(Bahuvedaniya1 suttaṃ.)
 
Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho pañcakaṅgo thapati yenāyasmā udāyi tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca:
 
'Kati nu kho bhante udāyi vedanā vuttā bhagavatā'ti. Tisso kho thapati.2 Vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. [PTS Page 397] [\q 397/] imā kho thapati tisso vedanā vuttā bhagavatāti. Na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, yāyaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatāti.
 
Dutiyampi kho āyasmā udāyi pañcakaṅgaṃ thapatiṃ etadavoca: na kho thapati2 dve vedanā vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho thapati, tisso vedanā vuttā bhagavatāti. Dutiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatāti.
 
Tatiyampi kho āyasmā udāyi pañcakaṅgaṃ thapatiṃ etadavoca: na kho thapati2 dve vedanā vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho thapati, tisso vedanā vuttā bhagavatāti. Tatiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatāti. Neva kho asakkhi āyasmā udāyi pañcakaṅgaṃ thapatiṃ saññāpetuṃ. Na panāsakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ.
 
Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathā sallāpaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi. Āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. Evaṃ vutte bhagavā āyasmantaṃ ānandaṃ etadavoca:
 
------------------------
1. Bahuvedanīya-machasaṃ 2. Gahapati-syā.[PTS]
 
[BJT Page 102] [\x 102/]
 
Santaṃyeva kho ānanda pariyāyaṃ pañcakaṅgo thapati udāyissa nābbhanumodi. Santaṃ yeva ca pana pariyāyaṃ udāyi pañcakaṅgassa thapatissa nābbhanumodi. Dvepānanda vedanā vuttā mayā [PTS Page 398] [\q 398/] pariyāyena, tissopi vedanā vuttā mayā pariyāyena, pañcapi vedanā vuttā mayā pariyāyena, chapi vedanā vuttā mayā pariyāyena. Aṭṭhārasapi vedanā vuttā mayā pariyāyena, chattiṃsāpi vedanā vuttā mayā pariyāyena, aṭṭhasatampi vedanā vuttā mayā pariyāyena, evaṃ pariyāya desito kho ānanda mayā dhammo. Evaṃ pariyāyadesite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanujānissanti, na samanumaññissanti, na samanumodissanti, tesametaṃ pāṭikaṅkhaṃ: bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissanti. Evaṃ pariyāya desito kho ānanda mayā dhammo. Evaṃ pariyāya desite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti, samanumaññissanti, samanumodissanti, tesametaṃ pāṭikaṅkhaṃ: samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissantīti.
 
Pañca kho ime ānanda kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ime kho ānanda pañca kāmaguṇā. Yaṃ kho ānanda ime pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ.
 
Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti. Idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
 
Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idamassa nānujānāmi. [PTS Page 399] [\q 399/] taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
 
[BJT Page 104] [\x 104/]
 
Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti. Taṃ1 tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
 
Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
 
Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
 
Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
 
Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [PTS Page 400] [\q 400/]
 
Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
 
Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
 
-------------------------
1.Tatiyajjhānaṃ-sīmu.
 
[BJT Page 106] [\x 106/]
 
Ṭhānaṃ kho panetaṃ ānanda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: saññāvedayitanirodhaṃ samaṇo gotamo āha. Tañca sukhasmiṃ paññāpeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsūti. Evaṃ vādino ānanda aññatitthiyā paribbājakā evamassu vacanīyā: na kho āvuso bhagavā sukhaṃyeva vedanaṃ sandhāya sukhasmiṃ paññāpeti. Api cāvuso yattha yattha sukhaṃ upalabbhati. Yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññāpetīti.
 
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
 
Bahuvedaniya1 suttaṃ navamaṃ.
 
------------------------
1.Bahu vedanīya-machasaṃ.
 
[BJT Page 108] [\x 108/]