Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca:
 
Sutaṃ metaṃ bhante, samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ1 maṃsaṃ paribhuñjati paṭiccakammanti. Ye te bhante evamāhaṃsu: samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakammanti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti. Dhammassa cānudhammaṃ byākaronti. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ2 āgacchatīti. [PTS Page 369] [\q 369/]
Ye te jīvaka evamāhaṃsu: samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakammanti, na me te vuttavādino, abbhācikkhanti ca pana3 mante asatā abhūtena. Tīhi kho ahaṃ jīvaka ṭhānehi maṃsaṃ aparibhoganti vadāmi: diṭṭhaṃ sutaṃ parisaṅkitaṃ, imehi kho ahaṃ jīvaka tīhi ṭhānehi maṃsaṃ aparibhoganti vadāmi. Tīhi kho ahaṃ jīvaka ṭhānehi maṃsaṃ paribhoganti vadāmi: adiṭṭhaṃ asutaṃ aparisaṅkitaṃ, imehi kho ahaṃ jīvaka tīhi ṭhānehi maṃsaṃ paribhoganti vadāmi.
 
Idha jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati,so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti.
 
-------------------------
1. Uddissakataṃ-machasaṃ 2.Gārayhaṭṭhānaṃ-syā. 3. Abbhācikkhanti ca-machasaṃ. 4. Sabbatthatāya-sīma. 5. Ākaṅkhamāno-syā.
 
[BJT Page 056] [\x 56/]
 
Evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno1 ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kimmaññasi jīvaka, api nu so bhikkhu tasmiṃ samaye attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No hetaṃ bhante. Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāreti. Evaṃ bhante. Sutaṃ metaṃ bhante, brahmā mettāvihārīti. Tamme idaṃ bhante bhagavā sakkhidiṭṭho, bhagavā hi bhante mettāvihārīti. Yena kho jīvaka rāgena yena [PTS Page 370] [\q 370/] dosena yena mohena byāpādavā assa, so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Sace kho te jīvakaṃ idaṃ sandhāya bhāsitaṃ, anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsitaṃ.
 
Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati,so karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti. Evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno1 ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kimmaññasi jīvaka, api nu so bhikkhu tasmiṃ samaye attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No hetaṃ bhante. Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāreti. Evaṃ bhante. Sutaṃ me taṃ bhante, brahmā mettāvihārīti. Tamme idaṃ bhante bhagavā sakkhidiṭṭho, bhagavā hi bhante karuṇāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena byāpādavā assa, so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Sace kho te jīvakaṃ idaṃ sandhāya bhāsitaṃ,anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsitaṃ.
 
Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, so muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti. Evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno1 ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kimmaññasi jīvaka, api nu so bhikkhu tasmiṃ samaye attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyābādhāya vā ceteti? No hetaṃ bhante. Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāreti. Evaṃ bhante. Sutaṃ me taṃ bhante, brahmā muditāvihārīti. Tamme idaṃ bhante bhagavā sakkhidiṭṭho, bhagavā hi bhante muditāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena byāpādavā assa, so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Sace kho te jīvaka idaṃ sandhāya bhāsitaṃ, anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsitaṃ.
 
Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, so upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti. Evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno1 ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kimmaññasi jīvaka, api nu so bhikkhu tasmiṃ samaye attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No hetaṃ bhante. Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāreti. Evaṃ bhante. Sutaṃ me taṃ bhante, brahmā upekkhāvihārīti. Tamme idaṃ bhante bhagavā sakkhidiṭṭho, bhagavā hi bhante upekkhāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena byāpādavā vihesavā assa; assa, arati vā assa , paṭighavā assa , so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Sace kho te jīvakaṃ idaṃ sandhāya bhāsitaṃ, anujānāmi [PTS Page 371] [\q 371/] te etanti. Etadeva kho pana me bhante sandhāya bhāsitaṃ.
 
-------------------------
1.Anajjhāpanno-machasaṃ.
 
[BJT Page 058] [\x 58/]
 
Yo kho jīvaka tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati. So pañcahi ṭhānehi bahuṃ apuññaṃ pasavati: yampi so1 evamāha: gacchatha amukaṃ nāma pāṇaṃ ānethāti. Iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo galappavedhakena ānīyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti. Iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so evamāha: gacchatha imaṃ pāṇaṃ ārabhatāti. Iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo ārabhiyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti. Iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so tathāgataṃ vā tathāgatasāvakaṃ vā akappiyena āsādeti. Iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati. Yo kho jīvaka tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati. So imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatī'ti.
 
Evaṃ vutte jīvako komārabhacco bhagavantaṃ etadavoca: acchariyambhante, abbhutambhante. Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti. Anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti. Abhikkantaṃ bhante abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vīvareyya,mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Jīvakasuttaṃ pañcamaṃ.
 
-------------------------
1.Yampi so gahapati-machasaṃ.
 
[BJT Page 060] [\x 60/]