. Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā. Tathārūpānāhaṃ bhikkhave bhikkhūnaṃ nāppamādena karaṇīyanti vadāmi. Taṃ kissa hetu: kataṃ tesaṃ appamādena abhabbā te pamajjituṃ,
 
Ye ca kho te bhikkhave bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti. Tathārūpānāhaṃ bhikkhave bhikkhūnaṃ appamādena karaṇīya'nti vadāmi. Taṃ kissa hetu: appevanāmime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyu'nti. Imaṃ kho ahaṃ bhikkhave imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
 
Sattime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame satta: ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhappatto1 saddhāvimutto dhammānusārī saddhānusārī.
 
Katamo ca bhikkhave puggalo ubhatobhāgavimutto: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā2 viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave puggalo ubhatobhāgavimutto. Imassa kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyanti vadāmi. Taṃ kissa hetu: kataṃ tassa appamādena abhabbo so pamajjituṃ.
 
--------------------------
1.Diṭṭhippatto-sīmu, machasaṃ,syā 2. Pusitvā-sīmu, machasaṃ,syā.
 
[BJT Page 244] [\x 244/]
 
Katamo ca bhikkhave puggalo paññāvimutto: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave [PTS Page 478] [\q 478/] puggalo paññāvimutto. Imassa pi kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyanti vadāmi. Taṃ kissa hetu: kataṃ tassa appamādena abhabbo so pamajjituṃ.
Katamo ca bhikkhave puggalo kāyasakkhī: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave puggalo kāyasakkhi. Imassa kho ahaṃ bhikkhave bhikkhuno appamādena
Karaṇīyanti vadāmi. Taṃ kissa hetu: appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
 
Katamo ca bhikkhave puggalo diṭṭhappatto: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā. Ayaṃ vuccati bhikkhave puggalo diṭṭhappatto.2 Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi. Taṃ kissa hetu: appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
 
Katamo ca bhikkhave puggalo saddhāvimutto: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Tathāgate cassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. Ayaṃ vuccati bhikkhave puggalo saddhāvimutto. Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi. Taṃ kissa hetu: appevanāma ayamāsasmā
 
------------------------
1.Phusitvā-sīmu, machasaṃ,syā 2. Diṭṭhippatto-sīmu, machasaṃ,syā.
 
[BJT Page 246] [\x 246/]
 
Anulomikāni [PTS Page 479] [\q 479/] senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
 
Katamo ca bhikkhave puggalo dhammānusārī: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā āsavā aparikkhīṇā1 honti, tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti. Api cassa ime dhammā honti, seyyathīdaṃ: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Ayaṃ vuccati bhikkhave puggalo dhammānusārī. Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi. Taṃ kissa hetu: appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
 
Katamo ca bhikkhave puggalo saddhānusārī: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya cassa disvā āsavā aparikkhīṇā1 honti. Tathāgate cassa saddhāmattaṃ hoti pemamattaṃ. Api cassa ime dhammā honti. Seyyathīdaṃ: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Ayaṃ vuccati bhikkhave puggalo saddhānusārī. Imassa pi kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyanti vadāmi. Taṃ kissa hetu: appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
 
Nāhaṃ bhikkhave ādikeneva aññārādhanaṃ vadāmi. Api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā [PTS Page 480] [\q 480/] aññārādhanā hoti.
 
------------------------
1. Ekacce āsavā parikkhīṇā- machasaṃ,syā.
 
[BJT Page 248] [\x 248/]
 
Kathañca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti: idha bhikkhave saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto1 dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā2 tuleti, tulayitvā padahati, pahitatto3 samāno kāyena ceva paramaṃ saccaṃ sacchikaroti, paññāya ca naṃ paṭivijjha4 passati.
 
Sāpi nāma bhikkhave saddhā nāhosi. Tampi nāma bhikkhave upasaṅkamanaṃ nāhosi. Sāpi nāma bhikkhave payirupāsanā nāhosi. Tampi nāma bhikkhave sotāvadhānaṃ nāhosi. Tampi nāma bhikkhave dhammasavanaṃ nāhosi. Sāpi nāma5 bhikkhave dhammadhāraṇā nāhosi. Sāpi nāma bhikkhave atthūpaparikkhā nāhosi. Sāpi nāma bhikkhave dhammanijjhānakkhanti nāhosi. Sopi nāma bhikkhave chando nāhosi. Sopi nāma bhikkhave ussāho nāhosi. Sāpi nāma bhikkhave tulanā nāhosi. Tampi nāma bhikkhave padhānaṃ nāhosi. Vippaṭipannā'ttha bhikkhave. Micchāpaṭipannā'ttha bhikkhave. Kīvadūrevime bhikkhave moghapurisā apakkantā imasmā dhammavinayā,
 
Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yassuddiṭṭhassa viññū puriso na cirasseva paññāyatthaṃ ājāneyya. Uddisissāmi vo bhikkhave. Ājānissatha metanti. Ke ca mayaṃ bhante, ke ca dhammassa aññātāroti. Yopi so bhikkhave satthā āmisagaru āmisadāyādo āmisehi saṃsaṭṭho viharati, tassapayaṃ evarūpī paṇopaṇaviyā na upeti. Evañca no assa, atha naṃ kareyyāma. Na ca no evamassa, na naṃ kareyyāmāti. Kimpana bhikkhave yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati. Saddhassa bhikkhave sāvakassa satthusāsane pariyogāya6 vattato ayamanudhammo hoti: satthā bhagavā, sāvako hamasmi. Jānāti bhagavā, nāhaṃ jānāmīti. Saddhassa bhikkhave sāvakassa satthusāsane [PTS Page 481] [\q 481/] pariyogāya vattato rumhaniyaṃ7 satthusāsanaṃ hoti ojavantaṃ. Saddhassa bhikkhave sāvakassa satthusāsane pariyogāya5 vattato ayamanudhammo hoti: ' kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu upasussatu sarīre maṃsalohitaṃ. Yaṃ taṃ purisatthāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa satthānaṃ bhavissatī'ti. Saddhassa bhikkhave sāvakassa satthusāsane pariyogāya vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
-------------------------
1. Odahitasoto- sīmu. 2. Ussāhetvā-machasaṃ 3. Padahitatto - sīmu. 4. Ativijja- machasaṃ [PTS 5.] Tampināma-sīmu. 6. Pariyogāhiya-machasaṃ pariyogayha-syā. 7. Rūḷhanīyaṃ-machasaṃ,syā .
 
[BJT Page 250] [\x 250/]
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Kīṭāgirisuttaṃ dasamaṃ.
 
Bhikkhuvaggo dutiyo
 
Tassa vaggassa uddānaṃ
 
Kuñjara rāhula sassata lokā māluṅkyaputto ca bhaddāli nāmo
Khuddadijātha sahampati yācaṃ nālaka raññikīṭāgirināmo.
 
[BJT Page 252] [\x 252/]