Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: dhāretha no tumhe bhikkhave mayā desitāni pañcorambhāgiyāni saṃyojanānīti.
 
Evaṃ vutte āyasmā māluṅkyaputto bhagavantaṃ etadavoca: 'ahaṃ kho bhante dhāremi bhagavatā desitāni pañcorambhāgiyāni saṃyojanānī'ti, yathā kathaṃ pana tvaṃ māluṅkyaputta dhāresi mayā desitāni pañcorambhāgiyāni saṃyojanānī'ti. Sakkāyadiṭṭhiṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Vicikicchaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Sīlabbataparāmāsaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi, kāmacchandaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi, byāpadaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Evaṃ kho ahaṃ bhante dhāremi bhagavatā desitāni pañcorambhāgiyāni saṃyojanānīti.
 
Kassa kho nāma tvaṃ māluṅkyaputta mayā evaṃ pañcorambhāgiyāni saṃyojanāni desitāni dhāresi. Nanu māluṅkyaputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissanti. Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sakkāyotipi na hoti [PTS Page 433] [\q 433/] kuto panassa uppajjissati sakkāyadiṭṭhi. Anusetitvevassa sakkāyadiṭṭhānusayo,
 
Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa dhammātipi na hoti. Kuto panassa uppajjissati dhammesu vicikicchā, anusetitvevassa vicikicchānusayo,
 
Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sīlātipi na hoti. Kuto panassa uppajjissati silesu sīlabbataparāmāso. Anusetitvevassa sīlabbataparāmāsānusayo.
 
Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa kāmātipi na hoti. Kuto panassa uppajjissati kāmesu kāmacchando, anusetitvevassa kāmarāgānusayo.
 
Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sattātipi na hoti, kuto panassa uppajjissati sattesu byāpādo, anusetitvevassa byāpādānusayo. Nanu māluṅkyaputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti.
 
[BJT Page 166] [\x 166/]
 
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā pañcorambhāgiyāni saṃyojanāni deseyya. Bhagavato sutvā bhikkhū dhāressantīti, tena hānanda suṇāhi sādhukaṃ manasi karohi bhāsissāmīti. Evaṃ bhanteti. Kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:
 
Idhānanda assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto sakkāyadiṭṭhipariyuṭṭhitena, cetasā viharati sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ, vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṃ saññojanaṃ. Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, [PTS Page 434] [\q 434/] uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ.
 
Sutavā ca kho ānanda ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pajānāti, tassa sā sakkāyadiṭṭhi sānusayā pahīyati.1.
 
Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. Tassa sā vicikicchā sānusayā pahīyati1.
 
Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ pajānāti, tassa so sīlabbataparāmāso sānusayo pahīyati.
 
Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, tassa so kāmarāgo sānusayo pahīyati1.
 
Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti, tassa so byāpādo sānusayo pahīyati1.
-------------------------
1. Pahīyissati- sīmu.
 
[BJT Page 168] [\x 168/]
 
Yo ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya, taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti1,vā pajahissati2 vāti netaṃ ṭhānaṃ vijjati. Seyyathāpi ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ acchetvā phegguṃ acchetvā sāracchedo bhavissatīti netaṃ ṭhānaṃ vijjati. Evameva kho ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti1 vā pajahissati vāti netaṃ ṭhānaṃ vijjati. Yo ca kho ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya [PTS Page 435] [\q 435/] taṃ maggaṃ taṃ paṭipadaṃ āgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti1 vā pajahissati vāti ṭhānametaṃ vijjati. Seyyathāpi ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ chetvā phegguṃ chetvā sāracchedo bhavissatīti ṭhānametaṃ vijjati. Evameva kho ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañcorambhāgiyāni saṃyojanāni ñassati vā dakkhiti vā pajahissati vāti ṭhānametaṃ vijjati.
 
Seyyathāpi ānanda gaṅgā nadī pūrā udakassa samatittikā kākapeyyo, atha dubbalako puriso āgaccheyya ahaṃ imissā gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmī'ti3. So na sakkuṇeyya gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ. Evameva kho ānanda yassa kassaci sakkāya nirodhāya dhamme desiyamāne cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Seyyathāpi so dubbalako puriso evamete daṭṭhabbā.
 
Seyyathāpi ānanda gaṅgā nadī pūrā udakassa samatittikā kākapeyyo. Atha balavā puriso āgaccheyya ahaṃ imissā gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmī'ti.3 So sakkuṇeyya gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ. Evameva kho ānanda yassa kassaci sakkāya nirodhāya dhamme desiyamāne cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Seyyathāpi so balavā puriso evamete daṭṭhabbā.
 
Katamo cānanda maggo katamā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya: idhānanda bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sabbaso kāyaduṭṭhullānaṃ paṭipassaddhiyā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ.
 
-------------------------
1. Dakkhīti. 2.Pahīyissati-sīmu. 3. Gacchissāmīti - machasaṃ, syā.
 
[BJT Page 170] [\x 170/]
 
Te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṃ paṭivāpeti.1. So tehi dhammehi cittaṃ paṭivāpetvā2 amatāya dhātuyā cittaṃ upasaṃharati. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya.
 
Puna ca paraṃ ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṃ paṭivāpeti.1. So tehi dhammehi cittaṃ paṭivāpetvā2 amatāya [PTS Page 436] [\q 436/] dhātuyā cittaṃ upasaṃharati. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhi paṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya.
Puna ca paraṃ ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ tatiyajhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṃ paṭivāpeti.1. So tehi dhammehi cittaṃ paṭivāpetvā2 amatāya dhātuyā cittaṃ upasaṃharati. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya.
 
Punaca paraṃ ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṃ paṭivāpeti.1. So tehi dhammehi cittaṃ paṭivāpetvā2 amatāya dhātuyā cittaṃ upasaṃharati. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya.
 
Punaca paraṃ ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṃ paṭivāpeti.1. So tehi dhammehi cittaṃ paṭivāpetvā2 amatāya dhātuyā cittaṃ upasaṃharati. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhi paṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya.
 
Puna ca paraṃ ānanda bhikkhu sabbaso viññānañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṃ paṭivāpeti.1. So tehi dhammehi cittaṃ paṭivāpetvā2 amatāya dhātuyā cittaṃ upasaṃharati. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito [PTS Page 437] [\q 437/] āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāyāti.
 
-------------------------
1. Paṭipāpeti-syā. 2. Paṭipāpetvā-syā.
 
[BJT Page 172] [\x 172/]
 
Eso ce bhante maggo esā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya atha kiñcarahi idhekacce bhikkhū cetovimuttino ekacce bhikkhū paññāvimuttinoti. Ettha kho tesāhaṃ1 ānanda indriyavemattataṃ vadāmīti.
 
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
 
Mahāmāluṅkyasuttaṃ catutthaṃ.
 
-------------------------
1.Panesāhaṃ-machasaṃ.
 
[BJT Page 174] [\x 174/]